Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

ekaviṃśo'dhyāyaḥ |
nāradaḥ |
bhagavannanayārcanayā sadṛśaṃ |
paramāptikaraṃ na hi puṃsa iti |
aticāpalagadgadāpi girā |
stutirasti kimabhiyat svaparām || 1 ||
[Analyze grammar]

viṣvaksenaḥ |
śrṛṇu nārada mūrtinutiṃ paramāṃ |
parameṇa mamābhihitāṃ guruṇā |
tava bhaktimataḥ kathayiṣyāmi |
iha tṛpyati ko hi śubheṣu naraḥ || 2 ||
[Analyze grammar]

vinatāsutavāhanamādarata |
stridaśaṃ kanakāṅgadamaṣṭabhujam |
dhavalādrinibhaṃ dvipadaṃ sumukhaṃ |
paramātmaguruṃ praṇato'smi sadā || 3 ||
[Analyze grammar]

jalajārigadāmbujahastadharaṃ |
sakalābharaṇaṃ tuhinādrimuṣam |
caturānanasevitapādayugaṃ |
paranāmadharaṃ praṇato'smi sadā || 4 ||
[Analyze grammar]

taruṇārkanibhaṃ tridaśedhya padaṃ |
sukumāradṛśaṃ musalapraharam |
aruṇāmbaramapratimaṃ halinaṃ |
śaśivaktrasamaṃ praṇato'smi sadā || 5 ||
[Analyze grammar]

caturaṅga supīvaradīrghabhujaṃ |
harivarṇakṛtāñjalinopakṛtam |
garuḍena ca dakṣiṇato'mbuja |
yottarataḥ praharaṃ praṇato'smi sadā || 6 ||
[Analyze grammar]

atra kaścidviśeṣo'sti mūrtīnāmarcanāvidhau |
matsyādidaśamūrtīnāmiha loke phalaṃ labhet || 7 ||
[Analyze grammar]

tatphalaṃ te pravakṣyāmi adhunā śrṛṇu nārada |
āyurārogyadaṃ caiva sāyujyaṃ labhate dhruvam || 8 ||
[Analyze grammar]

uktakrameṇa yo matsyaṃ bhaktipūrvaṃ samarcayet |
sarvān kāmānavāpnoti viṣṇulokaṃ sa gacchati || 9 ||
[Analyze grammar]

kūrmaṃ bhaktyā samārādhya naro nirdhūtakalmaṣaḥ |
sarvān kāmānanuprāpya viṣṇusāyujyamāpnuyāt || 10 ||
[Analyze grammar]

bhaktyā varāhamabhyarcya krameṇānena buddhimān |
pāparogavinirmuktaḥ sa yāti paramāṃ gatim || 11 ||
[Analyze grammar]

nārasiṃhaṃ samārādhya bhaktyā paramayā yutaḥ |
samastakāmasaṃsiddho jayalakṣmīṃ samṛcchati || 12 ||
[Analyze grammar]

bhaktyārcya vāmanaṃ jñānī viṣṇusālokyamaśnute |
bhārgavaṃ rāmamārādhya viṣṇusārūpyamāpnuyāt || 13 ||
[Analyze grammar]

arcya dāśarathiṃ rāmamāyuḥ kīrtiṃ sukhaṃ yaśaḥ |
avāpya kāmamakhilaṃ viṣṇuloke mahīyate || 14 ||
[Analyze grammar]

balarāmaṃ samārādhya balārogyadhanaṃ labhet |
kṛṣṇamabhyarcya sakalaṃ iṣṭamiṣṭaphalaṃ labhet || 15 ||
[Analyze grammar]

jñānamūrtiṃ ca kalkiṃ tu lakṣmyāyuḥ kīrtimeva ca |
avāpya viṣṇusālokyaṃ modate viṣṇupārṣadaiḥ || 16 ||
[Analyze grammar]

daśamūrtyarcanaṃ puṇyaṃ guhyādguhyataraṃ mune |
sādhakānāṃ hitārthāya tava bhaktasya dhīmataḥ || 17 ||
[Analyze grammar]

phalaśrutirmayā proktā matsyādīnāṃ viśeṣataḥ |
tantrāṇāṃ paramaṃ guhyaṃ viniyogamataḥ śrṛṇu || 18 ||
[Analyze grammar]

uktaṃ ca nopadeṣṭavyamabhaktāya kadācana |
na mānine ḍaṃbhine ca nāstikāya śaṭhāya ca || 19 ||
[Analyze grammar]

na cāśuśrūṣave dadyāt śucaye ca kṛpālave |
devatāgurubhaktāya na hi cedgurudoṣabhāk || 20 ||
[Analyze grammar]

jānakīṃ rukmiṇīṃ lakṣmyā puṣṭyā bhāmāṃ tu vidyayā |
lakṣmaṇaṃ bharataṃ vāpi śatrughnaṃ ca mahāmune || 21 ||
[Analyze grammar]

praṇavādisvanāmnaiva caturthyantaṃ namo'yujā |
arcayeta municchando daivaṃ rāghavamantravit || 22 ||
[Analyze grammar]

sarveṣāṃ parivārāṇāṃ mantramevaṃ prayojayet |
ābhirhomaḥ prayoktavyaḥ svāhāntaṃ sakalaṃ mune || 23 ||
[Analyze grammar]

abhyantaropacāreṇa āgacchāntaṃ mukhīkṛtau |
kṣamasvāntaṃ visarge tu namo'ntaṃ cānmakarmaṇi || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 21

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: