Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

navamo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi bālasyānavidhiṃ param |
prathamaṃ ca dvitīyaṃ ca saṃkṣepācchṛṇu nārada || 1 ||
[Analyze grammar]

mahāvimānābhimukhaṃ nātidūrasamīpagam |
prāsādasyāgrataḥ kuryāt devasya taruṇālayam || 2 ||
[Analyze grammar]

mahāgehābhimukho pūrvadvāre tu kalpayet |
prāsādābhimukhābhāve dakṣiṇe caiva kalpayet || 3 ||
[Analyze grammar]

uttare vā muniśreṣṭha someśānāntare'tha vā |
īśāne vāpyabhāve tu kalpayettaruṇālayam || 4 ||
[Analyze grammar]

rāṣṭravṛddhikaraṃ pūrve dhanadhānyasukhapradam |
grāmarāṣṭrasya vṛddhiḥ syāddakṣiṇe munisattama || 5 ||
[Analyze grammar]

brahmaṛddhikaraṃ some putrapautrasukhāvaham |
durbhikṣabhayanāśārthaṃ someśānāntare mune || 6 ||
[Analyze grammar]

īśāne tu bhavettasmin grāmāyatanaṛddhikṛt |
prāsāde paścimadvāre bālasthānaṃ tu paścime || 7 ||
[Analyze grammar]

dakṣiṇādikramaṃ tasmin sarvaṃ pūrvavadācaret |
mūlasthānasya deśaṃ ca gṛhītvā tadanantaram || 8 ||
[Analyze grammar]

prathamaṃ syānmuniśreṣṭha kalpayettaruṇālayam |
iṣṭakābhirmṛdā vāpi kārayecchāstracoditam || 9 ||
[Analyze grammar]

ṣaṭpañcasaptahastaṃ vā navahastamathāpi vā |
saṃjñātvā sādhakastasmin yajamānecchayākuru || 10 ||
[Analyze grammar]

garbhamānatribhāgaikaṃ dvāramāṃna praśasyate |
dvāravistāramānasya dviguṇाṃ tu tathocchritam || 11 ||
[Analyze grammar]

kūṭākāraṃ tu vā kuryāt maṇḍapākārameva vā |
kārayet bālagehaṃ tu ācāryaḥ śilpibhiḥ saha || 12 ||
[Analyze grammar]

ādyeṣṭakāvidhānādi kārayediha pūrvavat |
maṇḍapaṃ cāgrataḥ kṛtvā saprākāraṃ surakṣitam || 13 ||
[Analyze grammar]

garbhanyāsaṃ tu kuryācca ratnanyāsaṃ tu neṣyate |
pīṭhaṃ kṛtvā tu tanmadhye kāṣṭhairvā ceṣṭakai stathā || 14 ||
[Analyze grammar]

mṛdā vā sudṛḍhaṃ snigdhaṃ kāṣṭhāsanasamanvitam |
ekahastocchritāṃ vediṃ sāṣṭapatraṃ sakarṇikam || 15 ||
[Analyze grammar]

kṛtvaivaṃ bālagehaṃ tu sādhakecchānurūpataḥ |
evaṃ kṛtvā vidhānena taruṇālayamuttamam || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 9

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: