Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

ṣaṣṭho'dhyāyaḥ |
viṣvaksenaḥ |
mṛtsaṃskāramatho vakṣye śrṛṇuṣvaikamanādhunā |
pakvāpakve dvidhā proktā bhūsurādīnanukramāt || 1 ||
[Analyze grammar]

sarvalokā na śaṃsanti pratimāṃ dagdhamṛṇmayīm |
apakvā pratimā śastā saiva kāryā vicakṣaṇaiḥ || 2 ||
[Analyze grammar]

sudhayā naiva kuryādvā nāśmacūrṇaiḥ kadācana |
mṛdaiva mṛṇmayaṃ kuryāt yathāvarṇānurūpataḥ || 3 ||
[Analyze grammar]

brāhmaṇasya sitā mṛdvai kṣatriyasyāruṇā smṛtā |
viśāṃ pītā bhavenmṛdvai kṛṣṇā śūdrasya kīrtitā || 4 ||
[Analyze grammar]

mṛdaṃ varṇānupūrvyeṇa gṛhṇīyāt kṣetrasaṃbhavām |
dadhisarpiḥpayobhiśca atasīsnehasaṃyutaiḥ || 5 ||
[Analyze grammar]

śarkarā lohapāṣāṇaiḥ cūrṇaṃ kṛtvā tu pūrvaśaḥ |
samabhāgāni cūrṇāni mṛttikāyāṃ niyojayet || 6 ||
[Analyze grammar]

khādireṇa kaṣāyeṇa arjunena ca peṣayet |
śrīveṣṭakaṃ sajjarasaṃ kuṅkumaṃ koṣṭhameva ca || 7 ||
[Analyze grammar]

kunduruśca rasā hyete sarve sarvarasānvitāḥ |
nadīsaṅgamatīreṣu puṇyodyāneṣu vai punaḥ || 8 ||
[Analyze grammar]

ādāya mṛttikāṃ tatra snehacūrṇasamāyutām |
māsaṃ paryuṣitaṃ kṛtvā kārayet pratimāṃ tataḥ || 9 ||
[Analyze grammar]

trirātraṃ peṣitā sā tu śilāmayasamā bhavet |
mṛtsaṃskāraṃ mayā proktaṃ tenaiva pratimāṃ kramāt || 10 ||
[Analyze grammar]

kārayet sudṛḍhaṃ samyak śāstradṛṣṭyā ca śilpinā |
sāṅgopāṅgasamāyuktāṃ pratimāṃ sumanoramām || 11 ||
[Analyze grammar]

navāmbaraṃ tu susnigdhaṃ pratimopari veṣṭayet |
tasyopari likhet snigadhaṃ varṇānukramaṇena tu || 12 ||
[Analyze grammar]

atastatsaṃpravakṣyāmi varṇānukramaṇa kramāt |
śvetaṃ pītaṃ tathā raktaṃ haritaṃ kṛṣṇameva ca || 13 ||
[Analyze grammar]

pañcavarṇā ime proktāḥ pṛthivyādyadhidevatāḥ |
uttamā dhātujā proktā madhyamā vṛkṣasaṃbhavā || 14 ||
[Analyze grammar]

saṃyogajā'varā jñeyā trividho varṇasaṃgrahaḥ |
varṇaṃ cāpyanuvarṇaṃ ca saṃkaraṃ ca tathaiva ca || 15 ||
[Analyze grammar]

trividho varṇasaṃyogaḥ śāstre'sminnucyate mayā |
varṇā ityucyate śuddhā rājavārtādinākarot || 16 ||
[Analyze grammar]

anāka reṣu ye varṇāḥ prāyaḥśuddhivivarjitāḥ |
anuvarṇā ime proktāḥ saṃkarān kathayāmyaham || 17 ||
[Analyze grammar]

śuklo raktaśca kṛṣṇaśca nīlaśceti caturvidhaḥ |
śaṅkhagokṣīravarṇābhaḥ śukla ityabhidhīyate || 18 ||
[Analyze grammar]

haritaścaiva pītaśca pītavarṇo dvidhā bhavet |
manaḥśilā harītālo haritaḥ saṃprakīrtitaḥ || 19 ||
[Analyze grammar]

haridrākuṅkumābhastu pīta ityabhidhīyate |
tatastu śyāmavarṇaśca kṛṣṇavarṇo dvidhā mataḥ || 20 ||
[Analyze grammar]

dūrvāmarakatābhastu indranīlanibho'paraḥ |
śuklena miśrito rakto harirityabhisaṃjñitaḥ || 21 ||
[Analyze grammar]

śuklena miśritaḥ pīto gaura ityabhidhīyate |
raktena miśritamapi kapilaṃ paribhāśitam || 22 ||
[Analyze grammar]

śuklena miśritaḥ kṛṣṇo dhūmra ityabhisaṃjñitaḥ |
pītena miritaḥ kṛṣṇa kāla ityabhisaṃjñitaḥ || 23 ||
[Analyze grammar]

pītakṛṣṇayutaḥśuklo gaura ityabhidhīyate |
pītaraktayutaḥśuklaḥ karburaḥ samudāhṛtaḥ || 24 ||
[Analyze grammar]

pītakṛṣṇayuto varṇo harivarṇaḥ prakīrtitaḥ |
evaṃ saṃkarato varṇaḥ tatkālaṃ sthīyate dṛḍham || 25 ||
[Analyze grammar]

yannibhā kathitā mūrtiḥ tannibhaṃ varṇayojanam |
adṛṣṭadeśasaṃbhūtā madhyamā kālasaṃbhavā || 26 ||
[Analyze grammar]

evaṃ varṇavibhāgastu kramaśaḥ parikīrtitaḥ |
vāsudevaṃ saṃkarṣaṇaṃ pradyumnaṃ caniruddhakam || 27 ||
[Analyze grammar]

kalau yuge śacīnātha śyāmavarṇena kārayet |
tadbimbaṃ śubhadaṃ ṛddhiṃ rājarāṣṭravivardhanam || 28 ||
[Analyze grammar]

tasmātsarvaprayatnena kalau śyāmena kāreyat |
anyathāśubhamāpnoti rājarāṣṭravināśakṛt || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 6

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: