Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

caturtho'dhyāyaḥ |
viṣvaksenaḥ |
ataḥ paraṃ pravakṣyāmi śilāgrahaṇamuttamam |
dvividhā tu śilā grāhyā parvateṣu dharāsu ca || 1 ||
[Analyze grammar]

parvatān prathamaṃ vakṣye yeṣu śaileṣu gṛhyate |
trikūṭo hemakūṭaśca kailāso girisattamaḥ || 2 ||
[Analyze grammar]

mandaro mālyavāṃścaiva niṣadho nīlaparvataḥ |
meruḥ sahyaśca vindhyaśca kiṣkindho girisattamaḥ || 3 ||
[Analyze grammar]

veṅkaṭo dardaraścaiva śrīgiriścitrakūṭakaḥ |
evaṃbhūtān samanvīkṣya purataḥ praṇamet sadā || 4 ||
[Analyze grammar]

patraṃ puṣpaṃ samādāya nikṣipedgirimūlake |
namaskṛtya hariṃ dhyātvā parvataṃ pāpanāśanam || 5 ||
[Analyze grammar]

adhivāsanānisarvāṇi asmin pūrvavadācaret |
bhūgatā yāḥ śilāḥ proktāḥ tāsāṃ lakṣaṇamucyate || 6 ||
[Analyze grammar]

vāruṇī caiva māhendrī āgneyī vāyavī tathā |
catura stu śilāḥ proktāḥ tāsāṃlakṣaṇamucyate || 7 ||
[Analyze grammar]

yā puṣpavanasaṃkīrṇā jalāśayasamāyu tā |
sā kṣitirvāruṇī jñeyā śilā tatra tu vāruṇī || 8 ||
[Analyze grammar]

yasyāścottarasaṃsthāyāḥ vrīhikṣetraṃ tu dakṣiṇe |
paścime kṣīravṛkṣāśca sā māhendrī prakīrtitā || 9 ||
[Analyze grammar]

palāśāḥ khadirā vṛkṣāḥ kāśmaryaḥ puṣpa dakṣiṇe |
tittiryaśca kapotāśca gṛdhrāścaiva vasāśanāḥ || 10 ||
[Analyze grammar]

bhramarāśca varāhāśca dṛśyante yatra santatam |
toyamantargatāṃ svalpāṃ tāmāgneyīṃpracakṣate || 11 ||
[Analyze grammar]

bilvaśleṣmātakākīrṇā tathā snuhivibhītake |
sṛgālā yatra dṛśyante tathaiva mṛgatṛṣṇikā || 12 ||
[Analyze grammar]

tṛṇodakavihīnā ca śarkaroṣarasaṃyutā |
vāyavī sā kṣitiḥ proktā śilāṃ tatra tu varjayet || 13 ||
[Analyze grammar]

nadītīre hradataṭe lavaṇodapariplute |
grāmamadhye śmaśāne ca tathā caiva catuṣpathe || 14 ||
[Analyze grammar]

amedhyabhūmau valmīke ūṣare śavadūṣite |
vāyusūryāgnidagdhe ca na grāhyāstu śilāḥsadā || 15 ||
[Analyze grammar]

varjitābhiḥ śilābhiryaḥ pratimāṃ lobhamohitaḥ |
kuryādvā kārayedvāpi tasya syādābhicārikam || 16 ||
[Analyze grammar]

pramimārthaṃ tu nirgacchedācāryaḥ śilpibhiḥsaha |
brāhmaṇān bhojayitvādau taiḥ kṛtvā svastivācanam || 17 ||
[Analyze grammar]

ayaḥ kuṭhādisaṃgṛhya prāṅmukho vāpyudaṅmukhaḥ |
nirgatastu śilāṃ paśyet tadā prabhṛti nityaśaḥ || 18 ||
[Analyze grammar]

pratimākarma kurvīta tatkarmāntaṃ haviṣyabhuk |
dārusaṃgrahaṇādhyāye saṃproktaṃ cādhivāsanam || 19 ||
[Analyze grammar]

tasmin sarvaṃ prayoktavyaṃ viśeṣaṃ kathayāmi te |
śilpibhiśca bhuvaṃ khātvā śilāṃ paśyet samāhitaḥ || 20 ||
[Analyze grammar]

dakṣiṇottaramāyāmaṃ tathā vai pūrvapaścimam |
śāntidā dakṣiṇagrīvā pūrvagrīvājayapradā || 21 ||
[Analyze grammar]

śrīkarī paścimagrīvā karturbhavati nityadā |
puṣṭidā cottaragrīvā koṇaṃ tu parivarjayet || 22 ||
[Analyze grammar]

utpāṭyamāne dṛśyante sphuliṅgā yatra cāgnivat |
nādāśca kāṃsyaghaṇṭāvacchilāyāśca śiro matam || 23 ||
[Analyze grammar]

kāṃsyavanmadhyabhāge tu mūle vai kāṃsyatālavat |
dhvaniryasyāḥ śilāyāstu sā pumāniti kīrtitā || 24 ||
[Analyze grammar]

tasmātkiñcidvihīnā tu chidrāyāśca dhvanirbhavet |
sā śilā strīti vijñeyā taddhīnā syānnapuṃsakam || 25 ||
[Analyze grammar]

pulliṅge pratimā proktā strīliṅge pādapīṭhikā |
ratnanyāsādadhastāttu napuṃsakamudāhṛtam || 26 ||
[Analyze grammar]

tatra garbhaṃ parīkṣeta chedane bhedane'pi ca |
maṇḍalā yatra dṛśyante tatra garbhaṃ vinirdiśet || 27 ||
[Analyze grammar]

māñjiṣṭhavarṇasadṛśe dardurastatra saṃbhave |
pītake maṇḍale goṣṇā kṛṣṇe kṛṣṇāhireva ca || 28 ||
[Analyze grammar]

kapile mūṣikaḥ proktaḥ kṛkalāsastathāruṇe |
gulavarṇe tu pāṣāṇaḥ karburegṛhagaulikā || 29 ||
[Analyze grammar]

ku mbhaḥ kṛpāṇasadṛśe vālukāḥ padmasaṃnibhe |
vicitre vṛściko jñeyo nīlapīte pataṅgakaḥ || 30 ||
[Analyze grammar]

madhuvarṇe tu khadyotaḥ maṇḍale nirdiśedbudhaḥ |
garbhadarśanadoṣāṃstu punarvakṣye yathātatham || 31 ||
[Analyze grammar]

dardure syādanārogyaṃ godhāyāṃ durgato bhavet |
viṣeṇa mriyate sarpe anapatyastu mūṣike || 32 ||
[Analyze grammar]

kṛkalāse ya thālpāyuḥ pāṣāṇe'śaninā vadhaḥ |
gaulikāyāṃ dhanāpāyo jale vai garbhanāśanam || 33 ||
[Analyze grammar]

sikātāsu jalābhāvo vṛścike kalahastathā |
śalabhe rāṣṭranāśaḥ syāt khadyote ca kulakṣayaḥ || 34 ||
[Analyze grammar]

tasmādyatnāt parīkṣeta nityaṃ garbhamatandritaḥ |
garbheṇa sahitāṃ lobhāt pratimāṃ kurute yadi || 35 ||
[Analyze grammar]

tanmaṇḍalādhipo rājā kārakaḥ sthāpakastathā |
unmūmilā bhavantyete tasmādgarbhaṃ viśodhayet || 36 ||
[Analyze grammar]

maṇijā lohajāścaiva dārujā vā śacīpate |
garbhāgarbhamavekṣeta nityaṃ vṛddhiśubhapradā || 37 ||
[Analyze grammar]

asmin tantrottare bhāge pramimālakṣaṇaṃ kramāt |
nāradasya mayā proktaṃ guhyādguhyamanuttamam || 38 ||
[Analyze grammar]

tasmātpūrvottaraṃ jñātvā pramimāṃ kārayetkramāt |
evaṃ śailavidhiḥ proktaḥ sārātsāra anuttamaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 4

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: