Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

catustriṃśo'dhyāyaḥ |
viṣvaksenaḥ |
prāsādalakṣaṇaṃ vakṣye saṃkṣepeṇa munīśvara |
nadītīre hrade vāpi parvatāgre same tale || 1 ||
[Analyze grammar]

samudrasaṅgame tīre taṭāke saṅgameṣu ca |
puṇyakṣetre mahāraṇye puṇyatīrthe mahāmune || 2 ||
[Analyze grammar]

grāme vā nagare vāpi pattane kheṭake'pi vā |
kugrāme'tha mahāgrāme madhyame paścime'pi vā || 3 ||
[Analyze grammar]

yatsthānaṃ manaso ramyaṃ kārayedviṣṇumandiram |
uttamaṃ tu śilāveśma madhyamaṃ dāru cocyate || 4 ||
[Analyze grammar]

kaniṣṭhamivi kāveśma kuryādvittānusārataḥ |
mṛdā vā kārayeddhīmān viṣṇorāyatanaṃ kramāt || 5 ||
[Analyze grammar]

trividhaṃ trividhaṃ hastamuttamādhamamadhyataḥ |
yattriṃśaddhastasaṃkhyā ca uttamottamamucyate || 6 ||
[Analyze grammar]

ekaviṃśatihastaṃ tu trividhaṃ cottamaṃ viduḥ |
tatpañcadaśahastaṃ tu madhyamottamamucyate || 7 ||
[Analyze grammar]

ekādaśaṃ ca hastaṃ tu madhyamaṃ parikīrtitam |
madhyame tu kaniṣṭhaṃ ca navahastamihocyate || 8 ||
[Analyze grammar]

tatkaniṣṭhottamaṃ proktaṃ saptahastamihocyate |
madhyamaṃ pañcahastaṃ tu trihastaṃ tu kanīyasam || 9 ||
[Analyze grammar]

tattadvittanusāreṇa tattatkuryāt samāhitaḥ |
kaniṣṭhamūle catuṣkoṇe vāhanaṃ sthāpayet kramāt || 10 ||
[Analyze grammar]

siṃhaṃ vā garuḍaṃ vāpi mārutātmajameva vā |
vimānasyopari nyasya pūrvādicaturo diśi || 11 ||
[Analyze grammar]

vārāhaṃ nārasiṃhaṃ ca śrīdharaṃ hayaśīrṣakam |
kārayet svasvarūpeṇa hyuttare'nantameva vā || 12 ||
[Analyze grammar]

naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca |
pūrvādi caturo dikṣu kārayettu yathākramam || 13 ||
[Analyze grammar]

kārayitvā tadūrdhve tu śikharaṃ maṇḍalaṃ tataḥ |
kārayecchāstradṛṣṭena śilpinā kuśalena tu || 14 ||
[Analyze grammar]

mūrdheṣṭakāvidhānena tadūrdhve kārayet kramāt |
stūpiṃ saṃsthāpya tantrajño tanmadhye munisattama || 15 ||
[Analyze grammar]

stūpimadhye'bjamālikhya karṇikā kesarānvitam |
dvādaśāṣṭadalaṃ vāpi ṣoḍaśaṃ vā sukārayet || 16 ||
[Analyze grammar]

tadūrdhve kārayet kumbhaṃ hastaṃ vā dviguṇaṃ tu vā |
tatpādahīnakaṃ vāpi kārayettaṃ suśobhanam || 17 ||
[Analyze grammar]

sudhākarma tataḥ kuryāt citrakarma ca kārayet |
evaṃ kṛtvā vimānaṃ tu kārayenmaṇḍapaṃ kramāt || 18 ||
[Analyze grammar]

prākāraṃ dvitrirekaṃ vā gopureṇa samanvitam |
kārayenmuniśārdūla āgneye pacanālayam || 19 ||
[Analyze grammar]

puṣpasthānaṃ jalasthānaṃ prākāre tu prakārayet |
vāyavye nairṛte vāpi īśāne vā munīśvara || 20 ||
[Analyze grammar]

vinodamaṇḍapaṃ kṛtvā sarvālaṃkārasaṃyutam |
anuktaṃ cānyatantreṣu nirīkṣyātra prayojayet || 21 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ prāsādasyeha lakṣaṇam |
vimānākhyamatho vakṣye śrṛṇu tattvena nārada || 22 ||
[Analyze grammar]

mandaraṃ niṣadhaṃ caiva nāgaraṃ ca samanvitam |
drāviḍaṃ vesaraṃ caiva pañcabhedena kīrtitam || 23 ||
[Analyze grammar]

kūṭaśālāsamāyuktaṃ sarvadiṅnāsikāyutam |
kaṇṭhopari suvistīrṇaṃ parvato mandaraḥ smṛtaḥ || 24 ||
[Analyze grammar]

pādaprabhṛti siṃhāntaṃ caturaśraṃ suvistaram |
yatkūṭaśālārahitaṃ parvato niṣadhaḥ smṛtaḥ || 25 ||
[Analyze grammar]

kaṣṭhātprabhṛti stūpyantaṃ caturaśraṃ samantataḥ |
nāgaraṃ tat samākhyātaṃ drāviḍaṃ cādhunocyate || 26 ||
[Analyze grammar]

kaṇṭhātprabhṛti ra ṣṭāśraṃ prāsādaṃ drāviḍaṃ bhavet |
śayane tu muniśreṣṭha gopurākṛtirucyate || 27 ||
[Analyze grammar]

tricatuḥ pañcaṣaṭkumbhasaṃyuktra vātra kārayet |
kumudādi stūpimūlāntaṃ ṣoḍaśāṣṭāśrameva vā || 28 ||
[Analyze grammar]

dvātriṃśadaśrakaṃ vāpi kārayenmunisattama |
tatprāsādaṃ samācakṣva drāviḍāṃśa bhevaddhruvam || 29 ||
[Analyze grammar]

kaṇṭhāt prabhṛti vṛttaṃ syādvesaraṃ tatsamaṃ bhavet |
tripūrṇakumbhayukdhāma vesarākārarūpiṇam || 30 ||
[Analyze grammar]

rājarāṣṭravivṛddhyarthaṃ śrīmattrelokyabhūṣaṇam |
prāgāyataṃ vimāno'ya muttamaṃ paripaṭhyate || 31 ||
[Analyze grammar]

dagdheṣṭakābhistu śilāmayaistu |
yattattu klṛptaṃ puruṣākhyameva |
śilāmayairdārumayeṣṭakāmayaiḥ |
samāśritaṃ bhāvyamidaṃ napuṃsakam || 32 ||
[Analyze grammar]

kṛtaṃ dṛḍhaṃ dārumayena kevalaṃ |
tadaṅganākhyaṃ trividhaṃ vimānam |
athātaḥ saṃpravakṣyāmi mūrdheṣṭakāvidhiṃ param || 33 ||
[Analyze grammar]

prāsādasyottare kuryāt pūrve vā munisattama |
ṣoḍaśastambhasaṃyuktaṃ catustoraṇabhūṣitam |
sarvālaṃkārasaṃyuktaṃ śālibhirvedisaṃyutam || 35 ||
[Analyze grammar]

aṣṭadroṇasamāyuktaṃ sarvaśobhanaśobhitam |
tadardhaṃ taṇḍulaṃ kuryāt tadardhaṃ tilameva ca || 36 ||
[Analyze grammar]

uparyupari kartavyaṃ vedikāṃ ca suśobhanām |
kuśaiḥ paristarettatra udakprāgagrataḥ kramāt || 37 ||
[Analyze grammar]

navavastraistu saṃveṣṭya tadūrdhve tu kramānnyaset |
iṣṭakāṃ pūrvavat kṛtvā catvāraḥ pūrvavatkramāt || 38 ||
[Analyze grammar]

mūrtimantreṇa saṃsthāpya mūlamantreṇa mantravit |
stūpiṃ saṃsthāpayettatra mūlamūrtimanusmaranu || 39 ||
[Analyze grammar]

tattanmadhye tu saṃsthāpya punaḥ pracchādya vāsasā |
homaṃ kuryāccaturdikṣu athavā paścime diśi || 40 ||
[Analyze grammar]

ekāgniṃ vā pratiṣṭhāpya homayenniśi pūrvavat |
mūrtimantreṇa sakalaṃ samidājyacarūṃstathā || 41 ||
[Analyze grammar]

sthaṇḍile muniśārdūla ekaikaṃ śatamāhutīḥ |
turīyeṇa tu mantreṇa pūrṇāhutimathācerat || 42 ||
[Analyze grammar]

kumbhaṃ ca sudṛḍhaṃ sthāpya pūrvabhāge tu mantravit |
nānāratnasamopetamathavā hemasaṃyutam || 43 ||
[Analyze grammar]

sāpidhānaṃ savastraṃ ca sudṛḍhaṃ tantuveṣṭitam |
kalaśān sādhayedaṣṭavidyeśān paritaḥ kramāt || 44 ||
[Analyze grammar]

savastrān sāpidhānāṃśca sahiraṇyān cakūrcakān |
aśvatthapallavairyuktān droṇena paripūritān || 45 ||
[Analyze grammar]

puṇyāhaṃ vācayettatra vaiṣṇavairvedapāragaiḥ |
rātriśeṣaṃ nayettatra geyanṛttasamanvitam || 46 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāmācāryaḥ sarvamantravit |
snātvā vastrādibhirbhūṣya daivajñaṃ pūjayettadā || 47 ||
[Analyze grammar]

takṣakaṃ karmayogyatvādācāryānujñayā mune |
navavastrāṅgulīyaistu pūjayettakṣakān kramāt || 48 ||
[Analyze grammar]

takṣakeṇa vinā kiñcit karmātra hi na vidyate |
sa eva viśvakaraṇāt sraṣṭeti parikīrtyate || 49 ||
[Analyze grammar]

takṣakeṇa tu yatkarma pūrvamārabdhamuttamam |
takṣakeṇa tu kartavyaṃ nānyena tu kadācana || 50 ||
[Analyze grammar]

tasyaiva karmayogyatvaṃ vidhātṛvihitaṃ yataḥ |
tasmāt sarvaprayatnena tenaiva saha coditam || 51 ||
[Analyze grammar]

mūlamagraṃ viditvā tu caturaśreṣṭakā nyaset |
madhye stūpiṃ pratiṣṭhāpya puṇyāhaṃ vācayettataḥ || 52 ||
[Analyze grammar]

mūrdheṣṭakāṃ nyasenmantrī pūrve puruṣamantrataḥ |
viśvena dakṣiṇe nyasya nivṛtyā paścime nyaset || 53 ||
[Analyze grammar]

aiśvaryaṃ cottare nyasya stūpiṃ tu parameṣṭhinā |
kalaśaiḥ snāpayedvidvān sūktena puruṣeṇa ca || 54 ||
[Analyze grammar]

kumbhaṃ ca mūlamantreṇa sthāpayet stūpimūrdhani |
brāhmaṇān bhojayettatra vaiṣṇavān vedapāragān || 55 ||
[Analyze grammar]

ṛgvedaṃ pūrvabhāge tu yajurvedaṃ tu dakṣiṇe |
paścime sāmagānaṃ tu uttare'tharvavedinaḥ || 56 ||
[Analyze grammar]

kramāt saṃbhojya vidhivat puṇyāhaṃ vācayettataḥ |
evameva prakuryāttu parivārālayasya ca || 57 ||
[Analyze grammar]

prākārasyaiva kuryāttu ratnanyāsaṃ vinā kramam |
gopure maṇḍape caiva mūrtihomaṃ vinā bhavet || 58 ||
[Analyze grammar]

etat saṃkṣepataḥ proktaṃ mūrdheṣṭakāvidhiṃ param |
evamuktaprakāreṇa kārayedgehamuttamam || 59 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vāpi vaiśyaḥ śūdro'tha eva vā |
takṣako vā muniśreṣṭha yathāśāstrānusārataḥ || 60 ||
[Analyze grammar]

kārayecchilpakarmāṇi pūrvapūrvā garīyasī |
ādyeṣṭakādikān sarvān kārayet kramayogataḥ || 61 ||
[Analyze grammar]

takṣṇastu sarvathālābhe mūrdheṣṭakāvidhiṃ param |
sudhākāryaṃ ca citrārdhaṃ citrābhāsaṃ tathaiva ca || 62 ||
[Analyze grammar]

mūlaberavidhānaṃ ca parivārālayādikam |
anyairapi kulālādyaiḥ kārayedvā yathākramam || 63 ||
[Analyze grammar]

upānastūpiparyantaṃ mūlālayavidhiṃ param |
takṣakeṇaiva kartavyamanyathā rājyanāśakṛt || 64 ||
[Analyze grammar]

iti mūrdheṣṭakānyāsaṃ kārayīta kramādguruḥ |
rājño rāṣṭrasya kartuśca svasyāpi hitakāmyayā || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 34

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: