Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

trayastriṃśo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi dravyaśuddhividhiṃ param |
ratnāni hemavastāṇi bhūṣaṇādīṃśca tāmrajān || 1 ||
[Analyze grammar]

annaṃ toyaṃ dadhikṣīre ghṛtaṃ madhugulādayaḥ |
madhuparkaśca puṣpāṇi mukhavāsopahārakam || 2 ||
[Analyze grammar]

evamādīni cānyāni deveśoya nivedayet |
niveditāni vastūni śuddhāśuddhāni vai śṛṇu || 3 ||
[Analyze grammar]

annādīnupahārāṃstān varjayenmunisattama |
ratnādilohajāntāśca śuddhā eva na saṃśayaḥ || 4 ||
[Analyze grammar]

ratnāni hemavastrāṇi bhūṣaṇāni ca lohajān |
niveditāni śuddhyante kṣālayenmantrapūrvakam || 5 ||
[Analyze grammar]

astarājena mantreṇa kṣālayettān punastridhā |
tathaiva tāmrakalaśān vastreṇa pariveṣṭayet || 6 ||
[Analyze grammar]

mantramāhātmyamātreṇa śuddhyante nātra saṃśayaḥ |
annaṃ toyaṃ dadhikṣīraṃ ghṛtaṃ madhu gulaṃ tathā || 7 ||
[Analyze grammar]

madhuparko'tha puṣpaṃ ca mukhavāsopahārakam |
nirmālyamiti vijñeyaṃ mama prītikaraṃ śubham || 8 ||
[Analyze grammar]

tāmbūlaṃ madhuparkaṃ ca naivedyānnaṃ tathaiva ca |
yadbhuktaṃ tadvinā brahman ācāryāya pradāpayet || 9 ||
[Analyze grammar]

turyabhāgra hi saṃgṛhya mamāgre sthāpayet kramāt |
gandhapuṣpādinābhyarcya māmuddiśya nivedayet || 10 ||
[Analyze grammar]

tannirmālyaṃ ca tadbhuktaṃ vaiṣṇavānāṃ tu dāpayet |
evaṃ saṃkṣepataḥ proktaḥ dravyaśuddhirmayā mune || 11 ||
[Analyze grammar]

athātaḥ saṃpravakṣyāmi sruksruvādyadhidaivatam |
sruksruvaṃ caiva darvī ca pṛthivīdevatā smṛtā || 12 ||
[Analyze grammar]

udakumbhaścandradaivatyaḥ praṇītā varuṇadevatā |
jihvaśca svargadaivatyaḥ antarikṣaṃ carustathā || 13 ||
[Analyze grammar]

gandharvo gandhadaivatyaḥ puṣpaṃ śukrādhidaivatam |
akṣatā lakṣmīdaivatyā dhūpaṃ cārghyādhidaivatam || 14 ||
[Analyze grammar]

dīpasya bhāskaraṃ vidyānmūlaṃ saścandradevatā |
viharī vāsudevatyā samidho brahmadevatā || 15 ||
[Analyze grammar]

ājyaṃ tu rudradaivatyaṃ annaṃ rudrādhidaivatam |
idhmapravraścanaṃ caiva pitṛvargā yathākramam || 16 ||
[Analyze grammar]

gavyavastūni sarvāṇi gaṇeśastatra devatā |
svare sarasvatī devī praṇave sarvaśaktayaḥ || 17 ||
[Analyze grammar]

sarveṣāmeva vastūnāṃ rasarūpaṃ tu vaiṣṇavam |
smṛtaṃ cedasmṛtaṃ cettu sarvaṃ nārāyaṇātmakam || 18 ||
[Analyze grammar]

kalaśe devatā vakṣye śrṛṇu nārada tattvataḥ |
vaktraṃ vāgīśvarī devī karṇaṃ lakṣmīstathaiva ca || 19 ||
[Analyze grammar]

pārśvayośca tathā śāntī pṛṣṭhe ca pṛthivī smṛtā |
tathaiva pūrṇakumbhaṃ tu saṃsmaredadhidaivatam || 20 ||
[Analyze grammar]

eva saṃkṣepataḥ proktaṃ sruksruvādyavidaivatam |
nitye naimittike cāsmin viṣṇuyāgeṣu sarvaśaḥ || 21 ||
[Analyze grammar]

jñātvā tatrādhidaivaṃ tu sādhakaḥ saṃprayojayet |
kārayedviṣṇuyāgeṣu mantrāṇāmadhidaivatam || 22 ||
[Analyze grammar]

ajñānāt kurute mohāt sā kṛtāpyakṛtā bhavet |
tasmāt sarvaprayatnena sādhakaḥ paramārthavit || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 33

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: