Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

dvātriṃśo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi hetirājasya lakṣaṇam |
śṛṇu nārada guhyena uttamādi krameṇa tu || 1 ||
[Analyze grammar]

sahasrāraṃ mahācakraṃ śatāraṃ vārdhameva vā |
ṣoḍaśāraṃ tu vā cakraṃ dvādaśāramathāpi vā || 2 ||
[Analyze grammar]

kārayenmuniśārdūla sauvarṇādikrameṇa tu |
svarṇena rajatenāpi tāmralohena vā mune || 3 ||
[Analyze grammar]

kārayeddhetirājānamuttamādhamamadhyataḥ |
uttamaṃ hetirājasya lakṣaṇaṃ prathamaṃ śrṛṇu || 4 ||
[Analyze grammar]

aṅguṣṭhāṅgulamānena dvādaśāṅgulamāyatam |
bhrāmayeccakrarūpeṇa vistārāyāmatādṛśam || 5 ||
[Analyze grammar]

athavātra muniśreṣṭha mānamārgaṃ vidhīyate |
grāmarājānukūlena nakṣatreṇaiva kārayet || 6 ||
[Analyze grammar]

śilpaśāstānurūpeṇa kārayecchilpavittamaiḥ |
ṣaḍdigvātha caturdigvā likhejjvālāgnirūpiṇām || 7 ||
[Analyze grammar]

cakreṇa dviguṇīkṛtya daṇḍākārāyataṃ bhevat |
ṣaḍaṅgulaṃ tu tannāhaṃ padmamaṣṭāṅgulocchrayam || 8 ||
[Analyze grammar]

viṃśatyaṅgulamānaṃ tat pādāyataṃ kramāt sadā |
karṇikāṃ dvādaśāṅgulyā kārayet sumanoramām || 9 ||
[Analyze grammar]

kārayeccakramadhye tu śaktiṃ tadvaiṣṇavaṃ mahat |
suvṛttāntargataṃ dhyātvā tattanmūrtyanusārataḥ || 10 ||
[Analyze grammar]

raviragniśca rudraśca brahmāviṣṇustathaiva ca |
kālaśca baḍabāgnistu śikhāyāmagnireva ca || 11 ||
[Analyze grammar]

kālarūpastu daṇḍe ca jyotiścakraṃ tu tatprabhā |
aṣṭaśaktisamopetaṃ cakraṃ taṃ devamākṛtim || 12 ||
[Analyze grammar]

evaṃ tu hetirājasya lakṣaṇaṃ kathitaṃ mayā |
madhyamaṃ hetirājasya lakṣaṇaṃ śrṛṇu suvrata || 13 ||
[Analyze grammar]

daśāṅgulasamopetaṃ bhrāmayeccakravat kramāt |
cakradaṇḍāyataṃ samyak aṣṭāṅgulamudāhṛtam || 14 ||
[Analyze grammar]

caturaṅgulanāhaṃ tatpadmaṃ pañcāṅgulocchrayam |
padmasya pādavistāraṃ tataḥ pañcadaśāṅgulam || 15 ||
[Analyze grammar]

pādānurūpataḥ kṛtvā karṇikāṃ munisattama |
evaṃ tu madhyamaṃ proktaṃ śeṣaṃ pūrvavadācaret || 16 ||
[Analyze grammar]

aṣṭāṅgulasya vistāraṃ bhrāmayeccakrarūpakam |
caturaṅgulamāyāmaṃ gadārūpaṃ tu kārayet || 17 ||
[Analyze grammar]

triyaṅgulaṃ tu nāhaṃ tatpādotsedhaṃ tathā bhavet |
caturdaśāṅgulaṃ padmaṃ pādavistārameva ca || 18 ||
[Analyze grammar]

karṇikāparimāṇaṃ yat kārayedanurūpataḥ |
pūrvavat kārayedvāpi daṇḍākārasya lakṣaṇam || 19 ||
[Analyze grammar]

madhyamādhamacakre'smin nālaṃ kartṛvaśāt kuru |
uttamādikramaṃ proktaṃ śeṣaṃ sādhāraṇaṃ bhavet || 20 ||
[Analyze grammar]

bhaktanāṃ darśanārthaṃ yat cakraṃ tu sumanoramam |
tathaiva kārayedvidvān hetirājasya lakṣaṇam || 21 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ cettu karmārcādi mahāmune |
balyarthaṃ hetirājānaṃ tāmrairvāpyatha kārayet || 22 ||
[Analyze grammar]

miśralohena vā kuryāt śāstradṛṣṭena nārada |
balyutsavaṃ tathārthaṃ tu snapanārthaṃ mahāmune || 23 ||
[Analyze grammar]

cakramūrtiriha proktā sarvasaṃpatsukhāvahā |
athavā balibereṇa kārayettantravittamaḥ || 24 ||
[Analyze grammar]

divā bimbena kartavyaṃ rātrau cakreṇa kārayet |
cakrābhāve dvisandhyāyāṃ balibereṇa kārayet || 25 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ sarvaṃ vaktuṃ na śakyate |
pavitrārohaṇe caiva puṣpayāge samantataḥ || 26 ||
[Analyze grammar]

tathā dīkṣāvasāne tu supratiṣṭhātmapūjane |
evameva tu kartavyaṃ cakraṃ bhūmau tu maṇḍalam || 27 ||
[Analyze grammar]

daṇḍākāraṃ vinā tasmin niśi cūrṇena pūja yet |
prathamaṃ cakramadhye tu dvitīyaṃ cāru madhyame || 28 ||
[Analyze grammar]

tṛtīyaṃ tu nyaseddhīmān bahirvalayameva tu |
evaṃ cūrṇairalaṃkṛtya cakramaṇḍalamuttamam || 29 ||
[Analyze grammar]

neṣyate'smin mahāviṣṇurmadhyamāntargato harim |
tatastu paritoṣa dhīṃ kārayettālamātrataḥ || 30 ||
[Analyze grammar]

kundendudhavalākāraṃ taṇḍulairubhayatra tu |
dvārāṇi tālamātreṇa kārayeccaturo diśi || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 32

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: