Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

dvāviṃśo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi snapanasya vidhiṃ param |
prāsādāgre muniśreṣṭha maṇḍapaṃ kārayet kramāt || 1 ||
[Analyze grammar]

triṃśaddhastāyataṃ brahman tadardhaṃ vistṛtaṃ bhavet |
evaṃ jñātvā muniśreṣṭha maṇḍapaṃ tu śubhaṃ param || 2 ||
[Analyze grammar]

śilpaśāstrānusāreṇa śeṣamasmin samācaret |
yathāsaṃbhavato vāpi cāgre maṇḍapamācaret || 3 ||
[Analyze grammar]

maṇḍapaṃ tu tridhā kṛtvā tanmadhye kalaśān nyaset |
paścimasyāṃ tṛtīye tu bhāge tu snānavedikām || 4 ||
[Analyze grammar]

kārayecchāstradṛṣṭena tatkramaṃ cādhunā śrṛṇu |
dvihastamekahastaṃ vā saṃjñātvā mānamatra tu || 5 ||
[Analyze grammar]

kārayedvedikāṃ pūrvaṃ vistārāyāmatādṛśam |
hastoddhṛtaṃ tadardhaṃ vā vedikālakṣaṇaṃ mune || 6 ||
[Analyze grammar]

caturaṅgulamutsedhaṃ ghanaṃ tādṛśamucyate |
vedikāyāṃ tadūrdhve tu mekhalāṃ parito nyaset || 7 ||
[Analyze grammar]

karṇikāsahitaṃ madhye cāṣṭapatrakamuttamam |
kārayeduttare tasya snānakulyaṃ yathākramam || 8 ||
[Analyze grammar]

tālamānena kartavyaṃ snānakulyaṃ samekhalam |
pūrvavanmekhalāṃ kuryāt madhye dhārāṃ samācaret || 9 ||
[Analyze grammar]

uttare vedikāyāṃ tu snānaśvabhraṃ tu kāreyat |
śilābhiriṣṭakābhirvā mṛdā vā vedimācaret || 10 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ viśeṣaṃ kathayāmi te |
nitye naimittike caiva sarvasaṃpatsukhāvaham || 11 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ vāpi tāmraṃ vā rītikāṃ tathā |
miśralohamayaṃ vāpi saṃgṛhyāstreṇa nārada || 12 ||
[Analyze grammar]

kārayedvedikāṃ tatra caturgātrasamanvitām |
kārayecchilpibhiḥ samyak ācāryānujñayā mune || 13 ||
[Analyze grammar]

pevauktena vidhānena kāṣṭhairvā vedimācaret |
evaṃ saṃkṣepataḥ proktaṃ sūtrapātavidhiṃ śrṛṇu || 14 ||
[Analyze grammar]

prākpratyagbrahmasūtraṃ tu kārayet prathamaṃ mune |
madhyabhāgaṃ samāśritya tatsūtraṃ brahmavṛddhidam || 15 ||
[Analyze grammar]

kṣatriyasya jayārtha tat vaiśyasya sukhavṛddhidam |
śūdraḥ sadgatimāpnoti tasmāttatsūtramācaret || 16 ||
[Analyze grammar]

prāgagrānudagagrān bhāskarasūtrān suśālipiṣṭāktān |
padmāto tamisrāṣaḥ pārśvasthāḥsarvatastyaktvā || 17 ||
[Analyze grammar]

catasrolī vīthyarthaṃ pramṛjya paṅktyāpi pārśvayoḥ |
sūtraṃ vyūhānāṃ tava navapadakāṅgulāyāmān || 18 ||
[Analyze grammar]

kṛtvā vibhajet paścāt praṇavenābhyukṣya padaśuddhyai |
pratyekaṃ prasthenāpūrya kalaśāni śālīnām || 19 ||
[Analyze grammar]

prasthāpya kūrcayuktānyatha sarvadravyāṇi sāpidhānam |
śuddhānyāḍhakapūrṇāpūrṇānyatha gandhādyarcyadivasāntam || 20 ||
[Analyze grammar]

pratiyūpaṃ navavastrairāveṣṭya punastu pādyādi yavodakam |
......rāmaṃ kuryāt snapanaṃ śāstrārthatattvajñaḥ || 21 ||
[Analyze grammar]

etallakṣaṇahīnān devān mānuṣādvāpi virodhāt |
tatsthānasyānupapatyā sūtrapāte'pyakauśalyāt || 22 ||
[Analyze grammar]

Bnāradaḥ |
pratyāsanne snapane kiṃ kartavyaṃ tribhirharerbhaktaiḥ |
snapanaṃ praśnamimaṃ lokahitārtha bravītu bhagavān || 23 ||
[Analyze grammar]

viṣvaksenaḥ |
vakṣyāmyuttaramasya śrṛṇu bhaktānāṃ hitāya tava sādho |
............tatsthāne vrīhirnāsti yatra tatrāpi || 24 ||
[Analyze grammar]

vrīhisthāne vilikhet viṣṇubījaṃ sabindunāmikayā |
praṇavaṃ japan prasannastadupari saṃsthāpya kalaśāni || 25 ||
[Analyze grammar]

aṣṭākṣareṇa kuryāt snapanaṃ sarvārthasādhako bhavati |
ityuktaṃ mama guruṇā snapanamidaṃ sāratastavoddiṣṭam || 26 ||
[Analyze grammar]

dravyāṇāṃ parimāṇाṃ dravyākhyānāmāḍhakaṃ kathitam |
tadalābhe'rdhaṃ vāpi ni tridaśamune trīṇi raṇānām || 27 ||
[Analyze grammar]

...idhmānāṃ śuṣkānāmetattriguṇaṃ tathātrāṇām |
susnigdhaṃ tanusūtrapañcaratnyāyataṃ navaṃ vastram || 28 ||
[Analyze grammar]

snapanānte pūrvoktaṃ paṅkajamālikhya tatra haribījam |
kūrcasyopari kuryāt rajanīcūrṇamāḍhakapūrṇam || 29 ||
[Analyze grammar]

saṃprokṣya prāguktābhāve'rdhāḍhakaṃ vāpi |
praṇavaṃ japan mathitvā kūrcenādhomukhaṃ tadevātra || 30 ||
[Analyze grammar]

prakṣipya sāpidhānaṃ pūjya yathāpūrvamabhiṣekam |
kṛtvārdhasnapanaṃ vālukavṛkṣāmrakaśuklodaiḥ || 31 ||
[Analyze grammar]

ācchādyāṃśukamukhyairarghyādyabhyarcya dīpāntam |
nivedya havirmahatā tridaśamune sādhakaḥ siddhaḥ || 32 ||
[Analyze grammar]

dravyāṇāṃ devatānāṃ ca lakṣaṇaṃ kathayāmi te |
saṃkṣepeṇa muniśreṣṭha snapane'smin yathākramam || 33 ||
[Analyze grammar]

āḍhakena tu saṃpūrṇaṃ kapilājyamanuttamam |
saṃgṛhya muniśārdūla deveśamabhiṣecayet || 34 ||
[Analyze grammar]

śuddhatoyaṃ tu saṃgṛhya kṣīravṛkṣodbhavendhanaiḥ |
siddhaṃ devagṛhe samyak uṣṇodakamanuttamam || 35 ||
[Analyze grammar]

vajraṃ ca mauktikaṃ caiva maṇivaiḍūryameva ca |
pravālaṃ sphaṭikaṃ caiva kadalīphalameva ca || 36 ||
[Analyze grammar]

bilvamāmalakaṃ caiva kadalīphalameva ca |
nārikelaṃ ca havyaṃ ca tathā vai bījapūrakam || 37 ||
[Analyze grammar]

panasāmraṃ tathāṣṭāṅgaṃ phalāmbhaḥ parikīrtitam |
suvarṇaṃ rajataṃ tāmraṃ rītimāyasameva ca || 38 ||
[Analyze grammar]

trapukaṃ lohatoyasya cāṅgāni paripaṭhyate |
rajanī sahadevī ca śirīṣaṃ sūryavartanī || 39 ||
[Analyze grammar]

kuśāgrāṇi sadadrābha mārjanadravyamucyate |
kuṅkumaṃ cāgaruṃ caiva candanośīrameva ca || 40 ||
[Analyze grammar]

hariberaṃ muraṃ caiva koṣṭhaṃ māṃsīte paṭhyate |
gandhadravyamiti proktamakṣatodakamucyate || 41 ||
[Analyze grammar]

kṣālitaṃ śuddhatoyena pañcamantraiḥ kramānmune |
prasthasyārdhākṣataṃ caiva kalaśe nikṣipedbudhaḥ || 42 ||
[Analyze grammar]

pañcaviṃśatibhirvāpi tasyārdhaṃ vārdhameva vā |
yavaṃ gṛhya muniśreṣṭha toyamadhye vinikṣipet || 43 ||
[Analyze grammar]

śyāmākaṃ viṣṇuparṇī ca dūrvā cāmbujameva ca |
pādyadravyamiti proktaṃ samāsena mahāmate || 44 ||
[Analyze grammar]

ghṛtavaddadhi saṃgṛhya mantreṇādyena mantravit |
pūrayet kalaśe madhye cārghyadravyamihocyate || 45 ||
[Analyze grammar]

evaṃ gandhaṃ phalaṃ puṣpaṃ siddhārthākṣatameva ca |
kuśāgrāṇi tilaṃ caiva aṣṭāṅgaṃ cārghyamucyate || 46 ||
[Analyze grammar]

kṣīramājyena saṃyuktaṃ madhyame kalaśe nyaset |
akṣataṃ jātikakkolaṃ lavaṅgaṃ tilameva ca || 47 ||
[Analyze grammar]

dravyāṇyācamanīyārthapātratoye vinikṣipet |
vṛkṣodbhavaṃ navaṃ gṛhya madhu cāḍhakameva ca || 48 ||
[Analyze grammar]

tasyālābhe tu sarpiḥ syāt itthaṃ lakṣaṇamucyate |
prasthapādaṃ ghṛtaṃ caiva dadhi taddviguṇaṃ bhavet || 49 ||
[Analyze grammar]

triguṇaṃ kṣīrasaṃyuktaṃ gomayaṃ tu caturguṇam |
ṣaḍguṇaṃ caiva gomūtraṃ pañcagavyasya lakṣaṇam || 50 ||
[Analyze grammar]

palāśakhadirāśvatthabilvamaudumbaraṃ tathā |
vaikaṅkataśamījālāṃ kaṣāyāṅgamiti smṛtam || 51 ||
[Analyze grammar]

kapilājyasyābhāve tu cānyad goghṛtamucyate |
uṣṇodakasyābhāve tu puṣpatoyaṃ praśasyate || 52 ||
[Analyze grammar]

ratnānāmapyalābhe tu muktamekaṃ praśasyate |
phalānāmapyalābhe tu kadalīphalamuttamam || 53 ||
[Analyze grammar]

lohānāmapyalābhe tu suvarṇaṃ śasyate param |
mārjane sahadevī ca śeṣālābhe praśasyate || 54 ||
[Analyze grammar]

gandhadravye tathośīraṃ śeṣālābhe praśasyate |
abhāve cākṣatasyaiva yathāsaṃbhavamācaret || 55 ||
[Analyze grammar]

yavābhāve tu śālī syāt veṇubījamathāpi vā |
dravyāṇāmapyalābhe tu pādye dūrvā praśasyate || 56 ||
[Analyze grammar]

eteṣāmapyalābhe tu arghye siddhārthakaṃ param |
śeṣālābhe tu kakkolaṃ śastamācamanīyake || 57 ||
[Analyze grammar]

abhāve pañcagavyasya gomayādyaṃ praśasyate |
dadhigomayadugdhājyaṃ yathālābhaṃ praśasyate || 58 ||
[Analyze grammar]

aśvatthaṃ ca praśastaṃ syāt śeṣālābhe kaṣāyake |
dravyāṇāmapyalābhe tu puṣpaireva prakalpayet || 59 ||
[Analyze grammar]

navavastrāṇi sarvāṇi sarvadravyasamaṃ bhavet |
tasmāt sarvaprayatnena vastrābhāve tu neṣyate || 60 ||
[Analyze grammar]

dravyāṇāṃ lakṣaṇaṃ proktaṃ ghṛtādi munisattama |
yāvadvastrāvasānaṃ hi tāvaddravyāṇi nikṣipit || 61 ||
[Analyze grammar]

śeṣāstu kalaśāḥsarve śuddhodakasamanvitāḥ |
atra saptadaśa proktāḥ pradhānakalaśāstu ye || 62 ||
[Analyze grammar]

tān sarvān viṣṇugāyatryā sthāpayecca pṛthakpṛthak |
śeṣānanyāṃścatuṣṣaṣṭi dvādakṣākṣaravidyayā || 63 ||
[Analyze grammar]

sthāpayet kalaśān sarvān prāṅmukho vāpyudaṅmukhaḥ |
navavastrāṇi sarvāṇi mūrtimantramanusmaran || 64 ||
[Analyze grammar]

kalaśānāṃ tadūrdhve tu prāgagreṇa tu sādhakaḥ |
toraṇān kalaśān sarvān gandhapuṣpādinārcayet || 65 ||
[Analyze grammar]

carmarogādirahitaṃ kṛmikīṭavivarjitam |
rajaḥsvena guhāḥśukyolūkhale kṣipya sādhakaḥ || 66 ||
[Analyze grammar]

punaḥpunarmuniśreṣṭha dvādaśākṣaravidyayā |
gaṇikādīnalaṃkṛtya maṅgalālāpanairyutam || 67 ||
[Analyze grammar]

śaṅkhabheryādisaṃyuktaṃ ghātayedvaiṣṇavaiḥsaha |
musalaṃ saṃgrahettatra ghātayecca punaḥ punaḥ || 68 ||
[Analyze grammar]

tataḥ parāgaṃ saṃgṛhya pūrayet kalaśaṃ kramāt |
kalaśānte muniśreṣṭha deveśamabhiṣecayet || 69 ||
[Analyze grammar]

evaṃ dravyāṇi saṃproktamuddhāraṇamatho mune |
pādyaṃ tu prathamaṃ dadyāt dvitīyaṃ cārghyamucyate || 70 ||
[Analyze grammar]

tṛtīyamācamanīyaṃ pañcagavyaṃ caturthakam |
ghṛtaṃ tu pañcamaṃ vidyāt dadhi ṣaṣṭhaṃ tathaiva ca || 71 ||
[Analyze grammar]

saptamaṃ tu tataḥ kṣīraṃ madhu caiva tathāṣṭamam |
kaṣāyaṃ navamaṃ caiva uṣṇāmbho daśamaṃ smṛtam || 72 ||
[Analyze grammar]

ekādaśyāṃ phalāmbhastu dvādaśyā mārjanodakam |
trayodaśaṃ ca sāṃbhojaṃ ratnatoyaṃ caturdaśam || 73 ||
[Analyze grammar]

lohaṃ pañcadaśaṃ jñeyaṃ ṣoḍaśaṃ gandhavāri ca |
yavodakaṃ saptadaśaṃ evaṃ coddhāraṇakramaḥ || 74 ||
[Analyze grammar]

sve sve ca navake cāṣṭau saha tena samuddharet |
madhyamaṃ navakaṃ muktvā aindrādikramayogataḥ || 75 ||
[Analyze grammar]

madhyamān kalaśān sarvān viṣṇugāyatriyoddharet |
śeṣamaṣṭākṣareṇaiva vāsastenaiva mocayet || 76 ||
[Analyze grammar]

tataḥ puruṣasūktena dadyādvā munisattama |
devadevamanusmṛtya dadyāt pādyādikān kramāt || 77 ||
[Analyze grammar]

pādyādinavakān snāpya upasnānaṃ tu kārayet |
vastraṃ datvā tu pādyādīn gandhādīnapi dāpayet || 78 ||
[Analyze grammar]

navakānāṃ tathānte tu kuryādevaṃ vicakṣaṇaḥ |
madhyame navakepyevaṃ kalaśānsaṃpradāpayet || 79 ||
[Analyze grammar]

evaṃ coddhāraṇaṃ proktaṃ kathayāmyadhidaivatam |
ghṛtasya daivataṃ viṣṇuruṣṇāmbhasya divākaraḥ || 80 ||
[Analyze grammar]

ratnānāṃ devataṃ brahmā kuberaśca phalāmbhasaḥ |
lohodakasya vasavo viśvedevāśca mārjanam || 81 ||
[Analyze grammar]

gandharvā gandhatoyasya nirṛtiścākṣatasya tu |
āpyā yavodakasyāpi pādyasya pitarastathā || 82 ||
[Analyze grammar]

kṣīrarghyasya bhaveddevaḥ sarasvatyācamanīyake |
pañcagavyasya dakṣastu dadhnaḥ śakrastu daivatam || 83 ||
[Analyze grammar]

payaso daivataṃ somo mahendro madhunastathā |
kaṣāyasya yamo devovarāhastu gulāmbhasaḥ || 84 ||
[Analyze grammar]

tathā cekṣurasasyāpi nārasiṃhastu daivatam |
śrīdharo nārikelasya hayāsyaḥ śāntivāriṇaḥ || 85 ||
[Analyze grammar]

mūrtayo vāsudevādyāścatasro maṅgalāmbhasaḥ |
śuddhodakānāṃ sarveṣāṃ devyaḥ śāntyādayaḥ kramāt || 86 ||
[Analyze grammar]

kalaśānāṃ tu sarveṣāmaśvinau daivataṃ param |
cakrikāṇāṃ tu sarveṣāṃ daivataṃ saptamātaraḥ || 87 ||
[Analyze grammar]

vāsavo devataṃ viṣṇuḥ sarveṣāṃ viṣṇureva vā |
mūlamantreṇa vā sarvaṃ kuryānmantravicakṣaṇaḥ || 88 ||
[Analyze grammar]

adhamottamametattu snapanaṃ parikīrtitam |
koṇe tu kalaśā ye tu dvātriṃśacchuddhavārayaḥ || 89 ||
[Analyze grammar]

tairvihīnaṃ tu yatsnānaṃ tatsyādadhamamadhyamam |
yacchuddhavārikalaśairhīnaṃ sarvairyathādiśam || 90 ||
[Analyze grammar]

kevalaṃ saptadaśabhiḥ kṛtaṃ tadadhamādhamam |
snapanādau tu kartavyaṃ kramāt kautukabandhanam || 91 ||
[Analyze grammar]

ūrṇāsūtrayutaṃ sūtraṃ sādhitaṃ taṇḍulopari |
sauvarṇaṃ rajanīcūrṇamāḍhakaṃ vādhikaṃ tu vā || 92 ||
[Analyze grammar]

āḍhakārdhaṃ tadardhaṃ vā cūrṇaṃ kṛtya yathāvidhi |
snapanānāṃ kramādante devamūrdhni nidhāpayet || 93 ||
[Analyze grammar]

śuddhasnānaṃ tataḥ kṛtvā alaṃkṛtyārcayeddharim |
punarācamanaṃ datvā darpaṇaṃ darśayet kramāt || 94 ||
[Analyze grammar]

nṛttagītasamāyuktaṃ vedādhyayanasaṃyutam |
chatracāmarasaṃyuktaṃ dhūpadīpasamanvitam || 95 ||
[Analyze grammar]

devasya śirasi bhrāmya cāṣṭapiṇḍāni dīpayuk |
indrādīśānaparyantaṃ nikṣipet piṇḍamastrataḥ || 96 ||
[Analyze grammar]

mahāpīṭhe nayeddevaṃ yathāyogyaṃ pravṛddhikṛt |
mahāhavirnavedyātha pūrvavaddeśikottamaḥ || 97 ||
[Analyze grammar]

pūrve vā cottare vāpi nityāgnau vā tu homayet |
samidājyacarūṇāṃ tu yathākalaśasaṃkhyayā || 98 ||
[Analyze grammar]

ācāryaṃ pūjayet paścāt navavastrāṅgulīyakaiḥ |
atropayoga dravyāṇi ācāryāya pradāpayet || 99 ||
[Analyze grammar]

yavaiśca veṇubījaiśca nīvārairgaurasarṣapaiḥ |
nīlaiśca tulasīpatraiḥ bhaveddhātryudakaṃ kramāt || 100 ||
[Analyze grammar]

eteṣāmapyalābhe tu tulasīpatramuttamam |
indravalyaṅkuraṃ caiva aśvatthāṅkurameva ca || 101 ||
[Analyze grammar]

ekapatraṃ ca padmaṃ ca bhavedvai maṅgalodakam |
eteṣāmapyalābhe tu cāśvatthāṅkuramuttamam || 102 ||
[Analyze grammar]

tadalābhe muniśreṣṭha indravalyaṅkuro bhavet |
ekapadmaṃ ca padmaṃ ca yathāsaṃbhavamācaret || 103 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ snapanaṃ sarvasiddhidam |
nāradaḥ |
bhagavan viṣṇubhūteśa viṣṇupāriṣadeśvara || 104 ||
[Analyze grammar]

snapanaṃ śrotumicchāmi kumbhottarasahasrakam |
bahuśaḥ snapanaṃ pūrvaṃ śrutaṃ viṣṇumukhāt prabho || 105 ||
[Analyze grammar]

tvayā ca kathitaṃ yadvai imameva vidhiṃ prati |
tasmādyathā mahābāho prītiryadyasti cenmayi || 106 ||
[Analyze grammar]

viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi kuṃbhottarasahasrakam |
prāsādāgre tu kartavyaṃ maṇḍapaṃ ca yathāvidhi || 107 ||
[Analyze grammar]

dvātriṃśaddhastamāyāmaṃ viṃśaddhastaṃ tu vistaram |
catvāriṃśacca paṅktonā maṣṭatālaṃ pṛthakpṛthak || 108 ||
[Analyze grammar]

tadbhāge kalaśasthāne pañcaviṃśatipaṅktike |
tasya madhyamabhāge tu dvādaśaṃ tālasaṃmitam || 109 ||
[Analyze grammar]

catustaṃbhasamāyuktamutsedhaṃ tāvadeva tu |
paritaḥ saptatālāni dvādaśastambhasaṃyutam || 110 ||
[Analyze grammar]

tadbahiḥ saptatālāni viṃśatistambhasaṃyutam |
paścime snānabhāge tu tatpañcādaśabhāgike || 111 ||
[Analyze grammar]

tasya madhyamabhāge tu dvādaśaṃ tālamiṣyate |
staṃbhāṣṭadaśasaṃyuktaṃ snānavediṃ yathāvidhi || 112 ||
[Analyze grammar]

śeṣāṇāmapi paṅktīnāṃ saptatālena mīyate |
sarveṣāmapi tālānāṃ catuṣṣaṣṭiryathākramam || 113 ||
[Analyze grammar]

catvāriṃśat suvistāraṃ tālānāṃ parimīyate |
caturuttarapañcāśat staṃbhānāṃ parikīrtitam || 114 ||
[Analyze grammar]

bhūmibhāga iti proktaḥ śeṣāṇāṃ kathayāmi te |
catustālena vistīrṇaṃ tadardhāyāmasaṃyutam || 115 ||
[Analyze grammar]

tadardhamupapīṭhaṃ tu upariṣṭādupānaham |
jagatīkumudaṃ caiva paṭṭikopari śobhitam || 116 ||
[Analyze grammar]

samaṃ snigdhaṃ prakurvīta pīṭhaṃ tatra vicakṣaṇaḥ |
uttare vedikāyāstu snānaśvabhramaṃ tu kārayet || 117 ||
[Analyze grammar]

dhārākulyā ca kartavyā śvabhraṃ vā vedikopari |
mūlamadhyāgraparyantaṃ nahanaṃ tu pramāṇataḥ || 118 ||
[Analyze grammar]

pīṭhikāvalayaṃ kuryāt pādapīṭhasya copari |
tat pātraṃ tu tataḥ kuryāt vṛttaṃ vā caturaśrakam || 119 ||
[Analyze grammar]

caturaṅgulamutsedhaṃ tāvadvistārasaṃyutam |
kulyā tadanuyuktā syādudakaśvabhragocaram || 120 ||
[Analyze grammar]

pīṭhikālakṣaṇaṃ proktaṃ śeṣān vakṣyāmyaśeṣataḥ |
caturdvārasamāyuktaṃ catustoraṇabhūṣitam || 121 ||
[Analyze grammar]

cāmaraistālavṛntaiśca ghaṇṭā nānāpatākayuk |
lambayenmukta dāmāni dvāradeśeṣu mantravit || 122 ||
[Analyze grammar]

alaṃkṛtya tataḥ paścāt puṇyāhaṃ tatra kārayet |
mārjanaṃ vidhinā samyak maṇḍapālepanaṃ tataḥ || 123 ||
[Analyze grammar]

prokṣayet pañcagavyena sādhako mantravittamaḥ |
paścāttu pūjayet sarvadvāreṣu dvārapālakān || 124 ||
[Analyze grammar]

kumbhāṃstu pūjayeddvau dvau dvāradeśavidhānataḥ |
tatastu toraṇān pūjya ketūṃścāpi tathaiva ca || 125 ||
[Analyze grammar]

svanāmnā pūjayitvā tu gandhapuṣpādibhiḥ kramāt |
veṣṭayettoraṇastambhānṛ kṣaumaiḥ kauśeyakairapi || 126 ||
[Analyze grammar]

kalaśasthānamāsādya śālipiṣṭairvicitrayet |
brāhmaṃ tu madhyamaṃ bhāgaṃ daivikaṃ tadanantaram || 127 ||
[Analyze grammar]

tṛtīyaṃ mānuṣaṃ bhāgaṃ padamevaṃ nyaset kramāt |
brahmasthāne padaṃ kuryāt ekāśītividhānataḥ || 128 ||
[Analyze grammar]

ghṛtamuṣṇodakaṃ caiva ratnāmbhaḥ phalavāri ca |
lohāmbho mārjanaṃ caiva gandhāmbho'kṣatameva ca || 129 ||
[Analyze grammar]

yavodakaṃ ca ityete madhyame navake nyaset |
tasyaiva paritaḥ kuryāt dikṣvaṣṭasu samantataḥ || 130 ||
[Analyze grammar]

pādyārghyācamanīyaṃ ca pañcagavyaṃ tato dadhi |
payomadhukaṣāyaṃ ca dikṣvindrādiṣu vinyaset || 131 ||
[Analyze grammar]

pādyādi pañcagavyāntaṃ mahādikṣu niveśayet |
dadhyādi ca kaṣāyāntaṃ koṇeṣu viniveśayet || 132 ||
[Analyze grammar]

evaṃ dravyāṇi coktāni vinyasennavakaṃ prati |
madhye madhye vinikṣipya dravyāṇāṃ tu yathākramam || 133 ||
[Analyze grammar]

śeṣān śuddhodakān sarvān catuṣṣaṣṭiṃ tu kārayet |
tatastu daivike bhāge padaṃ kurvīta sādhakaḥ || 134 ||
[Analyze grammar]

diśi cāpi tathā koṇe kuryāt saptadaśaṃ kramāt |
madhye madhye tathā kuryāt dravyakumbhaṃ vicakṣaṇaḥ || 135 ||
[Analyze grammar]

aindre tu madhyabhāge tu nyaseccandanakardamam |
yāmye tu madhyabhāge tu nyaset kuṅkumakardamam || 136 ||
[Analyze grammar]

vāruṇe madhmabhāge tu nyaset karpūrakardamam |
saumye tu madhyabhāge tu nyasedauśīrakardamam || 137 ||
[Analyze grammar]

āgneye madhyabhāge tu vinyasettilatailakam |
nairṛte madhyabhāge tu nyasedāmalatailakam || 138 ||
[Analyze grammar]

vāyavye madhyabhāge tu nyaset sarṣapatailakam |
īśāne madhyabhāge tu nyaset karpūratailakam || 139 ||
[Analyze grammar]

candanaṃ kardamāṃbhayaca kuṅkumaṃ kardamaṃ tathā |
karpūrakardamāṃbhaśca auśīraṃ kardamaṃ tathā || 140 ||
[Analyze grammar]

aindrādi somaparyantaṃ vinyasettu vicakṣaṇaḥ |
tilaṃ cāmalakaṃ tailaṃ tathā sarṣapatailakam || 141 ||
[Analyze grammar]

tathā karpūratailaṃ ca āgneyādiṣu vinyaset |
puruṣaścaiva satyaśca naro nārāyaṇo'cyutaḥ || 142 ||
[Analyze grammar]

aniruddho hariḥ kṛṣṇaścandanādyaṣṭadaivatāḥ |
śeṣān śuddhodakaiḥ sarvān aṣṭāviṃśacca tatkramāt || 143 ||
[Analyze grammar]

pūrayet sarvataḥ paścādācāryaḥ susamāhitaḥ |
tṛtīye mānuṣe bhāge caindrādīn ṣoḍaśa kramāt || 144 ||
[Analyze grammar]

pratyekaṃ tu padaṃ kuryāccatvāriṃśannavottaram |
teṣāṃ madhye tu vinyasya dravyakumbhaṃ vicakṣaṇaḥ || 145 ||
[Analyze grammar]

gulaṃ tu vinyaset prācyādi kṣutoyaṃ tu dakṣiṇe |
pratīcyāṃ nālikerāmbhaḥ udīcyāṃ śāntivāri ca || 146 ||
[Analyze grammar]

vārāhaṃ nārasiṃhaṃ ca śrīdharaṃ hayaśīrṣakam |
gulādyāni ca catvāri tasya tasyādhidaivatam || 147 ||
[Analyze grammar]

āgneyādiṣu koṇoṣu maṅgalāṃścopavinyaset |
mūrtayo vāsudevādyāścatasro maṅgalāmbhasaḥ || 148 ||
[Analyze grammar]

indrāgnyormadhyabhāge tu vinyaseddhimatoyakam |
dharmapāvakayormadhye vinyasecca tilodakam || 149 ||
[Analyze grammar]

yamanairṛtayormadhye vinyasettaṇḍulodakam |
nirṛtervaruṇasyāpi madhye nirjharavāri ca || 150 ||
[Analyze grammar]

madhye varuṇavāyvośca vinyasedvṛṣṭitoyakam |
vāyavyasomayormadhye vinyasecca kuśodakam || 141 ||
[Analyze grammar]

īśānasomayormadhye vinyasettulasījalam |
tatheśānendrayormadhye nyaset sāmudrakaṃ jalam || 152 ||
[Analyze grammar]

tataḥ saptadaśān kumbhān uttarānanaṣaṣṭikān |
pūrayet pūrvavat samyak gandhapuktena vāriṇā || 153 ||
[Analyze grammar]

arcayecca tataḥ paścāt mūlamantreṇa mantravit |
arcayitvā yathānyāyaṃ kumbhān sarvān yathāvidhi || 154 ||
[Analyze grammar]

veṣṭayitvā yathā vastraiḥ kumbhān sarvān yathākramam |
pādyādīnāṃ tu sarveṣāṃ mantraṃ puruṣasūktakam || 155 ||
[Analyze grammar]

mūlamantreṇa vā kuryādidaṃ viṣṇuriti tryṛcā |
arcayeddevadeveśaṃ dravyāṇāṃ snāpayedbudhaḥ || 156 ||
[Analyze grammar]

tato dvitīyāvaraṇe snāpayecca vicakṣaṇaḥ |
viṣṇorarāṭa mantreṇa candanāmbvādi bhedataḥ || 157 ||
[Analyze grammar]

mūlamantreṇa vā kuryādidaṃ viṣṇuriti tryṛcā |
snāpayecca caturdikṣu catvāraḥ kramayogataḥ || 158 ||
[Analyze grammar]

tilatailādi catvāri āpohiṣṭhākramādinā |
evaṃ dvitīyāvaraṇe koṇeṣu snāpayedbudhaḥ || 159 ||
[Analyze grammar]

paścādgulodakādyaistu idaṃ viṣṇuriti mantrataḥ |
maṅgalāmbhāṃsi catvāri viṣṇornukamiti tryṛcā || 160 ||
[Analyze grammar]

snāpayeddikṣu cāṣṭāsu mantravacca yathākramam |
himādyaṃbhāṃsi catvāri āpo asmāditi tryṛcā || 161 ||
[Analyze grammar]

agnimīle tilāmbvādi catvāri snāpayet kramāt |
pādyādīnāṃ tu sarveṣāṃ dravyāṇāṃ tu suvistaram || 162 ||
[Analyze grammar]

śrṛṇu guhyamanā bhūtvā saṃkṣepādvakṣyate'dhunā |
tulasīpadmadūrvā ca śyāmākaṃ viṣṇuparṇikā || 163 ||
[Analyze grammar]

bilvapatraṃ ca ityete paḍaṅgaṃ pādyamucyate |
vrīhistaṇḍulasiddhārthaṃ gandhapuṣpe phalaṃ payaḥ || 164 ||
[Analyze grammar]

tilā yavāḥ kuśāścaiva arghyasya daśa cocyate |
karpūrajātikakkolaṃ puṣpamelālavaṅgakam || 165 ||
[Analyze grammar]

ṣaḍaṅgāni tu caitāni hyuktānyācamanīyake |
nyagrodhāśvatthaśamyaśca plakṣajambūkapitthakam || 166 ||
[Analyze grammar]

khādirodumbaraścaiva madhūkaśca vikaṅkatam |
bilvaṃ palāśa ityete kaṣāya dvādaśa smṛtam || 167 ||
[Analyze grammar]

vajraṃ pravālaṃ muktā ca vaiḍūryaṃ marakataṃ maṇiḥ |
puṣyakaṃ brahmarāgaṃ ca indranīlaṃ ca gāruḍam || 168 ||
[Analyze grammar]

ratnodakasya dravyāṇi daśaratnāni saṃgrahaḥ |
panasāmrakapitthaṃ ca kadalyāmalakaṃ tathā || 169 ||
[Analyze grammar]

bilvaṃ havyaṃ mātuluṅgaṃ nālikeraṃ ca dāḍimam |
badarīkuṭajaṃ caiva phalaṃ dvādaśa ucyate || 170 ||
[Analyze grammar]

śirīṣaṃ ca kuśāścaiva rājasūryavivartanī |
bhūstṛṇaṃ ca sadābhadrā asanaṃ tulasīdvayam || 171 ||
[Analyze grammar]

sahadevī ca ityete daśāṅgāni tu mārjane |
uśīraṃ ca tathā kuṣṭhaṃ kuṅkumaṃ candanaṃ tathā || 172 ||
[Analyze grammar]

agarurdevadāruśca māṃsīraṃ murameva ca |
hariberaśca karpūraṃ nāṭaraṃ muktameva ca || 173 ||
[Analyze grammar]

gandhodakasya ityete gandha dvādaśa ucyate |
vaiṇavaṃ ca yavaṃ caiva pālāśaṃ padmameva ca || 174 ||
[Analyze grammar]

tulasīdalanīvāragaurasarṣapameva ca |
śāntyudakasya caitāni kathitāni samāsataḥ || 175 ||
[Analyze grammar]

indravalyaṅkuraṃ caiva vaṃśakāṅkurameva ca |
aśvatthasyāṅkuraṃ caiva ekapadmaṃ tathaiva ca || 176 ||
[Analyze grammar]

palāśasyāṅkuraṃ caiva padmapuṣpaṃ tathaiva ca |
etāni cāṅkurāṇyaṣṭau maṅgalāmbhasi vinyaset || 177 ||
[Analyze grammar]

suvarṇaṃ rajataṃ tāmramāyasaṃ trapukaṃ tathā |
phalaṃ kanakacūrṇaṃ ca paittalohaṃ tatheva ca || 178 ||
[Analyze grammar]

aṣṭāṅgāni tu lohāmbhaḥ kathitāni samāsataḥ |
nīvāravaiṇavaṃ caiva yavasarṣapamāṣakāḥ || 179 ||
[Analyze grammar]

priyaṅgutaṇḍulaṃ brīhirakṣatāṣṭāṅgamucyate |
pātravastrādike dravye kriyādravyaṃ tu kārayet || 180 ||
[Analyze grammar]

svīkṛto yajamānena snapanāya samārabhet |
anyathā hi na kartavyaṃ kriyā bhavati niṣphalā || 181 ||
[Analyze grammar]

śeṣāṇāmapi vastūnāmevaṃ kuryāt prakīrtitam |
kalaśānāṃ tu sarveṣāṃ devo nārāyaṇaḥ smṛtaḥ || 182 ||
[Analyze grammar]

cakrikāṇāṃ tu sarveṣāṃ brahmāṇaṃ parameṣṭhinam |
śeṣāṇāmapi vastūnāṃ devo viṣṇuḥ sanātanaḥ || 183 ||
[Analyze grammar]

snapanaṃ vidhivat kṛtvā hyācāryastantravittamaḥ |
yaccūrṇaṃ snāpeyat paścāt gandhayuktairvimiśritaiḥ || 184 ||
[Analyze grammar]

cūrṇaṃ tu vimṛjet paścāt snāpayedgandhavāriṇā |
ārādhayettato devaṃ vastrābharaṇamāditaḥ || 185 ||
[Analyze grammar]

madhuparkaṃ tato dadyāddevadevāya bhaktitaḥ |
carubhiḥ pūjayedbhaktyā rājavat puruṣottamam || 186 ||
[Analyze grammar]

ante bahuvidhairbhakṣyaiḥ pāyasauśca gulaudanaiḥ |
vicitrānnaiśca vividhairupadaṃśairanekaśaḥ || 187 ||
[Analyze grammar]

sarvabhakṣyairapūpaiśca svādūni rasavanti ca |
saugandhikena cājyena dadyāddevāya mantravit || 188 ||
[Analyze grammar]

dadyādguladvayaṃ caiva kadalīphalameva ca |
panasāmraphalaṃ caiva krameṇaivaṃ nivedayet || 189 ||
[Analyze grammar]

dadhyodanaṃ tato dadyāt bahirantaśca deśikaḥ |
niveditaṃ ca yaddravyaṃ puṣpaṃ phalamathāpi vā || 190 ||
[Analyze grammar]

mamāgre sthāpya tantrajño maddakṣiṇakare dadet |
arghyapādyādinābhyarcya svanāmnā mantravittamaḥ || 191 ||
[Analyze grammar]

nivedya śeṣaṃ sarveṣāṃ vaiṣṇavānāṃ tu dāpayet |
hutaśeṣaṃ tathācāryaḥ prāśayet prāṅmukhaḥ śuciḥ || 192 ||
[Analyze grammar]

kuñjaraṃ vā turaṅgaṃ vā grāmaṃ dāsīgaṇaṃ tathā |
gāścaiva vividhaṃ vastraṃ hiraṇyaṃ vāpi śaktitaḥ || 193 ||
[Analyze grammar]

ācāryāṇāṃ tu deyaṃ syāt yathāvittānusārataḥ |
evamuktavidhānena sahasrakalaśaiḥśubhaiḥ || 194 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 22

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: