Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

tṛtīyo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi dārusaṃgrahaṇaṃ param |
brāhmaṇān bhojayitvā tu ācāryaḥśuddhamānasaḥ || 1 ||
[Analyze grammar]

ācāryaḥsamalaṃkṛtya navavastrāṅgulīyakaiḥ |
yajamānaḥ śacīnātha śuddhāntaḥkaraṇaḥśuciḥ || 2 ||
[Analyze grammar]

śilpinaṃ pūjayitvā tu gandhapuṣpāmbarādibhiḥ |
vaiṣṇavān samalaṃkṛtya bhojanācchādanādibhiḥ || 3 ||
[Analyze grammar]

kuṭhārādīni saṃgṛhya vaiṣṇavaiḥsaha mantravit |
śucirnavāmbaradharaḥ sottaryo ṣṇīṣavān kramāt || 4 ||
[Analyze grammar]

nirgacchedvṛkṣamāsādya śilpibhiḥsaha sādhakaḥ |
aṣṭākṣaraṃ mahāmantraṃ japtvā cāṣṭottaraṃ śatam || 5 ||
[Analyze grammar]

kuśahastaḥ praṇamyātha dāruṃ paśyet samāhitaḥ |
śucau tale vivikte tu keśāṅgāravivarjite || 6 ||
[Analyze grammar]

sthāpitaṃ vṛkṣamudvīkṣya taṃ praṇamya hariṃ smaran |
tadvṛkṣaṃ manasā gṛhya kaṇṭakaṃ parivarjayet || 7 ||
[Analyze grammar]

kārtikyādyaṣṭamāseṣu dārusaṃgrahamuttamam |
uktakāle mahāprājño nirīkṣya śubhavṛkṣakam || 8 ||
[Analyze grammar]

kaṇṭakāt khadiraṃ grāhyamasāraṃ parivarjayet |
vṛkṣānukramaṇaṃ vakṣye saṃkṣepāt sāramuttamam || 9 ||
[Analyze grammar]

khadiro devadāruśca badarī candanadvayam |
śiṃśupā rājavṛkṣaśca bilvayūpavanastathā || 10 ||
[Analyze grammar]

madhuko lohitaścaiva svandanasvandakastathā |
tumbakaṃ caiva śāmalyaṃ śālavṛkṣastathaiva ca || 11 ||
[Analyze grammar]

asano vakulaścaiva śirīṣāmalakastathā |
sarve ca yājñikā vṛkṣāḥ pratimārthamudāhṛtāḥ || 12 ||
[Analyze grammar]

sāravantaśca ye cānye kṛmikīṭavivarjitāḥ |
dagdho'gninā svayaṃ śuṣkaḥ patitaśca svayaṃ tathā || 13 ||
[Analyze grammar]

tathā cāśaninā rdadhaḥ sphuṭito bhinna eva ca |
dakṣiṇapravaṇaścaiva varjitā anyadeśajāḥ || 14 ||
[Analyze grammar]

saṃkalpya pratimāmekāṃ śilāyāṃ vṛkṣa eva vā |
krameṇa parigṛhṇīyāt kartavyaikaivamatra tu || 15 ||
[Analyze grammar]

nānyatra pratimāṃ kuryāt kriyā bhavati niṣphalā |
śilādārvostu vakṣyāmi adhivāsabalikramam || 16 ||
[Analyze grammar]

tasyādhastāddharāṃ paścādāśāyāṃ maṇḍalaṃ kuru |
saṃprokṣya gandhatoyena viṣṇugāyatriyā budhaḥ || 17 ||
[Analyze grammar]

tadvṛkṣamūle mantrajño parigṛhya navāmbaram |
ācāryaśca caturdikṣu patākāstatra lambayet || 18 ||
[Analyze grammar]

tatra viṣṇuṃ samāvāhya ravimadhyagataṃ harim |
sūktena puruṣeṇaiva pūjayet puruṣottamam || 19 ||
[Analyze grammar]

śilāgrahaṇadeśe'pi gomayenānulepayet |
pūrvavat samalaṃkṛtya chādayennavavastrakaiḥ || 20 ||
[Analyze grammar]

atra pūrvoktamārgeṇa pūjayeddharimavyayam |
tatpūrvabhāge tantrajñaḥ sāyāhne cādhivāsayet || 21 ||
[Analyze grammar]

caturdikṣu mahādīpaṃ prajvālyākṣatadhūpakaiḥ |
alaṃkṛtya janān sarvānūrdhvapuṇḍradharonmukhān || 22 ||
[Analyze grammar]

ācāryaḥ kumbhamādāya nirdoṣaṃ sūtraveṣṭitam |
aśvatthapallavairyuktaṃ saratnaṃ toyasaṃyutam || 23 ||
[Analyze grammar]

vastrayugmena saṃveṣṭya dhānyarāśau vinikṣipet |
tasmin brahmāṇamabhyarcya parito'ṣṭaghaṭān nyaset || 24 ||
[Analyze grammar]

sāpidhānān savastrāṃśca dhānyarāśau pṛthaṅnyaset |
indrādīśānaparyantaṃ dikpatīnarcayet kramāt || 25 ||
[Analyze grammar]

pūrvādisomaparyantaṃ homakarma samācaret |
vāsudevādimūrtīnāṃ svanāmnā ca pṛthakpṛtham || 26 ||
[Analyze grammar]

samidājyacarūṃścaiva aṣṭāttaraśataṃ kramāt |
juhuyādvahnijihvāyāṃ vāsudevādividyayā || 27 ||
[Analyze grammar]

pūrṇāhutiṃ tato hutvā śeṣamasminna vidyate |
uttare'sminmahāmantre vaiṣṇavīkaraṇaṃ kramāt || 28 ||
[Analyze grammar]

saṃproktaṃ nāradasyaiva tadvadutpādayediha |
utpādya vaiṣṇavāgniṃ tu tadagnau homamācaret || 29 ||
[Analyze grammar]

athavā pūrvabhāge tu caturmūrtimanusmaran |
kārayeddhomakarmāṇi pūrvāgnau pūrvavat kramāt || 30 ||
[Analyze grammar]

parito balidānaṃ tu bhūtakrūrabaliṃ kṣipet |
pāyasānnaṃ guḍopetaṃ saghaṇṭāsvarasūkṣmayuk || 31 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā tu ādāvante tu ca kramāt |
kuṭhāraṃ navavastrādyairalaṃkṛtyādhivāsayet || 32 ||
[Analyze grammar]

droṇataṇḍulamadhye tu padmaṣṭadalaṃ likhet |
tanmadhye śāyayedastramantreṇāṣṭākṣareṇa vā || 33 ||
[Analyze grammar]

navavastreṇa saṃchādya sādhाko mantravittamaḥ |
gandhapuṣpādinābhyarcya mantreṇāstreṇa mantravit || 34 ||
[Analyze grammar]

ācāryaḥ susthito bhūtvā imaṃ mantramudīrayet |
oṃ namaḥ sarvalokāya viṣṇave prabhaviṣṇave || 35 ||
[Analyze grammar]

viśvāya viśvarūpāya svapnādhipataye namaḥ |
rakṣaḥ piśācā nāgāśca ye'tra tiṣṭhanti nityaśaḥ || 36 ||
[Analyze grammar]

vyapagacchantu te sarve sannidhattāṃ sadā hariḥ |
hatyuktvā svapnamākāṅkṣan paścime śāyayenniśi || 37 ||
[Analyze grammar]

śubhāśubhaṃ nirīkṣyātra svapnādhyāye prakīrtitam |
adarśane'pi gṛhṇīyāt viparīte nivartayet || 38 ||
[Analyze grammar]

ācāryaḥ prātarutthāya vidhivat snānamācaret |
vṛkṣamūle śilāyāṃ vā kumbhamādāya mantravit || 39 ||
[Analyze grammar]

abhiṣicyāstramantreṇa sudarśanamanuttamam |
sahasrāreti saṃkīrtya huṃkāraṃ tadanantaram || 40 ||
[Analyze grammar]

phaṭkārāntaṃ mahāhetiṃ sudarśanamakhaṇḍitam |
astrarājasya mantro'yaṃ śrīkīrtijayadaṃ param || 41 ||
[Analyze grammar]

abhiṣicya trirācamya paridhāya navāmbaraiḥ |
arcayedgandhapuṣpādyaiḥ sāntvanaṃ tu samācaret || 42 ||
[Analyze grammar]

vṛkṣa lokasya śāntyarthaṃ gaccha devālayaṃ śubham |
devatvaṃ yāsyate tatra dāhacchedavivarjitaḥ || 43 ||
[Analyze grammar]

jalapuṣpapradānena sudhūpairbalibhistathā |
lokāstvāṃ pūjayiṣyanti tato yāsyasi nirvṛtim || 44 ||
[Analyze grammar]

evaṃ tu sāntvanaṃ kṛtvā vṛkṣamūlasthito mukhaḥ |
śilāyāmapi kartavyaṃ sāntvanaṃ tu śacīpate || 45 ||
[Analyze grammar]

śilānāma samuccārya sāntvanaṃ tu śilā bhavet |
kuṭhāraṃ tu namaskṛtya mantreṇāstreṇa sādhakaḥ || 46 ||
[Analyze grammar]

taṃ samādāya hastābhyāṃ vṛkṣaṃ chidya punaḥ punaḥ |
evaṃ dārumayaṃ gṛhya vane vanacaraiḥ saha || 47 ||
[Analyze grammar]

śaṅkhatūryādinādaistu paṭahaistālanisvanaiḥ |
geyanṛttasamāyuktamālayaṃ tu vrajet kramāt || 48 ||
[Analyze grammar]

yadā dārumayaṃ gṛhya tadā prabhṛti nityaśaḥ |
pratimāṃ kārayettatra tatkarmāntaṃ haviṣyabhuk || 49 ||
[Analyze grammar]

karmāntaraṃ na kurvīta yajamānaḥsamāhitaḥ |
śilpācāryasya vaṃśyaśca śāstraprāmāṇyakovidaḥ || 50 ||
[Analyze grammar]

sārāsāraṃ parīkṣyātra śilpinā kuśalena tu |
tasyābhāve śacīnātha dārusaṃgrahaṇaṃ śrṛṇu || 51 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vāpi vaiśyo vā śūdra eva vā |
tān samānīya mantrajño mūlavidyāḥ pradāpayet || 52 ||
[Analyze grammar]

taṃ gṛhītvā racīnātha vṛkṣārthaṃ tu vrajedvane |
vaiṣṇavān bhagavadbhaktān balinaḥ karmatatparān || 53 ||
[Analyze grammar]

nirgacchedvanamāsādya chitvā vṛkṣaṃ hariṃ smaran |
tadvṛkṣaṃ śirasi sthāpya smarannārāyaṇaṃ prabhum || 54 ||
[Analyze grammar]

tato yāgagṛhaṃ gacchecchaṅkhatūryādibhiḥ saha |
mūlālayasya pūrve tu pūrṇakumbhaṃ nidhāpayet || 55 ||
[Analyze grammar]

aśvatthapallavairyuktaṃ sāpidhānaṃ savastrakam |
satoyaṃ ratnasaṃyuktaṃ sthāpayeddhānyarāśiṣu || 56 ||
[Analyze grammar]

tatkumbhe cānayenmantrān mūlamantrādikān kramāt |
nārāyaṇopaniṣadaṃ sṛṣṭyādipratipādikām || 57 ||
[Analyze grammar]

tathā puraṣasūktaṃ tu japedvai vaiṣṇavaiḥ saha |
kumbhāntaragatāṃbhaḥsu viṣṇuṃ sakalamavyayam || 58 ||
[Analyze grammar]

dhyātvā gandhādinābhyarcya sūktena puruṣeṇa ca |
kumbhasya pūrvabhāge tu gomayenānulepayet || 59 ||
[Analyze grammar]

droṇadvayaṃ tadardhaṃ vā vikirettaṇḍulān kramāt |
tanmadhye'ṣṭadalaṃ padmaṃ likhyānāmikayāpi ca || 60 ||
[Analyze grammar]

aṣṭākṣaraṃ mahāmantraṃ karṇikādiṣu yojayet |
tatra madhye tu kuṃbhasya saṃprokṣyāstreṇa mantrataḥ || 61 ||
[Analyze grammar]

prokṣayenmūlamantreṇa kambūdarajalaiḥ punaḥ |
punaḥ punastridhā prokṣya viṣṇurūpamanusmaran || 62 ||
[Analyze grammar]

pañcopaniṣadairmantraiḥ punaḥ prokṣya samāhitaḥ |
saṃprokṣya mūlamantrābhyāṃ kumbhātoyena sādhakaḥ || 63 ||
[Analyze grammar]

pūrvādhivāsitairmantraiḥ snāpayeddārumuttamam |
sudhūpagandhapuṣpādyairarcayet pūrvavat kramāt || 64 ||
[Analyze grammar]

navavastreṇa saṃchādya parito balimācaret |
sudarśanena mantreṇa pūrvādikramayogataḥ || 65 ||
[Analyze grammar]

haviṣā balidānaṃ tu sarvaśāntyarthameva ca |
tadbaliṃ śubhadaṃ ṛddhiṃ sarvavighnanivāraṇam || 66 ||
[Analyze grammar]

tasmātsarvaprayatnena balimasmin samācaret |
prabhātāyāṃ tu śarvaryāmālayaṃ tu paribhramet || 67 ||
[Analyze grammar]

śaṅkhatūryādisaṃyuktaṃ gṛhītvā vṛkṣamuttamam |
vaiṣṇavaiḥsaha śiṣyaistu ācāryo mantravittamaḥ || 68 ||
[Analyze grammar]

garbhagehe tu saṃsthāpya kavāṭaṃ bandhayet punaḥ |
trirātraṃ pañcarātraṃ vā saptarātramathāpi vā || 69 ||
[Analyze grammar]

navarātraṃ tu vā cāsmin kavāṭaṃ na vimocayet |
aṅkurārpaṇamārabhya tadrātrau tu śacīpate || 70 ||
[Analyze grammar]

ālayeśānabhāge tu dakṣiṇe cottare'tha vā |
maṇḍapaṃ vā'tha kūṭaṃ vā prapāṃ vākalpya sādhakaḥ || 71 ||
[Analyze grammar]

vitānavastrasaṃchannamalaṃkārairalaṃkṛtam |
muktādāmasamāyuktaṃ puṣpamālyairalaṃkṛtam || 72 ||
[Analyze grammar]

pālikā cāṅkuro petamaṣṭadigdīpasaṃyutam |
nālikerulairyuktaṃ cāmarairupaśobhitam || 73 ||
[Analyze grammar]

evaṃ lakṣaṇasaṃyuktaṃ maṇḍapaṃ cānayettarum |
aparāhṇe śacīnātha vaiṣṇavaiḥsaha mantravit || 74 ||
[Analyze grammar]

śaṅkhatūryādisaṃyuktaṃ nṛttageyasamanvitam |
garbhagehaṃ samāsādya kavāṭaṃ pravimocayet || 75 ||
[Analyze grammar]

dārumabhyarcya gandhādyaiḥ mūlamantramanusmaran |
saṃprokṣya gandhatoyena puṇyāhaṃ kārayet sudhīḥ || 76 ||
[Analyze grammar]

maṇḍape madhyabhāge tu khānayevadavaṭaṃ kramāt |
dvihastaṃ vā tadardhaṃ vā tasyārdhaṃ vā śacīpate || 77 ||
[Analyze grammar]

pradhānatarumādāya mantreṇāstreṇa sādhakaḥ |
sthāpayenmūlamantreṇa dakṣiṇe tu śriyaṃ nyaset || 78 ||
[Analyze grammar]

uttare tu nyaset puṣṭiṃ tattanmūlaṃ yathākramam |
saṃvatsarasahasrāyurgataṃ smṛtya taruṃ param || 79 ||
[Analyze grammar]

tanmūle salilaṃ nyasya puṇḍarīkākṣavidyayā |
tattanmūlena vā paścājjaladānaṃ yathāruci || 80 ||
[Analyze grammar]

sitapuṣpaiḥ samārādhya tasmātsakalamavyayam |
mantrahīnaṃ kriyāhīnaṃ sarvaṃ vai kṣantumarhasi || 81 ||
[Analyze grammar]

evamuktvā namaskṛtya dārumūlaṃ tu mantravit |
evaṃ kṛtvā tato dārusaṃgrahaṃ punarārabhet || 82 ||
[Analyze grammar]

adhivāsādisarvāṇi cāsmin pūrvavadācaret |
śilpinaṃ pūjayitvā tu dāruṃ chidya panuḥ punaḥ || 83 ||
[Analyze grammar]

tenaiva vaiṣṇavairyukto mūlamūrtimanusmaran |
anyathā phalamāpnoti grāmanāśo dhanakṣayaḥ || 84 ||
[Analyze grammar]

sthānanāśo bhavettatra saṃbhavennātra saṃśayaḥ |
evaṃ dārumayaṃ gṛhya punaḥsaṃskāravat kramāt || 85 ||
[Analyze grammar]

śilpaśāstrānusāreṇa kārayenmūlamuttamam |
ācāryaṃ pūjayet paścāt hemavastrāṅgulīyakaiḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 3

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: