Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

pañcamo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥsaṃpravakṣyāmi śūlasthāpanamuttamam |
sthāpayet pratimāśūlaṃ ratnanyāsasya co pari || 1 ||
[Analyze grammar]

khadirādīni gṛhṇīyāt yājñikāni viśeṣataḥ |
tallakṣaṇaṃ pravakṣyāmi śrṛṇu pūrvaṃ śacīpate || 2 ||
[Analyze grammar]

pañcottaradvipañcāśatsapādaṃ śūlamucpate |
rahitaṃ vṛkṣadoṣaistu mitamaṅgulibhiḥ kramāt || 3 ||
[Analyze grammar]

dviṣaṭkadvyaṅgulayutaṃ mukhaṃ proktaṃ pramāṇataḥ |
bhāgaḥ sapādakaṃ vā syādadhastāt saptaviṃśatiḥ || 4 ||
[Analyze grammar]

nābheradhomukhaṃ proktamardhāṅgulisamāyutam |
ūrudaṇḍasya cāyāmaḥ pañcaviṃśāṅgulo bhavet || 5 ||
[Analyze grammar]

bhāgaḥsapādaṃ jānuḥ syāt jaṅghā corusamāyutā |
golakadvayamuddiṣṭamadhastāddvyantaraṃ tathā || 6 ||
[Analyze grammar]

vakṣodaṇḍasya vistāraḥ pañcaviṃśāṅgulo bhavet |
kaṭidaṇḍasya vistāraḥ ṣoḍaśāṅgula ucyate || 7 ||
[Analyze grammar]

āyāmo bāhudaṇḍasya pañcaviṃśāṅgulo bhavet |
āyāmo'parabāhvostu bhavet saptadaśāṅgulam || 8 ||
[Analyze grammar]

maṇibandhaḥ kalāyāmo bandhakān pratimaskaram |
āyāmo madhyamāṅgulyāṃ pañcāṅgula iti smṛtaḥ || 9 ||
[Analyze grammar]

etatpramāṇaṃ śūlaṃ syāt uktamanyannirīkṣyate |
devīnāṃ tu śacīnātha śūlānuktān prayojayet || 10 ||
[Analyze grammar]

śilpaśāstrānusāreṇa kārayecchūlalakṣaṇam |
śūlamṛtpaṭarajvādijīrṇaṃ cettu śacīpate || 11 ||
[Analyze grammar]

punaranyat samutpādya pūrvoktenaiva kārayet |
hīnādhikaṃ na kartavyaṃ jīrṇadaṇḍavadācaret || 12 ||
[Analyze grammar]

evametanmayā proktaṃ jīrṇoddhāraṇakarmaṇi |
yuktyā yuktiviśeṣeṇa kriyate'sminnatandritaiḥ || 13 ||
[Analyze grammar]

śūlādhivāsanādīni pravakṣyāmi śacīpate |
śrṛṇuṣvaikāgracittena viviktena mayādhunā || 14 ||
[Analyze grammar]

prāsādasyāgrataḥ kuryāt maṇḍapaṃ caturaśrakam |
caturdvārasamāyuktaṃ catustoraṇabhūṣitam || 15 ||
[Analyze grammar]

vitānavastrasaṃchannamalaṃkārairalaṃkṛtam |
pañcottaraśataṃ hastaṃ vistāraṃ tāvadeva tu || 16 ||
[Analyze grammar]

tanmadhye vedikāṃ kṛtvā daśatālapramāṇataḥ |
daśahastaṃ bhavedvāpi dvādaśaṃ vā śacīpate || 17 ||
[Analyze grammar]

tanmaṇḍapaṃ tridhā kṛtvā madhye vediṃ tu kārayet |
daśatālavihīnena kārayedvedimuttamām || 18 ||
[Analyze grammar]

tāladvayocchritāṃ vediṃ darpaṇodarasaṃnibhām |
vedikāṃ kramaśaḥ kṛtvā samyakkuṇḍāni kalpayet || 19 ||
[Analyze grammar]

catustālaṃ tritālaṃ vā dūrībhūtāni sarvaśaḥ |
vedikāyāṃ tu paritaḥ caturaśrādi kalpayet || 20 ||
[Analyze grammar]

sthaṇḍile vā prakartavyaṃ śūlasthāpanakarmaṇi |
kṛtvaivaṃ maṇḍapaṃ samyak prapāṃ vāsmin samācaret || 21 ||
[Analyze grammar]

aṅkurārpaṇapūrvaṃ tu sthāpayecchūlamuttamam |
śulādi devadevītvāpyūhaṃ kṛtvā krameṇa tu || 22 ||
[Analyze grammar]

trirātramekarātraṃ vā jalavāsaṃ prakalpayet |
jalādhivāsanaṃ guhyaṃ śrṛṇu śakra śacīpate || 23 ||
[Analyze grammar]

nadyāṃ vātha taṭāke vā nirjhare vā śacīpate |
samudragāminī nadyāṃ jalavāsaṃ samācaret || 24 ||
[Analyze grammar]

tasminmanorame tīre saṃsthāpya harimavyayam |
śūlamadhye hariṃ dhyātvā sādhakaḥ paramārthavit || 25 ||
[Analyze grammar]

kevalaṃ lohabimbaṃ vā sthāpayet sādhakottamaḥ |
arghyapādyādinābhyarcya nyāsakarma samārabhet || 26 ||
[Analyze grammar]

aṣṭākṣaraṃ mahāmantraṃ jñātvā mantravicakṣaṇaḥ |
nyāsaṃ kṛtvā svadehe tu paścāddeve nyaset kramāt || 27 ||
[Analyze grammar]

sṛṣṭinyāsaṃ nyasettasmin saṃhāraṃ na smarediha |
ṣaḍakṣaraṃ nyaseddhīmān sthitinyāsaṃ nyaset kramāt || 28 ||
[Analyze grammar]

devāgre tu tato bhūmiṃ gomayenānulepayet |
tanmadhye śālīnāstīrya cāṣṭapatrābjakaṃ likhet || 29 ||
[Analyze grammar]

pañcagavyaṃ nyasenmadhye karṇikāyāṃ śacīpate |
pūrve gandhodakaṃ nyasya dakṣiṇe puṣpatoyakam || 30 ||
[Analyze grammar]

paścime nālikerāmbhaḥ cottare tu kuśodakam |
āgneyyāṃ dadhi vinyasya naiṛte kṣīrameva ca || 31 ||
[Analyze grammar]

vāyavye maṅgalodaṃ tu aiśāne tu yavodakam |
evaṃ tu navakaṃ cābjamadhye saṃsthāpayet kramāt || 32 ||
[Analyze grammar]

padmasya paritaścāṣṭau lokapālān prakalpayet |
pratyekaṃ kalaśasyāntaḥ toyaṃ saṃsthāpayetkramāt || 33 ||
[Analyze grammar]

navavastraiśca saṃchādya kalaśānāṃ tathopari |
pratyekaikaṃ tribhirvāpi navavastraṃ śacīpate || 34 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā tu svastisūktaṃ tathoccaret |
gandhapuṣpādinābhyarcya svanāmnā mantravittamaḥ || 35 ||
[Analyze grammar]

smaran nārāyaṇaṃ paścāt snāpayet kramayogataḥ |
pañcagavyādikalaśān pūrvavat parameṣṭhinā || 36 ||
[Analyze grammar]

puṣpamālyairalaṃkṛtya citravastraistu veṣṭayet |
gandhapuṣpādinābhyarcya smaran nārāyaṇaṃ prabhum || 37 ||
[Analyze grammar]

jalamadhye prapāṃ kṛtvā vitānairupaśobhitām |
saptahastasamāṃ vāpi pañcahastasamāṃ tu vā || 38 ||
[Analyze grammar]

darbhasūtraistu saṃveṣṭya punarmālyaistu veṣṭayet |
caturhastaṃ tu devendra vistārāyāmatādṛśam || 39 ||
[Analyze grammar]

darbhamālāsamāyuktaṃ muktādāmairalaṃkṛtam |
puṣpamālyairalaṃkṛtya patākairupaśasobhitam || 40 ||
[Analyze grammar]

evaṃ prapāmalaṃkṛtya tanmadhye cāsanaṃ nyaset |
catuṣpādasamāyuktaṃ kāṣṭhāsanamanuttamam || 41 ||
[Analyze grammar]

tanmadhye devamāvāhya kṣīrārṇavamanusmaran |
śāyayettu śacīnātha mūrtimantreṇa mantravit || 42 ||
[Analyze grammar]

prākśīrṣaṃ vāpidevendra dakṣiṇe vātha śāyayet |
pañcopaniṣadaṃ jñātvā ācāryastantrapāragaḥ || 43 ||
[Analyze grammar]

puruṣeṇa tato gandhapuṣpādyairarcayeddharim |
lokapālāṣṭakalaśān devasya parito nyaset || 44 ||
[Analyze grammar]

svanāmnā pūjayet sarvānindrādikramayogataḥ |
praṇavādinamontena ghaṇṭāśabdasamanvitam || 45 ||
[Analyze grammar]

gandhā didīpaparyantaṃ sādhakaḥ paramārthavit |
tāṃ prapāṃ paritaścāṣṭadigbaliṃ kārayet kramāt || 46 ||
[Analyze grammar]

anena lokapālāṃstu smaraṃstantravidāṃ varaḥ |
gandhapuṣpādinābhyarcya uktamanyena kārayet || 47 ||
[Analyze grammar]

śacīpate mayā prokto jalavāsavidhiḥ kramāt |
apare'hani devendra aparāhṇe samāhitaḥ || 48 ||
[Analyze grammar]

jalāduttīrya tantrajñaḥ śaṅkhabheryādibhiḥ saha |
saṃpūjayettayo devamalaṃkṛtya sragādibhiḥ || 49 ||
[Analyze grammar]

maṇḍapeśānabhāge tu sthāpayet snānamaṇḍape |
snapanaṃ vidhivat kṛtvā gandhādyairarcayet kramāt || 50 ||
[Analyze grammar]

uttare'smin mayā proktaṃ tantre tu snapanaṃ kramāt |
tatkramaṃ snāpayitvā tu kalpayecchayanaṃ kramāt || 51 ||
[Analyze grammar]

śayanaṃ kalpayitvā tu śāyayecchūlasaṃcayam |
tanmadhye devaśūlaṃ tu devīśūlaṃ tu pārśvayoḥ || 52 ||
[Analyze grammar]

vastraiḥ saṃchādayecchūlān gandhapuṣpaiḥ samarcayet |
sūktena pu ruṣeṇaiva sṛṣṭinyāsaṃ tato nyaset || 53 ||
[Analyze grammar]

saṃhāro neṣyate tasmin tatvāni viniyojayet |
mūlaprakṛtimahadahaṅkārākāśavāyuvahṇivārivasundharāvākpā |
ṇipādapāyūpasthaśrotratvakcakṣurjihvāghrāṇamanaḥprāṇāpānavyā |
nodānasamānajīvāḥ pañcaviṃśatitattvāni |
evaṃ tattvāni vinyasya tannāmāni niyojayet || 54 ||
[Analyze grammar]

tatastu vedikāyāṃ tu pūrvādikramayogataḥ |
sthāpayet pūrṇakumbhāṃstu dhānyarāśau samāhitaḥ || 55 ||
[Analyze grammar]

varāhādīn samabhyarcya svanāmnāṣṭadale ṣu ca |
neṣyate vedikāyāṃ tu brahmakumbhādhivāsanam || 56 ||
[Analyze grammar]

nyāsabhedāni sarvāṇi anuktaṃ na smarediha |
arghyapādyādinābhyarcya smarannārāyaṇaṃ harim || 57 ||
[Analyze grammar]

vāsudevādimūrtīnāṃ pūrvādikramayogataḥ |
kuṇḍe vā sthaṇḍile vāpi juhuyurmūrtipāḥ pṛthak || 58 ||
[Analyze grammar]

samidājyena caruṇā aṣṭottaraśataṃ kramāt |
madhunā payasā dadhnā hūyatena ghṛtena ca || 59 ||
[Analyze grammar]

sūktena pauruṣaṇaiva pūrvādikramayogataḥ |
kuṇḍe kuṇḍe tu kartavyaṃ pratyekaṃ ṣoḍaśāhutīḥ || 60 ||
[Analyze grammar]

pūrṇāhutiṃ tato hutvā homamasmin samāpayet |
pāyasaṃ kṛsaraṃ gauḷyaṃ deveśāya nivedayet || 61 ||
[Analyze grammar]

śaṅkhadundubhinirghoṣaṃ tasmin kāle niyojayet |
rakṣārthaṃ haviṣā'streṇa cāṣṭadigbalimācaret || 62 ||
[Analyze grammar]

ghaṇṭāśabdasamopetaṃ śaṅkhadundubhi ghoṣayet |
tatastu navavastraiśca veṣṭayedupari kramāt || 63 ||
[Analyze grammar]

gandhapuṣpaṃ vinikṣipya praṇamyāñjalimudrayā |
rātriśeṣaṃ nayet geyanṛttavīṇādibhiḥ kramāt || 64 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāmācāryaḥ snānamācaret |
ūrdhvapuṇḍraṃ kramāt kṛtvā vastrālaṃkārabhūṣitaḥ || 65 ||
[Analyze grammar]

mūrtipaiḥsaha cotthāya śūlamūlamanusmaran |
arghyapādyādinābhyarcya hāvirasminna dāpeyat || 66 ||
[Analyze grammar]

veśvamapradakṣiṇaṃ kurvan garbhāgāraṃ praveśayet |
ācāryaḥ sthāpayecchūlaṃ tatastu parameṣṭhinā || 67 ||
[Analyze grammar]

devīśūlaṃ tu saṃsthāpya svanāmnāsmin śriyādinā |
vedān sasvaramuddhṛtya kāle tasmin samuccaret || 68 ||
[Analyze grammar]

vārāhādīni cāvāhya śūlāgre secayet kramāt |
āsanaṃ ca tataḥ puṃsā viśvena śayanaṃ tataḥ || 69 ||
[Analyze grammar]

nivṛtyā yānakaṃ cāpi siñcettanmūrdhni dhārakaḥ |
mūrdhādipādaparyantaṃ vārāhādīnanukramāt || 70 ||
[Analyze grammar]

vinyasecchūla dehe tu svanāmnā ca pṛthakpṛtham |
sahaiva sthāpayecchūlaṃ śrīpuṣṭyordevapārśvayoḥ || 71 ||
[Analyze grammar]

citrārdhaṃ śeladārubhyāṃ sāṅgopāṅgasamāyutam |
kārayet pratimāṃ tatra sthāpayecchūlavat purā || 72 ||
[Analyze grammar]

vastraṃ tatra navaṃ snigdhaṃ nīlaromādivarjitam |
saṃgṛhya praṇavenaiva chādayet pratimopari || 73 ||
[Analyze grammar]

varṇaṃ tatkārayedvidvān yadyat pūrvānurūpataḥ |
punaḥsaṃsthāpanaṃ kṛtvā sthāpanāśāstrataḥ kramāt || 74 ||
[Analyze grammar]

śūlamasthimavettasmin rajjustatra sirā bhavet |
mṛṇmāsaṃ tvakpaṭaṃ tatra śarīravadidaṃ smṛtam || 75 ||
[Analyze grammar]

yathā śarīre saṃkalpya catuṣṣaṣṭi sirāstathā |
nārikele tvacaḥsāraṃ gṛhṇīyādrajjukarmaṇi || 76 ||
[Analyze grammar]

śūle pāśāḥ prakartavyāḥ tatkarmakaśalaiḥ śubhaiḥ |
evaṃ rajjumayaṃ kṛtvā sarvāṅgeṣu suveṣṭayet || 77 ||
[Analyze grammar]

saṃkṣepāt kathitaṃ rajjubandhanaṃ paramaṃ śubham |
evaṃ kṛtvā yathānyāyaṃ śūlasthāpanamuttamam || 78 ||
[Analyze grammar]

ācāryaṃ pūjayet paścāt dhanaiḥkanakakuṇḍalaiḥ |
śilpinaṃ pūjayet paścāt tathaiva navavastrakaiḥ || 79 ||
[Analyze grammar]

daivajñaṃ pūjayet pūrvaṃ vastrahemāṅgulīyakaiḥ |
brāhmaṇān bhojayet paścāt vaiṣṇavān vedapāragān || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 5

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: