Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

trayoviṃśo'dhyāyaḥ |
viṣvaksenaḥ |
ataḥ paraṃ pravakṣyāmi hareḥ pūjāṅgamuttamam |
puṣpārāmasya deśaṃ ca tasya saṃskārameva ca || 1 ||
[Analyze grammar]

evamādīni cānyāni sandhyārakṣāvasānakam |
śrṛṇu guhyamanā bhūtvā sādhakānāṃ hitāya vai || 2 ||
[Analyze grammar]

devālayasya parito vāyavyāṃ diśi vā mune |
pūrve'tha dakṣiṇe vāpi kuryādārāmamuttamam || 3 ||
[Analyze grammar]

pūrvavadvaiṣṇavairyuktaṃ yajamāno vidhānataḥ |
ācāryaṃ pūjayitvā tu brāhmaṇānāmanujñayā || 4 ||
[Analyze grammar]

aṅgulīyakavastrādyaistoṣayitvā hariṃ smaret |
ardhyādisnānaparyantaṃ tenaiva manasāvyayam || 5 ||
[Analyze grammar]

ravimaṇḍalamadhyasthaṃ devaṃ nārāyaṇaṃ prabhum |
saṃpūjayitvā tadbhūmau śaṅkhatūryādisaṃyutam || 6 ||
[Analyze grammar]

vaiṣṇavaiḥ saha tāṃ bhūmiṃ nirīkṣyāstreṇa mantravit |
karṣayellāṅgalaiḥ śūdraiḥ vaiṣṇavaistu yathākramam || 7 ||
[Analyze grammar]

tato mṛcchiṣyaśastraistu tāṃ bhūmiṃ śikṣayeddvija |
yajamāno hariṃ smṛtvā ācāryaṃ pūjayet punaḥ || 8 ||
[Analyze grammar]

brāhmaṇān bhojayitvā tu puṇyāhaṃ tatra kārayet |
tasyāṃ bhūmyāṃ śubhāyāṃ tu puṣpavṛkṣādikān kramāt || 9 ||
[Analyze grammar]

sthāpayeddevadevasya pūjārthaṃ munisattama |
karavīraṃ tathā jatirmallikāvakulaṃ tathā || 10 ||
[Analyze grammar]

campakaṃ karṇikāraṃ tu nandyāvartaṃ tathaiva ca |
tulasīdvamevaṃ ca dalaikaṃ padmamucyate || 11 ||
[Analyze grammar]

māgadhīvṛkṣavakulaṃ kramukaṃ panasaṃ tathā |
kadalyāmalakaṃ caiva madhukāmraṃ tathaiva ca || 12 ||
[Analyze grammar]

nālikeraṃ ta thośīraṃ candanaṃ hariberakam |
puṃnāgaṃ vaṃśapuṃnāgaṃ kṣudrapuṃnāgameva ca || 13 ||
[Analyze grammar]

dāḍimaṃ ca tathā havyaṃ pālāśaṃ pādapaṃ tathā |
evamādīni cānyāni devodyāne tu darśakān || 14 ||
[Analyze grammar]

puṣpārāme krameṇaiva kuryāttu brāhmaṇena vai |
brāhmaṇān jñānasaṃpannān vaiṣṇavān vedapāragān || 15 ||
[Analyze grammar]

saṃgṛhya tānalaṃkṛtya sarvadundubhisaṃyutam |
pūrvaṃ vighneśamabhyarcya upahā rasamanvitam || 16 ||
[Analyze grammar]

tāmbūlaṃ sūkṣmavastraistu brāhmaṇān pūjya mantravit |
evamādīni cānyāni vaiṣṇavān praṇavaṃ smaret || 17 ||
[Analyze grammar]

gandhādibhiḥ samabhyarcya tāmbūṃla dāpayet kramāt |
tasmāddvijavaraśreṣṭhairārāme munisattama || 18 ||
[Analyze grammar]

bījāni vāpayedbhūmau praṇavādyantasaṃyutam |
viṣṇugāyatrimantreṇa viṣṇumantramanusmaran || 19 ||
[Analyze grammar]

aṅkurādīṃstathā bhūmau cārāme kramayogataḥ |
sarvā dīśānaparyantaṃ karavīrādikān kramāt || 20 ||
[Analyze grammar]

sthāpayet pūrvavanmantrī secayet praṇavairjalam |
yantreṇāhṛtya sacchi dro vaiṣṇavaistu dine dine || 21 ||
[Analyze grammar]

toṣayet puṣpavṛkṣāṃśca patrāṇi vividha ni ca |
evamādīni ca nyāni phalavṛkṣāntameva ca || 22 ||
[Analyze grammar]

tālaṃ nimbaṃ tathā rājavṛkṣaṃ khadirameva ca |
viṣṇvālaye tathārāme svṛgṛhe ca vivarjayet || 23 ||
[Analyze grammar]

varjyasyāvarjanānyāni vṛddhiḥ syāt kupyate hariḥ |
tasmāt sarvaprayatnena tālādīnāṃ tu varjayet || 24 ||
[Analyze grammar]

brāhmaṇārādhane loke parārthe viṣṇumavyayam |
brāhmaṇaireva kartavyaḥ puṣpārāmo mahāmate || 25 ||
[Analyze grammar]

tathaiva nṛpaviḍbhyāṃ ca viṣṇorārādhena kramam |
śūdrārādhanadevasya śūdrairnandavanaṃ mune || 26 ||
[Analyze grammar]

kārayet kramayogena brāhmaṇānāṃ mahattapaḥ |
brāhmaṇārādhane bhūmau pūrvavannandanaṃ mune || 27 ||
[Analyze grammar]

sthāpitaṃ brāhmaṇeneva puṣpavṛkṣādikān kramāt |
yathākāmaṃ tu mantreṇa jalaiḥ śūdraistu varjayet || 28 ||
[Analyze grammar]

āpuṣpakālamatraiva tāvat kuryāddine dine |
puṣpakāle'ṅkurādīni patrāṇi vividhāni ca || 29 ||
[Analyze grammar]

hastaṃ prakṣālya tān chedya pātre śūdraistu pūrayet |
sapuṣpapātramādāya brahmaṇo vedapāragaḥ || 30 ||
[Analyze grammar]

praṇavena samuddhṛtya sāpidhānaṃ hariṃ smaran |
puṣpamaṇḍapamāsādya puṣpabhāṇḍe tu pūrayet || 31 ||
[Analyze grammar]

paścācchuddhajalairmantrīṃ saṃprokṣyāsmin mukheṣu tān |
pidhāya tu bahirdeśe niṣkramyāstreṇa mantrataḥ || 32 ||
[Analyze grammar]

tatastu phalakāṃ tasmin mantrī vāyumanusmaran |
saṃmṛjya kuśabṛndena prokṣayet praṇavena tu || 33 ||
[Analyze grammar]

saṃkṣālya viṣṇuṇāyatryā phalakāṃ gandhavariṇā |
hastaṃ prakṣālya tenaiva praṇavenābhimantrayet || 34 ||
[Analyze grammar]

puṣpapātrāt samādāya hastābhyāṃ praṇavena tu |
pūrayet phalakāntaṃ tu navavastraistu vā mune || 35 ||
[Analyze grammar]

tathaivāṅkurapatraṇi sarvāṇyetāni vai kramāt |
paścādgandhajalaistasmin prokṣayet praṇavaṃ smaret || 36 ||
[Analyze grammar]

manasā satataṃ devamanusmṛtya samāhitaḥ |
namaskāravihīne tu sūtreḥ puṣpāṇi sandhayet || 37 ||
[Analyze grammar]

utpalādīni cānyāni tulasīdvayameva ca |
nānāvarṇasamāyuktaṃ mālyānyevaṃ samācaret || 38 ||
[Analyze grammar]

tataḥ praṇavamuccārya ṣaḍakṣaramanusmaran |
puṣpapātre tu saṃpūrya praṇavenoddharedbudhaḥ || 39 ||
[Analyze grammar]

namaskāravihīnena hariṃ smṛtya śanaiḥ śanaiḥ |
devapārśvaṃ samāsādya sthāpayeddakṣiṇāgrataḥ || 40 ||
[Analyze grammar]

paścāttānyastramantreṇa prokṣayet sādhakaḥ kramāt |
tataḥ praṇamya manasā mūlamantramanusmaran || 41 ||
[Analyze grammar]

niṣkramya tu bahirdeśो japedvai vaiṣṇavo dvijaḥ |
devālayādbahirdeśe na kuryāt puṣpamaṇḍapam || 42 ||
[Analyze grammar]

yo bāhye kurute mohāt puṣpamālyādikān mune |
na pūjāphalamāpnoti tasmāttaṃ parivarjayet || 43 ||
[Analyze grammar]

sacchūdravaiṣṇavairmālāmāpadyapi mahāmune |
nitye naimittike caiva na kuryāttu kathaṃcana || 44 ||
[Analyze grammar]

brāhmaṇārādhena cāsmin parārthe tu viśeṣataḥ |
ātmārthamavyayaṃ viṣṇu yathākāmaṃ samarcayet || 45 ||
[Analyze grammar]

sā pūjā bhuktimuktiḥ syāt tasmāt svārthaṃ viśiṣyate |
yo mohāt kurute mālāṃ śūdro brāhmaṇapūjane || 46 ||
[Analyze grammar]

ātmārthe ca parārthe ca sā pūjā niṣphalā bhavet |
tadgrāmaṃ nidhanaṃ yāti tasmādyatnena varjayet || 47 ||
[Analyze grammar]

prātarmadhyapradoṣeṣu sāndhyāṣaṭke viśeṣataḥ |
nitye naimittike caiva brāhmaṇārādhane mune || 48 ||
[Analyze grammar]

mantrapuṣpādikān sarvān brāhmaṇaireva coddharet |
saṃmārjanaśataṃ puṇyaṃ sahasramanulepanam || 49 ||
[Analyze grammar]

mālāḥ śatasahasrāṇi ananto dīpa ucyate |
tasmātteṣāṃ muniśreṣṭha dīpamālā viśiṣyate || 50 ||
[Analyze grammar]

gandhaiḥ puṣpaistathā dhūpadīpairmālyairmanoramaiḥ |
devadevaṃ samabhyarcya sandhyārakṣāṃ samācaret || 51 ||
[Analyze grammar]

jagatsaṃrakṣaṇārthāya tadgrāmasya viśeṣataḥ |
dine dine tu kartavyaṃ pātre tāmrādike budhaiḥ || 52 ||
[Analyze grammar]

puṣpapātraistathā dūrvāmālādyaistilasarṣapaiḥ |
saṃpūryāsmin tadastreṇa dīpānaṣṭadale nyaset || 53 ||
[Analyze grammar]

kārpāsatūlagosarpiḥsatailena vimiśritam |
karpūrāgarusaṃyuktamaṣṭadigdīpasaṃyutam || 54 ||
[Analyze grammar]

saṃgṛhya praṇavenaiva puṣpairastreṇa pūjayet |
mahādīpasamāyuktaṃ chatracāmarasaṃyutam || 55 ||
[Analyze grammar]

ṣaḍakṣareṇa mantreṇa bhrāmayettacchiropari |
tatpaścāddāsadāsībhirvaiṣṇavaiḥ saha mantravit || 56 ||
[Analyze grammar]

nānāśaṅkharavairyuktaṃ nānāvādyasamanvitam |
pīṭāgre vātha bāhye vā rakṣādīpaṃ nayedbudhaḥ || 57 ||
[Analyze grammar]

ṣaḍakṣareṇa mantreṇa praṇavādyantasaṃyutam |
paścādgarbhagṛhāgre tu mahādīpaṃ visarjayet || 58 ||
[Analyze grammar]

nitye naimittikepyevaṃ sandhyārakṣāṃ samācaret |
sāyāhne'laṃkṛtānte vā sandhyārakṣāṃ viśeṣataḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 23

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: