Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

aṣṭamo'dhyāyaḥ |
kṣīrābdheruttare pāre tapasyantaṃ hiraṇyamayam |
nārado vāhinīnāthaṃ viṣṇorlīlācale muniḥ || 1 ||
[Analyze grammar]

dṛṣṭvā praṇamya saṃpūjya viṣṇubhaktibalātkṛtaḥ |
papraccha bhagavān bhakteriva mūrtimavasthitam || 2 ||
[Analyze grammar]

pūrvaṃ tu paramātmādimūrtīnāṃ lakṣaṇaṃ tathā |
mantrāṇāṃ lakṣaṇaṃ caiva chandāṃsi ca ṛṣīṃstathā || 3 ||
[Analyze grammar]

evamādīni cānyāni sadmādīni yathākramam |
vaktumarhasi senāpa yadyanugrahabhāgaham || 4 ||
[Analyze grammar]

viṣvaksenaḥ |
śrṛṇu devamuniśreṣṭha yat praṣṭu makhilaṃ tvayā |
vakṣyāmyahamaśeṣeṇa kramādavahito bhava || 5 ||
[Analyze grammar]

śrutimūlamidaṃ tantraṃ pramāṇaṃ kalpasūtravat |
pramāṇamidamevaikamāgameṣvapyavasthitam || 6 ||
[Analyze grammar]

āyurārogyadaṃ nṝṇāṃ kīrtiśrīputra vadhanam |
pāpakṣayaṃ mahāpuṇyaṃ yogasādhanameva ca || 7 ||
[Analyze grammar]

tasmāttatrottaraṃ bhāgaṃ nityamṛddhiśubhapradam |
ādyeṣṭakāvidhānādi sarvakāmapradaṃ sadā || 8 ||
[Analyze grammar]

athātaḥsaṃpravakṣyāmi iṣṭakālakṣṇaṃ param |
karṣaṇaṃ ca gavāṃ vāsaṃ bhūmiśuddhistathaiva ca || 9 ||
[Analyze grammar]

pūrvameva mayā proktaṃ tantre'smin pūrvabhāgake |
aṅkurārpaṇapūrvaṃ tu pūrvarātre'dhivāsayet || 10 ||
[Analyze grammar]

pūrvavanmaṇḍapaṃ kṛtvā gomayenānulepayet |
aṣṭadroṇasamāyuktaṃ śālibhiḥsamalaṃkṛtam || 11 ||
[Analyze grammar]

sādhitāḥ pūrvarātre tu catasraḥ prathameṣṭakāḥ |
śilāmayā mṛṇmayā vā kuryāllakṣaṇasaṃyutāḥ || 12 ||
[Analyze grammar]

śilā doṣavinirmuktāḥ vistāradviguṇāyatāḥ |
suvistāreṣṭakāḥ proktāḥ ṣaṭpañcacaturaṅgulāḥ || 13 ||
[Analyze grammar]

uttamādikramādetāḥ vistāradviguṇāyatāḥ |
vistārārdhadhanaṃ proktaṃ iṣṭakāstu pramāṇataḥ || 14 ||
[Analyze grammar]

pañcagavyena saṃprokṣya paristīrya kuśaistathā |
puṇyāhaṃ vācayitvā tu prokṣayecca kuśāmbhasā || 15 ||
[Analyze grammar]

haimaiḥ kautukasūtraṃ tu bandhayenmūlavidyayā |
vastraiḥ pratyekamācchādya tadagre sthāpayedbudhaḥ || 16 ||
[Analyze grammar]

kalaśān sthāpayet paścāt savastrān sāpidhānakān |
madhyukumbhaṃ ca sudṛḍhaṃ pañcaratnasamanvitam || 17 ||
[Analyze grammar]

mūlamantreṇa kumbhaṃ tu sādhayet sādhakottamaḥ |
vidyeśvarasamāyuktān pūrayet kalaśān kramāt || 18 ||
[Analyze grammar]

vārāhaṃ nārasiṃhaṃ ca śrīdharaṃ hayaśīrṣakam |
jāmadagnyaṃ ca rāmaṃ ca vāmanaṃ vāsudevakam || 19 ||
[Analyze grammar]

evaṃ vidyeśvarān proktān kramāt kumbheṣu pūjayet |
vārāhe muktakaṃ nyasya nārasiṃhe pravālakam || 20 ||
[Analyze grammar]

marakataṃ śrīdhare nyasya vaiḍūryaṃ hayaśīrṣake |
indranīlaṃ nya sedrāme māṇikyaṃ vāmanaiṛte || 21 ||
[Analyze grammar]

vāmane puṣyarāgaṃ ca śaṅkhaṃ vai vāsudevake |
eṣāmalābhe sauvarṇaṃ tadalābhe tu mauktikam || 22 ||
[Analyze grammar]

sakūrcaṃ sādhayedvidvān sarvālaṃkāraśobhitam |
prabhāte pūjayitvātha sthapatiṃ takṣakaiḥ saha || 23 ||
[Analyze grammar]

sthāpako mantrayogyastu sthapatiḥ karmayogyakaḥ |
sādhakaśceṣṭakāstatra snāpayenmūlavidyayā || 24 ||
[Analyze grammar]

tato gandhādinābhyarcya daivajñaṃ pūjayettataḥ |
ācāryaṃ pūjayettatra hemavastrāṅgulīyakaiḥ || 25 ||
[Analyze grammar]

takṣakaṃ pūjayitvātha iṣṭakādhānamārabhet |
dvārasya dakṣiṇe pārśve sthānametat pracakṣate || 26 ||
[Analyze grammar]

sumuhūrte nyasedvidvān iṣṭakāḥ paritaḥ kramāt |
vinyasecca caturdikṣu vāsudevādividyayā || 27 ||
[Analyze grammar]

paścācchilpinamalaṃkṛtya vastrahemāṅgulīyakaiḥ |
tenaiva saha saṃsthāpya iṣṭakāśca caturdiśi || 28 ||
[Analyze grammar]

teṣāṃ madhye tathā garte pūrayedudakena tu |
śubhaṃ vai dakṣiṇāvartaṃ vāmāvartamaśobhanam || 29 ||
[Analyze grammar]

vāmāvarte tathā kuryāt mūlena śatamāhutīḥ |
tadaiva navaratnāni vinyasedanupūrvaśaḥ || 30 ||
[Analyze grammar]

vajramauktikavaiḍūryaśaṅkhasphaṭikapuṣyakam |
candrakāntaṃ mahānīlaṃ māṇikyaṃ ca kramānnyaset || 31 ||
[Analyze grammar]

gajadante'thavā śaṅkhe valmīke karkaṭālaye |
vṛṣaśṛṅge hrade nadyāṃ nīrthe vai parvate tathā || 32 ||
[Analyze grammar]

samudre ca mṛdaṃ gṛhya pūrayedavaṭaṃ tathā |
puṇyāhaṃ vācayitvā tu brāhmaṇānatha bhojayet || 33 ||
[Analyze grammar]

etadvimāne prathame sarvametadatandritaḥ |
maṇḍape ratnahīnaṃ syāt ratnahīnaṃ tu vaprake || 34 ||
[Analyze grammar]

evaṃ kṛtaṃcenmedhāvī sarvasaṃpat samṛddhidam |
yadyevaṃ na kṛtaṃ cettat piśācādi samāviśet || 35 ||
[Analyze grammar]

kartuḥ kārayituścāpi mahān doṣo bhaviṣyati |
tasmāt sarvaprayatnena vidhānoktaṃ samācaret || 36 ||
[Analyze grammar]

yaḥ pūrvamārabhet karma takṣakaiḥ sthāpakaiḥ saha |
yajamānumatyā ca karṣaṇādi mahāmune || 37 ||
[Analyze grammar]

jīrṇasyoddharaṇaṃ vāpi citrādikamathāpi vā |
tenaiva kārayedvidvān nānyena tu kadācana || 38 ||
[Analyze grammar]

taikṣṇa mānādi nirvṛttaṃ takṣṇaiva punaruddhṛtam |
takṣaṇai naiva kāryaṃ syāditi śāstrasya niścayaḥ || 39 ||
[Analyze grammar]

tasmāt sarvaprayatnena sthāpakaistakṣakairnyaset |
mohādvā yadi vā lobhāt sthāpakāttakṣakādṛte || 40 ||
[Analyze grammar]

yaḥ kārayīta kuryādvā rājarāṣṭraṃ vināśayet |
evaṃ parīkṣya bahudhā matimān sādhakottamaḥ || 41 ||
[Analyze grammar]

praśāntamānaso bhūtvā kurvītādyeṣṭakāvidhim |
prathameṣṭakāvasāne tu prāsādaṃ cārabhet kramāt || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 8

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: