Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

caturviṃśo'dhyāyaḥ |
viṣvaksenaḥ |
atha vakṣye viśeṣeṇa viṣṇorārādhanaṃ mune |
jalagandhādisaṃskāravidhiṃ guhyamanuttamam || 1 ||
[Analyze grammar]

brāhmaṇān vedasaṃyuktān vaiṣṇavān sukulodbhavān |
tān krameṇaiva saṃskṛtya prokṣayitvā śiropari || 2 ||
[Analyze grammar]

mūlamantreṇa mantrajñaḥ paścāttenaiva kārayet |
gopurasyottare kuryāddakṣiṇe vā jalāśayam || 3 ||
[Analyze grammar]

yāmye devagṛhasyaiva cottare vā pramāṇataḥ |
alaṃkṛtya tu tatsthānaṃ praṇavaṃ satataṃ japet || 4 ||
[Analyze grammar]

gomayen samālipya prokṣayedgandhavāriṇā |
dvādaśākṣaramantreṇa praṇavādyantasaṃyutam || 5 ||
[Analyze grammar]

alaṃkṛtya ca gandhādi dhūpadīpaiḥ samantataḥ |
muktādāmasamāyuktaṃ vitānairupaśobhitam || 6 ||
[Analyze grammar]

patākamālāsaṃyuktaṃ śālipiṣṭairalaṃkṛtam |
tatsthānaṃ sādhakaḥ paścāddvādaśākṣaravidyayā || 7 ||
[Analyze grammar]

saṃprokṣya dhūpayitvā ca guggulāgarusaṃyutam |
tasmin manorame deśe jalabhāṇḍādikān mune || 8 ||
[Analyze grammar]

sthāpayet praṇavenaiva pratyekaṃ taṃ hariṃ smaran |
jalabhāṇḍaṃ tathā kumbhaṃ vardhanīṃ ca bahūni ca || 9 ||
[Analyze grammar]

sragdhūpapātrasaṃyuktaṃ sthāpayettu samāhitaḥ |
evamādīni cānyāni tadbhūmau sthāpayet kramāt || 10 ||
[Analyze grammar]

sugandhaṃ devapānīyaṃ snānārthaṃ jalameva ca |
gandhadravyaṃ tathośīraṃ māñjaṃ malayajaṃ tathā || 11 ||
[Analyze grammar]

evamādīni cānyāni gandhadravyādikān mune |
saṃgṛhya viṣṇugāyatryā praṇavādyantasaṃyutam || 12 ||
[Analyze grammar]

jalabhāṇḍādikān sarvān viṣṇugāyatriyā mune |
saṃkṣālyānyān susaṃprokṣya pūritān gālitodakaiḥ || 13 ||
[Analyze grammar]

pūrayet praṇavenaiva tān pidhāya pṛthak pṛthak |
elācampakapuṣpāṇi ketakotpalameva ca || 14 ||
[Analyze grammar]

uśīramallikājātipuṣpaṃ vakulameva ca |
etān puṣpān samādāya vikṣipettān pṛthak pṛthak || 15 ||
[Analyze grammar]

eteṣāmapyalābhe tu jaleṣu munisattama |
yathāsaṃbhavamāhṛtya nikṣipedgandhapuṣpakam || 16 ||
[Analyze grammar]

trimātrāt puṣpamuddhṛtya praṇavena visarjayet |
susūkṣmaiḥ sudṛḍhairvastrairveṣṭayedastramantrataḥ || 17 ||
[Analyze grammar]

tataścandanasaṃyuktaṃ karpūraṃ peṣayedbudhaḥ |
tathaiva gandhaṃ mālākāṃ rajanīṃ praṇavaiḥ saha || 18 ||
[Analyze grammar]

evaṃ saṃskṛtya matimān sarvān devānanusmaran |
vardhanīṃ viṣṇugāyatryā salakṣmyāsmin pṛthak pṛthak || 19 ||
[Analyze grammar]

jalabhāṇḍājjalaṃ gṛhya praṇavena tu pūrayet |
evaṃ saṃpūrayitvā tu pidhāya ca suvastrakaiḥ || 20 ||
[Analyze grammar]

pūjārambhe muniśreṣṭha praṇavādyantasaṃyutam |
viṣṇugāyatrimantreṇa coddharadvardhanīṃ bahūn || 21 ||
[Analyze grammar]

maṇḍapasyottare pārśve sthāpayet praṇavaṃ smaran |
evaṃ dine dine devapūjārthaṃ jalamuttamam || 22 ||
[Analyze grammar]

tathaiva candanādīni karpūreṇa vimiśritam |
dūrvākṣatāñjanaṃ caiva mātrātaṇḍulameva ca || 23 ||
[Analyze grammar]

tilagohemadadhyājyaṃ madhuparkopahārakam |
snānārthaṃ rajanīpiṣṭaṃ satailāmalakaṃ tathā || 24 ||
[Analyze grammar]

evamādīni cānyāni pūjādravyāṇi sarvaśaḥ |
praṇavena tu saṃskṛtya cāstramantreṇa coddharet || 25 ||
[Analyze grammar]

mukhavāsaṃ muniśreṣṭha praṇavaṃ satataṃ japan |
saṃskṛtyānte vidhānena coddharedvāgyataḥ śuciḥ || 26 ||
[Analyze grammar]

śaṅkhatraya samāyuktaṃ praṇavena dine dine |
devasya dakṣiṇe pārśve sthāpayedastramantrataḥ || 27 ||
[Analyze grammar]

prātaḥ sandhyādiṣaṭkāle'pyevameva samācaret |
nitye naimittike'pyevaṃ saṃskāro munisattama || 28 ||
[Analyze grammar]

saṃkṣepeṇa mayā prokto jalagandhādikaḥ kramāt |
anyathā cenmahādoṣo bhaviṣyati na saṃśayaḥ || 29 ||
[Analyze grammar]

durbhikṣaṃ jāyate caiva dhanadhānyakṣayo bhavet |
tasmāt sarvaprayatnena kārayedvidhicoditam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 24

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: