Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

caturdaśo'dhyāyaḥ |
viṣvaksenaḥ |
ataḥ paraṃ pravakṣyāmi carupākavidhiṃ param |
śrṛṇu nārada sarvajña vrīhikṣetrādikān kramāt || 1 ||
[Analyze grammar]

na coṣaradharāyāṃ ca caṇḍālādigṛhāntike |
na śmaśānāntike bhūmyāṃ dhānyasaṃgrahaṇaṃ bhavet || 2 ||
[Analyze grammar]

śubhakṣetrodbhavaṃ dhānyaṃ tryahābdaṃ vatsaraṃ tu vā |
ṣaṇmāsaṃ vā trimāsaṃ vā samyak paryuṣitaṃ śubham || 3 ||
[Analyze grammar]

raktaśāliṃ tato śvetaṃ kṛṣṇaśāliṃ tathaiva ca |
saṃgrahe'smin muniśreṣṭha taṇḍulaṃ śvetamuttamam || 4 ||
[Analyze grammar]

kundendumuktāsaṃkāśaiḥ tatkṛtaiḥ śālitaṇḍulaiḥ |
pācayeddhariveśmasya āgneyyāṃ pacanālaye || 5 ||
[Analyze grammar]

mantrajño vaṃśasaṃpannaḥ prātaḥsnānaparāyaṇaḥ |
haviṣāṃ pākayogyastu balavān karmatatparaḥ || 6 ||
[Analyze grammar]

mānādi cādhunā vakṣye śrṛṇu guhyamanuttamam |
dviśataiḥ pañcaviṃśadbhiḥ vrīhibhiścaiva pūritam || 7 ||
[Analyze grammar]

śuktimātramiti khyātaṃ mānaṃ tenaiva kalpayet |
taddvayaṃ talamityuktaṃ prakubjaṃ syāttaladvayam || 8 ||
[Analyze grammar]

taddvayaṃ prasṛtiḥ proktā kuḍumbaṃ prasṛtidvayam |
añjalistaddvayaṃ proktaṃ prasthaḥ syādañjalidvayam || 9 ||
[Analyze grammar]

pātraṃ prasthadvayaṃ proktamāḍhakaṃ taddvayaṃ bhavet |
taddvayaṃ śivamityuktaṃ droṇaṃ vidyācchivadvayam || 10 ||
[Analyze grammar]

droṇadvayaṃ bhavet khārī bhāraṃ khāritrayaṃ bhavet |
mānamevaṃ mayā proktaṃ pātraśuddhimatho śrṛṇu || 11 ||
[Analyze grammar]

carupātradvayaṃ proktaṃ tāmraṃ mṛṇmayameva vā |
tāmrābhāve muniśreṣṭha mṛṇmayaṃ vātha kārayet || 12 ||
[Analyze grammar]

dine dine navaṃ gṛhyaṃ sādhayet sādhakottamaḥ |
B pātrāṇi ca śarāvāṇi saṃgṛhya paricārakaḥ || 13 ||
[Analyze grammar]

śuddhatoyena saṃkṣālya viṣṇugāyatriyā punaḥ |
prokṣayedgandhatoyena pañcopaniṣadaiḥ kramāt || 14 ||
[Analyze grammar]

pātraśuddhiriha proktā haviḥsaṃkhyā pracakṣate |
uttamottamamityuktamaṣṭadroṇaistu pūritam || 16 ||
[Analyze grammar]

ṣaḍdroṇaistaṇḍulaiḥsiddhaṃ bhaveduttamamadhyamam |
droṇahīnaṃ bhavettatra uttamādhamamucyate || 17 ||
[Analyze grammar]

madhyamottamamityuktaṃ khāridvayasamanvitam |
droṇadvayena naivedyaṃ bhavenmadhyamamadhyamam || 18 ||
[Analyze grammar]

madhyamādhamamityuktaṃ droṇadvayasamadvayam |
droṇaṃ caiva tadardhaṃ ca tasyārdhamadhamatrayam || 19 ||
[Analyze grammar]

taṇḍulairāḍhakairhīnaṃ naivedyaṃ na prakalpayet |
caruḥprasthadvayaḥ proktaḥ havirāḍhakamucyate || 20 ||
[Analyze grammar]

tasmin śriyādidevīnāmāḍhakaṃ vārdhameva vā |
nivedayenmuniśreṣṭha taṇḍulānāṃ vidhiṃ śrṛṇu || 21 ||
[Analyze grammar]

dvitīyāvaraṇe caiva tṛtīyāvaraṇe'pi vā |
kuryāddhānyāvaghātasya śālāmīśānagocare || 22 ||
[Analyze grammar]

dakṣiṇe vātha vāyavye nairṛte vāntare tathā |
śālāṃ ca bhūṣayitvā tu vitānādyairmanoharaiḥ || 23 ||
[Analyze grammar]

gomayena samālipya śālipiṣṭairvicitrayet |
brāhmaṇī tu suśīlā ca brāhmaṇyena samanvitā || 24 ||
[Analyze grammar]

dhānyāvaghātaṃ tatraiva kuryādāmamanuttamam |
ulūkhalādi saṃprokṣya harirityuccaran kramāt || 25 ||
[Analyze grammar]

ghātayet sarvadhānyāni paścāttaṇḍulameva ca |
āmaṃ vāpyathavā pakvamevameva dine dine || 26 ||
[Analyze grammar]

saṃskṛtya taṇḍulān sarvān saṃgṛhya praṇavena tu |
nirīkṣya taṇḍulān paścāt śarkarādīni sarvaśaḥ || 27 ||
[Analyze grammar]

harismṛtyā krameṇaiva śucirbhūtvā samahitaḥ |
parārthe viṣṇupūjāyāṃ sacchūdro vaiṣṇavo mune || 28 ||
[Analyze grammar]

na spṛśet pakvamāmaṃ...kuryādyathāruci |
tadabhāve muniśreṣṭha vaiṣṇavānāṃ gṛhe gṛhe || 29 ||
[Analyze grammar]

dine dine tu kartavyāstaṇḍulāḥ śūdrakairvinā |
asmin śudragṛhe mohāllebhādvā munisattama || 30 ||
[Analyze grammar]

taṇḍulaṃ kurute pūjā niṣphalā sā bhaviṣyati |
sarvanāśamavāpnoti tasmādyatnena varjayet || 31 ||
[Analyze grammar]

svārthārcane yathākāmaṃ bhaktyā devāya dāpayet |
abhinnāstaṇḍulā grāhyā akhinnāśca tathaiva ca || 32 ||
[Analyze grammar]

atuṣāścāpyapāṣāṇāḥ kṛmikīṭavivarjitāḥ |
akaṇāśca rajopetāḥ pāṃsusparśanavarjitā || 33 ||
[Analyze grammar]

apakvāstaṇḍulāścānyāḥ na nivedyāḥ kathaṃcana |
pakvameva caruṃ dadyāt apakvaṃ tu vivarjayet || 34 ||
[Analyze grammar]

varjitaṃ ca caruṃ mohāt nivedayati cenmune |
rākṣasāśca piśācāśca hṛṣṭā gṛhṇānti taccarum || 35 ||
[Analyze grammar]

kupyate tu hariścāpi nātra kāryā vicāraṇā |
tasmāt sarvaprayatnena varjitaṃ varjayet sadā || 36 ||
[Analyze grammar]

uddharet sarvapātrāṇi praṇavena mahāmune |
purā pātrāṇi prakṣālya pūrvoktena vidhānataḥ || 37 ||
[Analyze grammar]

aṣṭākṣareṇa mantreṇa ājyenaiva tu lepayet |
spṛśecca taṇḍulān paścāt dvādaśākṣaravidyayā || 38 ||
[Analyze grammar]

kṣipeddvādaśamuṣṭiṃ tu kramāddvādaśanāmabhiḥ |
namaskārāntasaṃyuktaṃ dhyātvā tu hṛdaye harim || 39 ||
[Analyze grammar]

tataśca caturo muṣṭīn prakṣipenmūrtināmabhiḥ |
ṣaḍbhiḥ prakṣālanaṃ kṛtvā bījena parameṣṭhinā || 40 ||
[Analyze grammar]

culyāmāropayet paścādbījena puruṣātmanā |
agniṃ samedhayet paścādviśvabījena sādhakaḥ || 41 ||
[Analyze grammar]

nivṛtyā abhighāryātha sarveṇaivāvatārayet |
mūrtimantreṇa vā sarvān mūlamantreṇa vā mune || 42 ||
[Analyze grammar]

kārayenmuniśārdūla nitye naimittike kramāt |
carupākavidhāne'smin mantrān sarvāna mahāmune || 43 ||
[Analyze grammar]

namaskāravihīnena yojayenmantravittamaḥ |
havirādiṣu vakṣyāmi varjyāvarjyavidhiṃ kramāt || 44 ||
[Analyze grammar]

nīlitaṃ varjayeddhavyamatipakvaṃ tathaiva ca |
tathāpyapākasaṃpūrṇamardhataṇḍulameva ca || 45 ||
[Analyze grammar]

varṇāntaragataṃ caiva gandhaduṣṭaṃ ca dhūpitam |
dvipakvaṃ sthāpitaṃ caivāghrātaṃ niṣvitanakam || 46 ||
[Analyze grammar]

apakṣutaṃ śvāsahataṃ mukhavāyuhataṃ tathā |
paraspṛṣṭaṃ śunādṛṣṭamadīkṣitanirīkṣitam || 47 ||
[Analyze grammar]

svedabinduhataṃ cāpi dhāmahastagataṃ tathā |
laṅghitaṃ śītamatyuṣṇaṃ bhinnapātragataṃ tathā || 48 ||
[Analyze grammar]

kṛmikeśādisahitaṃ koṣṭha loṣṭhādipāti tam |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnamatoṣitam || 49 ||
[Analyze grammar]

arkapātragataṃ cāpi varjayedyatnataścarum |
phalāni yatnapakvāni varjanīyāni sarvaśaḥ || 50 ||
[Analyze grammar]

kadalīphalamekaṃ tu yatnapakveṣu gṛhyate |
apakvama gnināśastaṃ phalamatra nivedayet || 51 ||
[Analyze grammar]

evamuktaṃ tu śuddhānnaṃ pāyasaṃ tvadhunocyate |
yajamānecchayā tasmiṃstaṇḍulaṃ gṛhya sādhakaḥ || 52 ||
[Analyze grammar]

taṇḍuladviguṇaṃ kṣīraṃ mudgasāraḥ samo bhavet |
pācitaṃ pāyasaṃ proktaṃ śeṣaṃ pūrvavadācaret || 53 ||
[Analyze grammar]

taṇḍulasya caturthāṃśāṃstilān prakṣipya cūrṇitān |
taccaturthaṃ ghṛtaṃ kṣiptvā pācayitvā yathāvidhi || 54 ||
[Analyze grammar]

kṛsarānnamiti proktaṃ gaulyānnaṃ tvadhunā śrṛṇu |
pāyasaṃ pūrvavat kṛtvā taṇḍulena samaṃ gulam || 55 ||
[Analyze grammar]

gulārdhaṃ prakṣipedājyaṃ kadalyādiphalaṃ kṣipet |
gulānnamiti saṃproktaṃ mudgānnamadhunocyate || 56 ||
[Analyze grammar]

taṇḍulena samaṃ mudgaṃ nālikerulānvitam |
mudgānnamiti saṃproktaṃ haridrānnamihocyate || 57 ||
[Analyze grammar]

marīcirajanīyuktaṃ jīrakaiḥ sarṣapairyutam |
ucyate pācitaṃ hyetat haridrānnaṃ yathāvidhi || 58 ||
[Analyze grammar]

tadvidhiṃ cādhunā vakṣye śrṛṇu bhāgottaraṃ mune |
droṇataṇḍulamādāya kundendudhavalaprabham || 59 ||
[Analyze grammar]

pūrvavat pācayitvā tu marīcyādīni vinyaset |
marīcaṃ prasthapādaṃ ca triguṇaṃ rajanīṃ kṣipet || 60 ||
[Analyze grammar]

sarṣapaṃ dviguṇaṃ caiva tadardhaṃ jīrakaṃ kṣipet |
droṇasyaivaṃ mayā proktaṃ śeṣaṃ yuktyā prayojayet || 61 ||
[Analyze grammar]

iti bhāgottaraṃ proktaṃ haridrānnasya te mayā |
upadaṃśān pravakṣyāmi śrṛṇuṣva munisattama || 62 ||
[Analyze grammar]

gandhavarṇarasopetaṃ vastrapūtaṃ ghṛtaṃ navam |
dvātriṃśadaṃśamājyaṃ syāt gṛhṇīyādatra goghṛtam || 63 ||
[Analyze grammar]

ṣoḍaśāṃśaṃ tu gulmāṣaṃ tadardhaṃ gulamiṣyate |
pakvayukphalamūlaṃ ca sarvaṃ lavaṇamiśritam || 64 ||
[Analyze grammar]

ghṛtena pācayet samyak taptakāñcanavanmune |
marīcai rajanīmiśraiḥ sarṣapaiśca mahāmune || 65 ||
[Analyze grammar]

pācayitvopadaṃśāni deveśāya nivedayet |
śeṣāṇiṃ copadaṃśāni yajamānecchayā pacet || 66 ||
[Analyze grammar]

dadhikhaṇḍarasairyuktamaṣṭāṃśakamudāhṛtam |
sūpaṃ caiva tathā kuryāt yathāvittānusārataḥ || 67 ||
[Analyze grammar]

atastat parimāṇaṃ tu vakṣyāmi munisattama |
yajamānecchayā tasmin godadhi gṛhya sādhakaḥ || 68 ||
[Analyze grammar]

tadardhaṃ tu gulaṃ kṣiptvā tathā khaṇḍarasaṃ kṣipet |
tasyābhāve tu sarpiḥ syāt marīcaṃ niśi cūrṇakam || 69 ||
[Analyze grammar]

vinyaset pācitaṃ hyetat sūpaṃ tatra yathāvidhi |
kadalīpanasāmrāṇāṃ paripakvaphalāni ca || 70 ||
[Analyze grammar]

āmraṃ caivopadaṃśaṃ syāt śrṛṇu pakvopadaṃśakān |
kadalīpanasaṃ caiva kāravallīdvayaṃ tathā || 71 ||
[Analyze grammar]

karkavallīdvayaṃ caiva kūṣmāṇḍorvārukaṃ tathā |
bṛhatīṃ kṛṣṇabṛhatīṃ karavartaṃ tathaiva ca || 72 ||
[Analyze grammar]

karkarīṃ kṣudrabṛhatīmalasantīdvayaṃ tathā |
tathā kṛṣṇālasantī ca grāhyāṇi madhurāṇi ca || 73 ||
[Analyze grammar]

madhureṣu ca sarveṣu tālamekaṃ tu varjayet |
kadalīpanasādyeṣu sāramuddhṛtya nārada || 74 ||
[Analyze grammar]

pātre nikṣipya devāya dadyāccarmādi varjayet |
varjitaṃ varjayedyatnānnivedayati cenmune || 75 ||
[Analyze grammar]

tatpūjā niṣphalā yāti sarvarogavivṛddhikṛt |
tasmāccarmādi yatnena varjayedvarjitaṃ sadā || 76 ||
[Analyze grammar]

kulutthamāṣaniṣpāvaṃ varjayeddve daleṣu ca |
mudgadvayaṃ ca śībaṃ ca tathā kṛṣṇālasanti ca || 77 ||
[Analyze grammar]

śarkarādvayasaṃyuktaṃ samyakpakvaṃ suśītalam |
annopari vinikṣipya devadevaṃ nivedayet || 78 ||
[Analyze grammar]

kośātakīmalābuṃ ca patrajātīśca varjayet |
phalāni kathitānyatra mūlāni śrṛṇu tatparam || 79 ||
[Analyze grammar]

vallī caiva mahāvallī vanavallī tathaiva ca |
piṇḍā caiva mahāpiṇḍā kṣudrapiṇḍā tathaiva ca || 80 ||
[Analyze grammar]

sugandhotpalakandaṃ ca deveśasya priyaṃ śubham |
grāhyāṇi mūlānyetāni devadevaṃ nivedayet || 81 ||
[Analyze grammar]

alābhe śeṣa mūlāni varjayedvanasūraṇam |
tathaiva nityapūjāyāṃ sūraṇaṃ munisattama || 82 ||
[Analyze grammar]

lobhānmohānnivedyaṃ cet tatpūjā niṣphalā bhavet |
tasmāt prayatnato varjyaṃ sūraṇaṃ parivarjayet || 83 ||
[Analyze grammar]

kāmye mahotsave caiva mahānne tu mahāmune |
yajamānecchayā tasmin sūraṇaṃ tu nivedayet || 84 ||
[Analyze grammar]

viṣṇuścaiva mahāviṣṇustathaiva ca mahāmune |
tṛpyatva tra mahānnena hṛṣṭā gṛhṇanti taccarum || 85 ||
[Analyze grammar]

kaṭukāśca tathāmlāśca tiktāśceti viśeṣataḥ |
yathālābhopadaṃśena pācayellakṣaṇairyutam || 86 ||
[Analyze grammar]

marīciṃ niśicūrṇaṃ ca tanmadhye kuḍubaṃ kṣipet |
āmlopadaṃśamityāhuḥ sarvasaṃpat sukhāvaham || 87 ||
[Analyze grammar]

kathitāni nivedyāni nānyāni tu kathaṃcana |
pātrāṇi ca śarāvāṇi bāhyaśuddhiśca kārayet || 88 ||
[Analyze grammar]

sarvapātreṣu bāhyeṣu ūrdhvapuṇḍraṃ ca bhasmanā |
kārayenmūrtimantreṇa pūrvādiṣu yathākramam || 89 ||
[Analyze grammar]

śarāve viṣṇumantreṇa pūrvapātre tu lācchayet |
mahānasaṃ samārabhya garbhagehāvasānakam || 90 ||
[Analyze grammar]

prathamena jalaiḥ prokṣya bhāṇḍānutthāpayet kramāt |
tena mantreṇa matimān sarvānutthāpayet kramāt || 91 ||
[Analyze grammar]

etasminneva kāle tu śaṅkhaṃ dadhmu stribhiḥ pṛthak |
dvārasyottarapārśve tu nyaset pātrāṇi sarvaśaḥ || 92 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ tāmramathavā kadalīdalam |
śuddhakāṃsyena vā kuryāt pātraṃ śatapalena tu || 93 ||
[Analyze grammar]

tadardhaṃ vā muniśreṣṭha dvātriṃśat palena vā |
yathāvittānusāreṇa pātraṃ saṃgṛhya sādhakaḥ || 94 ||
[Analyze grammar]

darvīghanaṃ samādāya ājyenaivābhighārayet |
annena pūrayet pātraṃ gulmāṣeṇa guḍena ca || 95 ||
[Analyze grammar]

palenājyena dadhnā ca sopadaṃśaṃ nivedayet |
caturdhāsmin vibhajyaikaṃ bhāgaṃ devāya kalpayet || 96 ||
[Analyze grammar]

devārthaṃ kalpitaṃ bhāgaṃ deveśāya nivedayet |
nivedya kāle tantrajñaḥ arghyapādyādikaṃ dadet || 97 ||
[Analyze grammar]

puṣpaṃ datvā namaskṛtya hareḥ pādau tu sādhakaḥ |
hastaprakṣālanaṃ kṛtvā devasyāstreṇa mantravit || 98 ||
[Analyze grammar]

pariṣekaṃ tataḥ kṛtvā pūrvavat sādhakottamaḥ |
kṛtvā su pāṇī prakṣālya mūlamantreṇa saṃspṛśet || 99 ||
[Analyze grammar]

śeṣaṃ tu pūrvavat kṛtvā havirādyaṃ mahāmune |
svastikāsanasaṃyukte deśikopendrato mukhaḥ || 100 ||
[Analyze grammar]

dakṣiṇe karaśākhāsu pañcopaniṣadaṃ nyaset |
nivedayeddhavistasmin pañcadhā parameṣṭhinā || 101 ||
[Analyze grammar]

namaskṛtya japet paścāt pañcopaniṣadā mune |
pāṇiṃ prakṣālya yatnena pṛthak pātre nivedayet || 102 ||
[Analyze grammar]

śaṅkhadundubhisuyaṃktaṃ nṛttageyasamanvitam |
devadevasya devarṣe nitye naimittike punaḥ || 103 ||
[Analyze grammar]

dhūpaṃ sudhūpitaṃ bhaktyā punardadhi nivedayet |
pānīyaṃ ca punardatvā kelipātre'male śubhe || 104 ||
[Analyze grammar]

tarpaṇaṃ punarācāmaṃ datvā tattatpratigrahe |
gandhapiṣṭaiḥsamudvartya pāṇiṃ suśvetavāsasā || 105 ||
[Analyze grammar]

ācchādya gandhakalkena punarācamanaṃ dadet |
mukhavāsaṃ tato datvā vidhivat sādhakottamaḥ || 106 ||
[Analyze grammar]

punardvitīyabhāgena haviṣā mūlavidyayā |
juhuyādagnikuṇḍe tu samidājyapuraḥsaram || 107 ||
[Analyze grammar]

tṛtīyena baliṃ dadyāt prāḍmukho vāpyudaṅmukhaḥ |
punardatvā jalaṃ samyak namaskṛtya pradakṣiṇam || 108 ||
[Analyze grammar]

datvā tadbaliśeṣaṃ tu balipīṭhe vinikṣipet |
turyabhāgaṃ tu saṃgṛhya ācāryo mantravittamaḥ || 109 ||
[Analyze grammar]

prāśayet prāṅmukho bhūtvā pātraśeṣamanuttamam |
taccheṣaṃ sarvapāpaghnaṃ sarvaroganikṛntanam || 110 ||
[Analyze grammar]

sarvatīrthapradaṃ tasmādbhakṣayecchedaṣamuttamam |
ālayasyottare vāpi nairṛte vāpi mantravit || 111 ||
[Analyze grammar]

bhuktvā caiva muniśreṣṭha śeṣaṃ pūrvavadācaret |
nityapūjāvidhau brahman carupākavidhau kramāt || 112 ||
[Analyze grammar]

evamuktaprakāreṇa kārayettu dine dine |
mahāhavirvidhiṃ vakṣye hyaṣṭadroṇaṃ kanīyasam || 113 ||
[Analyze grammar]

dviguṇaṃ madhyamaṃ proktaṃ triguṇaṃ cādhamottamam |
catuḥ pañcaguṇaṃ ṣaṭkaṃ madhyamasya trayaṃ viduḥ || 114 ||
[Analyze grammar]

saptāṣṭanavamaṃ proktamuttamasya trayaṃ viduḥ |
pūrvavat pācayitvā tu sarvānutthāpayet pṛthak || 115 ||
[Analyze grammar]

maṇḍapasyottare bhāge nyasedbhāṇḍānyatha kramāt |
nairṛte vāruṇe vāpi vinyasecca mahāhaviḥ || 116 ||
[Analyze grammar]

maṇḍapaṃ caturaśraṃ tu kṛtvālaṃkṛtya cākṣataiḥ |
piṣṭacūrṇairalaṃkṛtya padmaṃ kuryāt sakarṇikam || 117 ||
[Analyze grammar]

paṭenācchādya bhūmiṃ tu rambhāpatrāṇi copari |
snānādidevakarmāṇi pūrvavat kārayet kramāt || 118 ||
[Analyze grammar]

devasnaya purataḥ kṛtvā kāryaṃ vijñāpayecchanaiḥ |
pīṭhādutthāpya deveśaṃ pādukābhyāmupāsakaḥ || 119 ||
[Analyze grammar]

śaṅkhadhvanisamāyuktamānayedbhojanāsanam |
pādyārghyācamanaṃ datvā gandhapuṣpaiḥ prapūjayet || 120 ||
[Analyze grammar]

prokṣayitvābhighāryātha carupātrāṇi caiva hi |
pāyasaṃ kṛsaraṃ gaulyaṃ mudgānnaṃ ca yathākramam || 121 ||
[Analyze grammar]

śuddhānnaṃ caiva sūpānnaṃ da dhikaṃ ca mahāhaviḥ |
ājyaṃ ca guḍakhaṇḍaṃ ca kadalyādiphalatrayam || 122 ||
[Analyze grammar]

ājyapakvopadaṃśaṃ ca pātre sarvaṃ nivedayet |
pariṣekaṃ tataḥ kṛtvā hyannasūktena saṃspṛśet || 123 ||
[Analyze grammar]

dadyāttaddakṣiṇe haste haviḥ prāśanamudrayā |
sugandhaṃ svādutoyaṃ ca datvā pānīyamuttamam || 124 ||
[Analyze grammar]

punarācamanaṃ datvā vastreṇa pramṛjet karau |
gandhakalkena saṃmṛjya tataḥ pīṭhāntaraṃ nayet || 125 ||
[Analyze grammar]

pūrvamālāṃ vimuktvā tu veṣṭayenmālayā punaḥ |
punarācamanaṃ datvā hastau saṃśodhya vāsasā || 126 ||
[Analyze grammar]

pṛthukānyupahārāṇi apūpāntaṃ nivedayet |
nālikeraphalaṃ datvā pānīyācamanaṃ tataḥ || 127 ||
[Analyze grammar]

punarācamanaṃ datvā mukhavāsaṃ nivedayet |
kramukastu phalaṃ bhinnamapakvaṃ pakvameva vā || 128 ||
[Analyze grammar]

karpūratailaiḥ saṃsiktamasiktaṃ vā munīśvara |
tāmbūlavallīpatraiśca sahitaṃ kṣālitaṃ kramāt || 129 ||
[Analyze grammar]

elākakkolajātīśca karpūrasahitaṃ kramāt |
mātuluṅgaphalairyuktaṃ nālikerulānvitam || 130 ||
[Analyze grammar]

śilā cūrṇena saṃyuktaṃ karpūrasahitena ca |
B saṃskṛtaṃ praṇavenaiva mukhavāsaṃ nivedayet || 131 ||
[Analyze grammar]

datvā ca rājavat samyak pitṛvat pūjayeddharim |
pīṭhādutthāpnaya deveśaṃ prāsādaṃ tu paribhramet || 132 ||
[Analyze grammar]

śaṅkhadundubhisaṃyuktaṃ svastisūktasamanvitam |
prāsādaṃ tu paribhrāmya garbhāgāraṃ praveśayet || 133 ||
[Analyze grammar]

mahāhavirvidhiḥ proktaḥ saṃkṣepeṇa mahāmune |
viśeṣataḥ pravakṣyāmi mahānnasya vidhiṃ kramāt || 134 ||
[Analyze grammar]

guhyādguhyaṃ muniśreṣṭha śrṛṇu nārada sattama |
carupākavidhānoktaiḥ pūrvoktairhavyavṛddhidānaiśca || 135 ||
[Analyze grammar]

samupetaṃ śālīnāṃ daśaśatakaistaṇḍulaprasthaiḥ |
siddhaṃ mahāhaviḥ syāttu tadardhaṃ madhyamaṃ smṛtam || 136 ||
[Analyze grammar]

tasyāpyardhakṛtaṃ yattadadhamamuktaṃ mahāhavisatajjñaiḥ |
dugdhānāṃ tu gavāṃ syādāḍhakaṣaṭakaṃ guṇaṃ catuṣṣaṣṭi || 137 ||
[Analyze grammar]

phalaṃ sarpistathāḍhakaṃ syātpañcaprasthamudgānnam |
palasarpirāḍhakaṃ syāt pañcaprasthaṃ ca mudgānnam |
dalitānāṃ śuddhānāṃ toyaṃ syādāḍhakadvitayam || 138 ||
[Analyze grammar]

kaṃsadvitayaṃ śālyāstaṇḍulamiṣṭaṃ payogulānnavidhau |
etadvaramasyārdhaṃ madhyamamasyārdhamadhamaṃ syāt || 139 ||
[Analyze grammar]

pāyasametadvidhinā gulasarpibhyāṃ vinā pakvam |
samudgasārapakvaṃ śālyannaṃ mudgasārānnasamam || 140 ||
[Analyze grammar]

gulapiṣṭaṃ siddhaṃ sarpibhyāmapūpamuddiṣṭam |
kakkolairjātiphalaiḥ pūgaphalaiḥ śvetabhujagapatraiḥ || 141 ||
[Analyze grammar]

pāṣāṇacūrṇamiśraṃ samātuluṅgadalanālikeraphalam |
karpūratailamiśraṃ saṃsvaṅgaṃ kathyate mukhavāsasam || 142 ||
[Analyze grammar]

elācampakaketakyā vāsitaṃ tu pānīyam |
kathitaṃ yattridaśamune mahānivedyādi tannikhilam || 143 ||
[Analyze grammar]

siddhaṃ devagṛhe vā tatpārśve vāpimantrayogyaṃ syāt |
yo mohādanyagṛhe siddhaṃ devāya mantreṇa || 144 ||
[Analyze grammar]

havirādyaṃ tu hi dadyāt sa kilbiṣī rāṣṭranāśī syāt |
bhaktairanyatrāpi kvāpi pakvaṃ samāgataṃ yadyat || 145 ||
[Analyze grammar]

bimbasyāgre tattat pradarśya dadyāddhi pakvebhyaḥ |
etat kṛtvā samyaṅmahāhaviḥ priyatamaṃ tu hareḥ || 146 ||
[Analyze grammar]

sārūpyaṃ cādhamaṃ ca sālokyaṃ paramam || 147 ||
[Analyze grammar]

payodigulānnaṃ nivedya bhaktyā haraiti śāntim |
paramāṃśaśca madhyamaṃ hyeti sarvakāmāni || 148 ||
[Analyze grammar]

viśeṣaścātra saṃproktaḥ mahānnādividhau mune |
śeṣaṃ sādhāraṇaṃ kuryā diti śāstrasya niścayaḥ || 149 ||
[Analyze grammar]

mahāhavividhau cātra dvividhaṃ mānamīritam |
dviprakāraṃ tu tantrajño yathāyogaṃ samācaret || 150 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 14

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: