Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

ekatriṃśo'dhyāyaḥ |
nāradaḥ |
pavitrāropaṇe puṣpayāge prati |
ṣṭhādyutsave dīkṣāvidhānādikāle |
yaduktaṃ purā devāsa neśa varṇaiḥ |
kathaṃ maṇḍalaṃ vartite tatra kāle || 1 ||
[Analyze grammar]

viṣvaksenaḥ |
mune deśakāloktavarṇādihīne |
yathā kartṛricchānurūpaṃ tu kāryā |
kriyā sādhakaiste pravakṣyāmyupāyaṃ |
mune tattvatastacchṛṇuṣvādiguptam || 2 ||
[Analyze grammar]

sarojaṃ tvanāmikayā sādhakaḥ |
saṃvilipte svahastavistāradīrghe |
śucau bhūtale droṇaśālyakṣatasaṃ |
kīrṇe sakarṇikāṣṭapatraṃ yathecchatam || 3 ||
[Analyze grammar]

nāradaḥ |
śrutvānandanabhedādanantārcanādi |
kriyā vāhinīnātha yuṣmatprasādāt |
guro mūlamantraprabhāvaṃ manīṣā |
mama śrotumāsījjagatkāraṇasya || 4 ||
[Analyze grammar]

viṣvaksenaḥ |
śrṛṇuṣva prabhāvo'sya padmāsane |
nāpyacintyaśrutau bandhamūlasya |
aṣṭākṣarasyeyamīdṛk tathā |
yenābhibhāṣituḥ śaktirmune bho || 5 ||
[Analyze grammar]

tathā prasādādyathā devadevaḥ |
svayaṃ bhrāntināśāya bhaktārtihārī |
yadājñaptavān mūlavidyāprabhāvaṃ |
mune vaiṣṇavatvāttavāhaṃ bravīmi || 6 ||
[Analyze grammar]

svārthe parārthe'rcakastvarcanāyai |
suptataddvayaṃ pūtadeśe niṣaṇṇaḥ |
tatopāyatayā bhaktitattvārṇabīja |
cchandomunikṣetradeve ca mānavāḥ || 7 ||
[Analyze grammar]

svayaṃ vā yathāśaktijaptvāṅgulībhiḥ |
samastābhirāmṛṣṭadṛgdeśadehaḥ |
bhaveddhūtapāpaḥ kṛtārtherthādhī |
svayaṃ devavat pūjitaścaiva bhaktaiḥ || 8 ||
[Analyze grammar]

āvāhanādyarcanāṅgena yuktā |
viyuktapāpā mūlamantraprabhāvāt |
viriñcātmajārcā kṛtā prītikāri |
ṇyanantasya viṣṇoraśeṣāṇḍayoneḥ || 9 ||
[Analyze grammar]

nāradaḥ |
āvāhanaṃ nāma mantreṇa lakṣmī |
dharasyābhimukhasya kriyāsaṅgasya |
mantrātmano mantrakartuḥ pratīte |
ṣvanenaiva saṃsthāpanādi priyāsya || 10 ||
[Analyze grammar]

harirjaṅgameśvaratastāni kāle |
sthito nityamāhūtaye yattadā kim |
kathaṃ mūlaberasthito vāsudevo |
nareṇa tu kācotsavādipratīteḥ || 11 ||
[Analyze grammar]

vadānīkinīnātha guhyaṃ pariṣṭhaṃ |
guro saṃśayaṃ bhaktimānityamuṣmin |
viṣvaksaneḥ |
praśnaṃ tvadanyaḥ kathaṃ praṣṭumīṣṭe |
mune'nena tuṣṭaḥ pravakṣyāmi tubhyam || 12 ||
[Analyze grammar]

hareḥ pūjanāṅgopacāre yatta |
tvāvāhanaṃ tvatsadbhāvahetoḥ |
mune yaugapadyena sāṃnidhyamasmin |
krameṇeti vā saṃśayaḥ prādurāsīt || 13 ||
[Analyze grammar]

ekapradīpotthitā dīpamālā |
dāpe yathā yaugapadyena devaḥ |
tathā vāsudevo likhettu pratīke |
mune saṃnidhiṃ dāsyatīti pratītiḥ || 14 ||
[Analyze grammar]

athānyo mahābhogayogapradāyī |
prajānāṃ tathā vṛddhido muktidaśca |
paraṃ mūlamantreṇa saṃsmṛtya pañcā |
ṅgulaṃ hṛdi spṛśya bimbasya mudrām || 15 ||
[Analyze grammar]

pradṛśyāṅgulisaṃjñitāṃ pādamūle |
praṇamyākṣataṃ vāpi puṣpaṃ prakīrya |
mune vidyayāṣṭārṇayaivātha cārghyaṃ |
punaḥ pādyācamanaṃ gandhapuṣpam || 16 ||
[Analyze grammar]

tato dhūpadīpaṃ pradāyātha bhūtānnaṃ |
nivedyāntarāvaraṇaṃ kalpya samyak |
tathāvaraṇānāṃ yathāpūrvamarghyā |
dyanenaiva mantreṇa puṣpaṃ pradāya || 17 ||
[Analyze grammar]

nivedyātha tāmbūlikāmacyutāya |
pradīpyo baliṃ homamante vidhāya |
samastādhikaḥ sarvasiddhipradāyī |
nṛpādipriyo yogasiddhiṃ labheta || 18 ||
[Analyze grammar]

nāradaḥ |
ekaḥ pradhānaḥ kathaṃ pūjyate sve |
pade cāvṛtāsane vāsudevaḥ |
guro viṣṇusenāpate vaktumarha |
syaśeṣeṇa me saṃśayacchedanāya || 19 ||
[Analyze grammar]

viṣvaksenaḥ |
yathā pāvakasthānabhedāt kriyaiko |
makheṣvijyate vāsudavo dvijendraiḥ |
tathā viṣṭare sve pade ca vṛtāva |
pyanantocyate sthānabhedena bhedaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 31

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: