Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

caturtho'dhyāyaḥ |
kāśyapaḥ |
bhagavatparamityuktaṃ tantrametat tvayā guro |
kimartho bhagavacchabdaḥ kīṭṛśo bhagavāṃśca saḥ || 1 ||
[Analyze grammar]

viśvāmitraḥ |
vadāmi bhagavacchabdaṃ śrṛṇuṣva munisattama |
jñānaṃ nissīmamaiśvaryamananyuruṣāśrayam || 2 ||
[Analyze grammar]

sarvātiśāyinī śaktiḥ balaṃ sarvottamaṃ tathā |
anyairahāryaṃ vīryaṃ ca tejaḥ sarvottarottaram || 3 ||
[Analyze grammar]

etāni ṣaḍudīryante bhagaśabdena kāśyapa |
yasminnime guṇāḥ santi sa ukto bhagavāniti || 4 ||
[Analyze grammar]

ekavavatro dvihastaśca śuddhasphaṭikasaṃnibhaḥ |
ayutātyivahīndukoṭikoṭisamaprabhaḥ || 5 ||
[Analyze grammar]

tejo'tirekād duṣprekṣaḥ śaṅkhacakradharaḥ svayam |
kaustubhaṃ vakṣasā bimrat śrīvatsaśrīniketanaḥ || 6 ||
[Analyze grammar]

pītāmbaradharo nityaṃ vanamālāvibhūṣitaḥ |
kirīṭahārakeyūrakuṇḍalojjvalavigrahaḥ || 7 ||
[Analyze grammar]

evaṃrūpo vāmudevo bhagavāniti śabditaḥ |
hatyuḍarīkamadhyasthaṃ yaṃ dhyāyanti mumukṣavaḥ || 8 ||
[Analyze grammar]

guṇavaiṣamyato'bhūvan tasmāt saṃkarṣaṇāvadayaḥ |
kāśyapaḥ |
guṇavaiṣamyato jātāḥ saṃkarṣaṇamukhā iti || 9 ||
[Analyze grammar]

ākhyātaṃ bhavatā brahman tanme vistarato vada |
viśvāmitraḥ |
pūrvamuktaṃ bhagavatovāsudevo dadat tridhā || 10 ||
[Analyze grammar]

anyo'bhūdvāsudevākhyaḥ sṛṣṭisthityantakārakaḥ |
ekavaktraścaturbāhuḥ śaṅkhacakragadābjabhṛt || 11 ||
[Analyze grammar]

śrīvatsaṃ vakṣasā bibhrat kaustubhaṃ ca prabhojjavalam |
vanamālāṃ tathā bibhrat divyāmatimanoharam || 12 ||
[Analyze grammar]

pītāmbaradharaḥ saumyaḥ śikhikaṇṭhopamacchaviḥ |
svātantryeṇa svakīyena dvidhātmānaṃ cakāra saḥ || 13 ||
[Analyze grammar]

tayorbhagavatoreko vimalasphaṭikacchaviḥ |
anyaḥ kālāmbudābhāso nārāyaṇa itīritaḥ || 14 ||
[Analyze grammar]

vāsudevāt tato jajñe saṃkarṣaṇasamāhvayaḥ |
tasmāt pradyumrasaṃbhūtiraniruddhastato'bhavat || 1़ || 5 ||
[Analyze grammar]

ete sarve caikavavatrāścaturbāhusamanvitāḥ |
sarṣibhirjātibhiḥ sarvairvāsudevasamairyutāḥ || 16 ||
[Analyze grammar]

jñānādhikyādabhūdevaṃ saṃkarṣaṇasamāhvayaḥ |
pradyumrastu balādhikayādaiśvaryādhikyato'bhavat || 17 ||
[Analyze grammar]

aniruddha ime sarve svaiḥ svaiḥ ṣaḍbhirguṇairyutāḥ |
caturbhujāḥ sarva ete prāguktāyudhadhariṇaḥ || 18 ||
[Analyze grammar]

vāsudevāt prathamataḥ trayo devāstu jajñire |
catvāraścātha tannāmrā kramādete dvijottama || 19 ||
[Analyze grammar]

catvāro'mī caturbhyaśca saṃbhūtāstu yathākramam |
aṣokṣajo nṛsiṃhaśca vāmano bhārgavastathā || 20 ||
[Analyze grammar]

janārdana upendraśca hariḥ kṛṣṇaśca nāmataḥ |
vāsudevāddevadevādaṣṭaitā mūrtayo'bhavan || 21 ||
[Analyze grammar]

brāhmī tu prathamā mūrtiḥ prājāpatyā ca vaiṣṇavī |
divyā cārṣī mānuṣī ca saptamī kīrtitāsurī || 22 ||
[Analyze grammar]

paiśācī cāṣṭamī tāsāṃ mūtanīṃnāṃ daśamūrtayaḥ |
mīnamukhyā dvijaśreṣṭha vyūhe yathākramam || 23 ||
[Analyze grammar]

matyakūrmavarāhāstu vāsudevāt prajajñire |
acyutādacyuto bhūtvā vāsudevācca jajñire || 24 ||
[Analyze grammar]

babhrūtrailokyamohāhvau dāśārhaḥ śaurisaṃjñakaḥ |
annādhipatināmā ca pañcaitā mūrtayo dvija || 25 ||
[Analyze grammar]

saṃkarṣaṇāddhayagrīvaḥ śaṅkhodaranṛkesarī |
vaikuṇṭhamūrtirādyastu mukundo'tha vṛṣākapiḥ || 26 ||
[Analyze grammar]

varāhaśca tathānando nāgarājaśca jajñire |
sarvāsāmeva mūtīṃnāṃ muhūrtasamaye dvija || 27 ||
[Analyze grammar]

śaṅkacakragadāpahmādyāyudhāni sahaiva tu |
kirīṭahārakeyūrakaṭakāni ca jajñire || 28 ||
[Analyze grammar]

śriyādayo'thaṃ deva stu śrīvatsā divyālāñchanāḥ |
ajāyantātha garuḍaḥ saṃjāto mūrtisaṃcayāt || 29 ||
[Analyze grammar]

vāsudevādikādvedamūrtastadvāhanātmanā |
kumudaḥ kumudākṣaśca puṇḍarīko'tha vāmanaḥ || 30 ||
[Analyze grammar]

śaṅkukarṇaḥ sarpanetraḥ sumukhaḥ supratiṣṭhitaḥ |
praśrigarbho mānavaśvaca bhūtanāthā amī daśa || 31 ||
[Analyze grammar]

sarvaiḥ pāriṣadaiḥ sārdhamaniruddhāṅdhrito'bhavan |
sarvataḥ pāṇipādācca sarvato'kṣiśiromukhāt || 32 ||
[Analyze grammar]

sarvataḥ śrutisaṃyuktādaniruddhātmanaḥ prabhoḥ |
aṅgādāsīt jagatsarvaṃ sadevāsuramānuṣam || 33 ||
[Analyze grammar]

indravahnī ca catvāro vedāścāṅgāni ṣaṭ tathā |
ajāyantāsya mukhato dyaurmūrdhraścakṣuṣo raviḥ || 34 ||
[Analyze grammar]

candramā manaso jātaḥ śrotrāt sarvā diśo'bhavan |
nābherabhūnnabhaścāsya padabhayāṃ bhūmirajāyata || 35 ||
[Analyze grammar]

vāyuḥ prāṇāt tathā mṛtyurapānāt keśato'mbudaḥ |
kṣaṇādayaḥ kālabhedāḥ śarīrādasya jajñire || 36 ||
[Analyze grammar]

oṣadhyo romakūpebhyo vanaspatibhiranvitāḥ |
āsan yajñāśca bahavo dakṣiṇāsahitā dvija || 37 ||
[Analyze grammar]

brāhmaṇā mukhato'bhūvan bāhvośca kṣatriyāstathā |
ūvorvaiśyāstathā padabhyāṃ śūdrā jātāḥ pṛthak pṛthak || 38 ||
[Analyze grammar]

kṛtvaivaṃ jagataḥ sṛṣṭiṃ kṣīrārṇavagataḥ prabhuḥ |
anantabhogiparyaṅke śrībhūmibhyāṃ samanvitaḥ || 39 ||
[Analyze grammar]

sanandanādyairyogīndraiścintyamāno hṛdambuje |
brahmendraśarvapramukhairvandyamāno marudgraṇaiḥ || 40 ||
[Analyze grammar]

caṇḍādyairdvārapāleśca bhūteśaiḥ kumudādibhiḥ |
viṣvaksenagarutmadabhyāṃ sevyamānaśca sarvadā || 41 ||
[Analyze grammar]

śete viṣṇuracintyātmā bhūtānāmanukamyayā |
ityevaṃ guṇavaiṣamyāt mūrtibhedasamudabhavaḥ || 42 ||
[Analyze grammar]

jagadudabhūtisaṃyuktaḥ proktaste kaśyapātmaja |
ataḥ paraṃ mahāprājña kimanyat kathayāmi te || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 4

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: