Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

saptamo'dhyāyaḥ |
viṣvaksenaḥ |
ataḥ paraṃ pravakṣyāmi svapnādhyāyaṃ śacīpate |
viviktena paraṃ guhyaṃ kramācchṛṇu śacīpate || 1 ||
[Analyze grammar]

svapnastu prathame yāme saṃvatsaravipākadaḥ |
dvitīye cāṣṭamāse tu tribhirmāsaistriyāmake || 2 ||
[Analyze grammar]

aruṇodayavedālāyāṃ daśāhena phalaṃ bhavet |
ata ūrdhvaṃ pravakṣyāmi puṇyāpuṇyaṃ tu vai śrṛṇu || 3 ||
[Analyze grammar]

ārohaṇe govṛṣakuñjarāṇaṃ prāsādaśailāgravanaspatīnām |
viṣṭānulepo kathitaḥ svapneṣvagamyāgamanaṃ praśastam || 4 ||
[Analyze grammar]

yastu paśyati svapnānte rājānaṃ kuñjaraṃ hayam |
suvarṇaṃ vṛṣabhaṃ gāvaṃ kuṭumbaṃ tasya vardhate || 5 ||
[Analyze grammar]

kṣīriṇaṃ phalinaṃ vṛkṣaṃ ekākī yo'dhirohati |
tatrastho yadi budhyeta dhanaṃ śīghramavāpnuyāt || 6 ||
[Analyze grammar]

prāsādastho'pi yo bhuṅkte samudraṃ tarate tu yaḥ |
api dāsakule jātaḥ so'pi rājā bhaviṣyati || 7 ||
[Analyze grammar]

dīpamannaṃ phalaṃ padmaṃ kanyāṃ chatraṃ dhvajaṃ tathā |
svapnānte yo labhenmantraṃ sa śriyaṃ yāyitaṃ dhruvam || 8 ||
[Analyze grammar]

mānuṣāṇi tu māṃsāni svapnānte yastu bhakṣayet |
haritāni supakvāni śrṛṇu vakṣyāmi tatphalam || 9 ||
[Analyze grammar]

pādabhakṣe śataṃ lābhaḥ sahasraṃ bāhubhakṣaṇe |
rājyaṃ śatasahasraṃ vā śiraso bhakṣaṇe labhet || 10 ||
[Analyze grammar]

upānahau tu chatraṃ ca labdhvā yaḥ pratibudhyati |
asiṃvānirmalaṃ tīkṣṇaṃ tasyādhvānaṃ vinirdiśet || 11 ||
[Analyze grammar]

nāvamārohayedyastu nadīścāpi samuttaret |
pravāsaṃ nirdiśettasya śīghraṃ ca punarāgamam || 12 ||
[Analyze grammar]

dantā yasya viśīryante svapnānte tu patanti vā |
dhanāni nāśayettasya pīḍā vāpi śarai raṇe || 13 ||
[Analyze grammar]

abhyañjate yastailena payasā tu ghṛtena vā |
snehena vā tathānyena vyādhiṃ tasya vinirdiśet || 14 ||
[Analyze grammar]

abhidravanti yaṃ svapne śṛṅgiṇo daṃṣṭriṇo'pi vā |
vānaro vā varāho vā bhavedrājakulādbhayam || 15 ||
[Analyze grammar]

raktāmbaradharā nārī raktagandhānulepanā |
avagṛhṇanti yaṃ svapne brahmahatyāṃ vinirdiśet || 16 ||
[Analyze grammar]

śuklāmbaradharā nārī śuklagandhānulepanā |
avagṛhṇanti yaṃ svapne tasya śrīḥ sarvatomukhī || 17 ||
[Analyze grammar]

ādityamaṇḍalaṃ svapne candraṃ vā yadi paśyati |
vyādhito mucyate rogādarogaḥ śriyamāpnuyāt || 18 ||
[Analyze grammar]

baḍabāṃ krakarīṃ krauñcīṃ labdhvā yaḥ pratibudhyati |
krośādāhṛtya labhate bhāryāṃ sa priyavādinīm || 19 ||
[Analyze grammar]

nigalairyastu mucyeta bāhupāśaistathaiva ca |
putro vā jāyate tatra pratiṣṭhāṃ vā vinirdiśet || 20 ||
[Analyze grammar]

yastu śvetena sarpeṇa daśyate dakṣiṇe śubhe |
sahasraṃ labhate vittaṃ saṃpūrṇe daśame'hani || 21 ||
[Analyze grammar]

antraistu veṣṭitaṃ svapne grāmaṃ nāgarameva vā |
grāme maṇḍalarājendro nagare vādhipo bhavet || 22 ||
[Analyze grammar]

rudhiraṃ pibati svapne surāṃ vāpi kadācana |
brāhmaṇo labhate vidyāmitaraśca dhanaṃ labhet || 23 ||
[Analyze grammar]

kṣīraṃ ca pibati svapne saphenaṃ dohane gavām |
somapānaṃ bhavettasya ante ca kratumedinīm || 24 ||
[Analyze grammar]

dadhi dṛṣṭvā bhavetprītiḥ godhūmaṃ ca dhanāgamaḥ |
yavairājyāgamaṃ vidyāt siddhārthakeṣu ca || 25 ||
[Analyze grammar]

yastu madhye taṭākasya bhuñjīta madhupāyasam |
niṣaṇṇaṃ padminīpatre taṃ vidyāddharaṇīpatim || 26 ||
[Analyze grammar]

liṅgamabhyarcya taṃ dṛṣṭvā devānapi viśeṣataḥ |
vyavahāre jayastasya dhanaṃ ca vipulaṃ bhavet || 27 ||
[Analyze grammar]

puṣpite puṣpitaṃ vidyāt phalite buddhiruttamā |
dhūmāyantamapāyaṃ taṃ prajvalantaṃ śriyāvaham || 28 ||
[Analyze grammar]

āsane śayane yāne śarīre vāhane gṛhe |
jvalamāne vibudhyeta tasya śrīḥ sarvatomukhī || 29 ||
[Analyze grammar]

devatāśca dvijā gāvaḥ pitaro liṅginastathā |
yadvadanti naraṃ svapne tattathaiva vinirdiśet || 30 ||
[Analyze grammar]

sarvāṇi śuklānyabhinanditāni |
kārpāsabhasmāsthisa takravarjam |
sarvāṇi kṛṣṇāni na śobhanāni |
gohastidevadvijavājivarjam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 7

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: