Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

triṃśo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi kṛṣṇajanmadinotsavam |
sarvalokahitārthāya saṃbhūtaṃ yādave kule || 1 ||
[Analyze grammar]

devakyāṃ vasudevasya devānāṃ hitakāmyayā |
śrāvaṇe kṛṣṇapakṣe ca rohiṇyāmaṣṭame tithau || 2 ||
[Analyze grammar]

aṅkurārpaṇapūrvaṃ tu saptapañcadine'thavā |
madhyarātre tu pūrve tu kṛṣṇabimbamanuttamam || 3 ||
[Analyze grammar]

navanītanaṭaṃ vāpi sarpanṛttamathāpi vā |
caturbhujaṃ vāpi tathā pūjayettaddine mune || 4 ||
[Analyze grammar]

prāsādapūrvabhāge tu maṇḍapaṃ caturaśrakam |
vitānadhvajasaṃyuktaṃ darbhamālāsamāvṛtam || 5 ||
[Analyze grammar]

puṣpamālyairalaṃkṛtya muktādāmai ralaṃkṛtam |
indrādīśānaparyantaṃ mārjanaṃ praṇavena tu || 6 ||
[Analyze grammar]

prokṣayedgandhatoyena dvādaśākṣaravidyayā |
gomayena samālipya pūrvādikramayogataḥ || 7 ||
[Analyze grammar]

pradīpaṃ ca caturdikṣu dīpayet sādhakaḥ kramāt |
pālikābhiralaṃkṛtya maṇḍapasya samantataḥ || 8 ||
[Analyze grammar]

maṇḍapasya ca madhye tu catuṣpādāsanaṃ nyaset |
tatrordhve chādanaṃ kuryāt sitapuṣpaṃ vinikṣipet || 9 ||
[Analyze grammar]

arcayedgandhapuṣpaistu dharmādikramayogataḥ |
bimbaṃ tu sthāpayettatra brāhmaṇaiḥ svastivācya ca || 10 ||
[Analyze grammar]

kautukaṃ bandhayitvā tu brāhmaṇanāmanujñayā |
aṅguṣṭhānāmikābhyāṃ tu dvādaśākṣaravidyayā || 11 ||
[Analyze grammar]

mukhavāsaṃ tato dadyāt tālavṛntaiśca vījayet |
chatracāmarasaṃyuktaṃ nṛttagītasamanvitam || 12 ||
[Analyze grammar]

vīṇāveṇusamāyuktaṃ kautukaṃ bandhayeddhareḥ |
śaṅkhadundubhisaṃyuktaṃ svastivācanapūrvakam || 13 ||
[Analyze grammar]

pādukādvayasaṃyuktaṃ śayane saṃniveśayet |
pūrvavacchayanaṃ kalpya tanmadhye devamānayet || 14 ||
[Analyze grammar]

dakṣiṇe balabhadraṃ ca paścāttatrādhivāsayet |
aṣṭākṣareṇa digbandhaṃ kārayet sādhakottamaḥ || 15 ||
[Analyze grammar]

tathaiva vinyaseddevaṃ viṣṇumantreṇa sādhakaḥ |
pādyārghyācamanīyaṃ ca gandhapuṣpaṃ tathaiva ca || 16 ||
[Analyze grammar]

puṇyāhaṃ vācayettatra vaiṣṇavairvedapāragaiḥ |
ācāryaḥ śuklavāsāstu śuklayajñopavītavān || 17 ||
[Analyze grammar]

ūrdhvapuṇḍradharaścaiva sapavitrakarastathā |
ājānupādau prakṣālya dvirdvirācamanīyakam || 18 ||
[Analyze grammar]

devasya dakṣiṇe pārśve uttarābhimukhāsane |
prāṇāyāmatrayaṃ kṛtvā sṛṣṭinyāsaṃ tathaiva ca || 19 ||
[Analyze grammar]

tathaiva devaṃ vinyasya mantramaṣṭākṣaraṃ mune |
sauvarṇādighaṭaṃ gṛhya śuddhatoyena mantravit || 20 ||
[Analyze grammar]

tatpātraṃ kṣālayet paścāt viṣṇugāyatriyā mune |
toyapūrṇaṃ sugandhaṃ ca sūtravastrasamanvitam || 21 ||
[Analyze grammar]

dhānyarāśau vinikṣipya tasya madhye mahāmune |
mūlaberāttato devaṃ dhyāyannārāyāṇaṃ prabhum || 22 ||
[Analyze grammar]

śyāmalaṃ bālavapuṣaṃ kṛṣṇaberamunasmaran |
tattoyaṃ pratimāmūrdhni secayenmūlavidyayā || 23 ||
[Analyze grammar]

kṛtāñjalipuṭo bhūtvā namaskṛtya punaḥ punaḥ |
śayane śāyayitvā tu taṃ devaṃ mūlavidyayā || 24 ||
[Analyze grammar]

tathaiva balabhadraṃ ca śāyayettasya mantrataḥ |
vastrairācchādayeddevaṃ sitapuṣpaiḥ samarcayet || 25 ||
[Analyze grammar]

tato nārāyaṇaṃ sūktamuccaret sādhakottamaḥ |
śaṅkhadundubhisaṃyuktaṃ vedādhyayanasaṃyutam || 26 ||
[Analyze grammar]

vīṇāveṇusamāyuktaṃ jhallarīmaddalairyutam |
vārasairandhrisaṃyuktamācāryo mantramuccaran || 27 ||
[Analyze grammar]

śaṅkhādighoṣasaṃyuktaṃ tato devaṃ samuddharet |
gandhapuṣpaṃ vinikṣipya namaskṛtya punaḥ punaḥ || 28 ||
[Analyze grammar]

śrīramājyena saṃyuktaṃ bhalabhadrāya dāpayet |
vaiṣṇavebhyaḥ sadasyānāṃ sarveṣāṃ ca pradāpayet || 29 ||
[Analyze grammar]

kṣīraṃ dadhighṛtaṃ caiva pradadyādbalakṛṣṇayo |
kadalīpanasaṃ caiva jambvādiphalameva ca || 30 ||
[Analyze grammar]

tadante devadevasya dāpayenmūlavidyayā |
tailaṃ ca rajanīcūrṇaṃ tāvubhau mūrdhni secayet || 31 ||
[Analyze grammar]

śeṣaṃ ca vaiṣṇavebhyastu dadyāt sarvamathāpi vā |
śaṅkhadundubhinirghoṣaiḥ tūryaveṇusamanvitaiḥ || 32 ||
[Analyze grammar]

nṛttagītasamāyuktaṃ brāhmaṇaiḥ svastivācanam |
rāmakṛṣṇo tu saṃsthāpya cāsane puṣpasaṃyute || 33 ||
[Analyze grammar]

arghyapādyādinābhyarcya homakarma samācaret |
nityāgnau vātha pūrvasmin kārayedvā mahāmune || 34 ||
[Analyze grammar]

vaiṣṇavāgnau tu juhuyāt samidājyacarūṇi ca |
mūlamantreṇa mantrajñaḥ pañcaviṃśatisaṃkhyayā || 35 ||
[Analyze grammar]

pratyekaṃ tu muniśreṣṭha paścācchāntiṃ samācaret |
madhunā payasā dadhnā hūyatena ghṛtena ca || 36 ||
[Analyze grammar]

tathaiva juhuyānmantraiḥ pūrṇāhutimathācaret |
homānte devadeveśaṃ snāpayedvidhicoditam || 37 ||
[Analyze grammar]

kṛṣṇagandhena kāṣṭhane uśīraiścandanena ca |
rajanīdvayacūrṇena punaḥ kṛṣṇatilaistathā || 38 ||
[Analyze grammar]

siddhārthasarṣapaiścaiva sarvadhānyāni sādhakaḥ |
cūrṇokṛtya muniśreṣṭha snapanānte'bhiṣecayet || 39 ||
[Analyze grammar]

tatastu rajanīcūrṇaṃ snāpayeddevamūrdhani |
puṣpaṃ datvā namaskṛtya maṅgalālāpanaṃ kuru || 40 ||
[Analyze grammar]

śuddhasnānaṃ tataḥ kṛtvā gandhatoyena sādhakaḥ |
vastrābharaṇamālyaiśca kṛtvā gandhānulepanam || 41 ||
[Analyze grammar]

arcayedvidhivaddevaṃ gandhapuṣpādibhistathā |
alaṃkṛtya tato devaṃ nīrājanasamanvitam || 42 ||
[Analyze grammar]

godānaṃ bhūmidānaṃ ca hiraṇyaṃ vastrabhūṣaṇam |
sarvadānaṃ bhūmidānaṃ ca hiraṇyaṃ vastrabhūṣaṇam |
sarvadānaṃ tato dadyāt brāhmaṇebhyo yathākramam || 43 ||
[Analyze grammar]

tadante vaiṣṇavān pūjya bhojanācchādanādibhiḥ |
tāmbūlaṃ vātha sarveṣāṃ yathāvittānusārataḥ || 44 ||
[Analyze grammar]

hiraṇyaṃ vātha vastraṃ vā gāvo vā dhānyameva vā |
ācāryāya pradātavyamatisaṃpattikāraṇam || 45 ||
[Analyze grammar]

dānasyānantaraṃ devamarghyapādyādinārcayet |
pāyasaṃ kṛsaraṃ gaulyaṃ śuddhānnaṃ ca pṛthak pṛthak || 46 ||
[Analyze grammar]

kadalīpanasairyuktaṃ deveśāya nivedayet |
pānīyācamanīyaṃ ca dadyāddevāya bhaktitaḥ || 47 ||
[Analyze grammar]

bhojyāsanaṃ vyapohyāśu devaṃ bhogāsane nayet |
devasyācamanaṃ dadyānmukhavāsaṃ pradāpayet || 48 ||
[Analyze grammar]

pūrvamālāṃ visṛjyātha cānmālāṃ tu dāpayet |
devadevamalaṃkṛtya mukhavāsaṃ punardadet || 49 ||
[Analyze grammar]

nṛttagītasamāyuktaṃ vīṇāveṇusamanvitam |
devāgāraṃ paribhramya garbhagehe nayeddharim || 50 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāmutsavaṃ kārayettataḥ |
grāme vā nagare vāpi mārgaśuddhiṃ ca kārayet || 51 ||
[Analyze grammar]

śibikāṃ vā rathaṃ vāpi kuñjaraṃ vā hayaṃ tu vā |
vastrapuṣpairalaṃkṛtya mālyaiśca vividhairapi || 52 ||
[Analyze grammar]

evaṃ devamalaṃkṛtya sthāpayedyānamadhyame |
grāmapradakṣiṇaṃ kṛtvā geyanṛttādisaṃyutam || 53 ||
[Analyze grammar]

paṭahaistālasaṃyuktaṃ kṛtvā grāmaṃ paribhramet |
tailaiścandranasaṃyuktaṃ rajanīcūrṇameva ca || 54 ||
[Analyze grammar]

dāpayedvaiṣṇavānāṃ tu sadasyānāṃ viśeṣataḥ |
punaḥ pradakṣiṇaṃ kṛtvā devālayamanuttamam || 55 ||
[Analyze grammar]

vidhivat snapanaṃ kṛtvā devadevaṃ sanātanam |
mahāhavirnivedyātha garbhāgāre nayeddharim || 56 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaḥ kṛṣṇajanmadinotsavaḥ |
sarvapāpakṣayakaraḥ sarvayajñaphalapradaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 30

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: