Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

dvitīyo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥsaṃpravakṣyāmi maṇḍapādikriyāṃ kramāta |
maṇḍapaścaiva kuṇḍāni sruksruvaṃ cāṣṭamaṅgalam || 1 ||
[Analyze grammar]

toraṇaṃ caiva tannāma teṣāṃ pūjāvidhiṃ kramāt |
dvārapālapatākāśca teṣāṃ nyāsavidhiṃ kramāt || 2 ||
[Analyze grammar]

śacīpate viviktena guhyādguhyavidhiṃ kramāt |
maṇḍapaṃ pūrvadigbhāge puṣṭiśrīvardhanaṃ bhavet || 3 ||
[Analyze grammar]

sarvavighnopaśamanaṃ yāmye caiva yaśaskaram |
jayadaṃ vāruṇe bhāge dhanadaṃ cottare diśi || 4 ||
[Analyze grammar]

āgneye naiṛte vāpi vāyavyaiśā śacīpate |
kalpayenmaṇḍapaṃ caivaṃ pūrvapūrvā garīyasī || 5 ||
[Analyze grammar]

yajamānecchayā kuryāt anyadeśe na kārayet |
maṇḍapaṃ trividhaṃ proktaṃ hīnaṃ madhyamamuttamam || 6 ||
[Analyze grammar]

hīne hīnaṃ tu kartavyaṃ madhyame madhyamaṃ punaḥ |
uttame cottamaṃ caiva maṇḍapaṃ vidhinā punaḥ || 7 ||
[Analyze grammar]

pañcottaradaśaṃ vāpi daśahastamathāpi vā |
ṣoḍaśastaṃbhasaṃyuktaṃ maṇḍapaṃ kārayet kramāt || 8 ||
[Analyze grammar]

adhamaṃ tadvijānīyāt madhyamaṃ śrṛṇu suvrata |
ṣoḍaśaṃ dvādaśaṃ vāpi madhyamaṃ maṇḍapaṃ viduḥ || 9 ||
[Analyze grammar]

caturviṃśatihastācca viṃśaddhastāntameva vā |
uttamaṃ tadvijñānīyāt sūtrapātavidhiṃ śrṛṇu || 10 ||
[Analyze grammar]

prāsādamaṇḍapādvāpi prākārāt pīṭhato'pi vā |
ekahastaṃ dvihastaṃ vā trihastaṃ vā śacīpate || 11 ||
[Analyze grammar]

visṛjya deśikaḥ kuryāt pratiṣṭhāmaṇḍapaṃ śubham |
sarvalakṣaṇasaṃyuktaṃ ācāryecchānurūpataḥ || 12 ||
[Analyze grammar]

pātayedbrahmasūtraṃ tu yāvanmaṇḍapagocaram |
tribhāgīkṛtya sūtreṇa rekhāścatvāri kārayet || 13 ||
[Analyze grammar]

pūrvapaścimataścaiva tathā vai dakṣiṇottaram |
trikūṭaṃ kārayitvā tu bhāgaṃ tatra tu kārayet || 14 ||
[Analyze grammar]

koṇeṣu caiva sarveṣu koṇastaṃbhān prakalpayet |
sūtrasandhiṣu sarveṣu stambhānanyān prakalpayet || 15 ||
[Analyze grammar]

maṇḍapāṅgāni sarvāṇi cānyāni tu śacīpate |
yuktyā yuktiviśeṣeṇa kārayettu yathāvidhi || 16 ||
[Analyze grammar]

caturdvārasamāyuktaṃ vitānādyairvibhūṣitam |
evaṃ tu maṇḍapaṃ kṛtvā saptāhātpūrvameva tu || 17 ||
[Analyze grammar]

maṇḍapasyānurūpeṇa madhye vediṃ tu kārayet |
āmeṣṭakābhiḥ pakvābhiḥ vedikāṃ kārayet kramāt || 18 ||
[Analyze grammar]

uttame'pyuttamāṃ kuryānmadhyame madhyamāṃ kuru |
adhame'pyadhamāṃ kṛtvā tanmāne puṭamānataḥ || 19 ||
[Analyze grammar]

dvitākocchrāyasaṃyuktāṃ darpaṇodarasaṃnibhām |
vedikāṃ kramaśaḥ kṛtvā kuṇḍāni parikalpayet || 20 ||
[Analyze grammar]

tritālaṃ vedikāyāṃ tu dūrībhūtāni sarvaśaḥ |
catustālaṃ dvitālaṃ vā visṛjya paritaḥ kramāt || 21 ||
[Analyze grammar]

| kārayedvahnikuṇḍāni turyāśrādīni sādhakaḥ |
prākpūrvaṃ..................pratyaksaṃsthitamantataḥ || 22 ||
[Analyze grammar]

tasyāmāsphālayet paścādāyataṃ dakṣiṇottaram |
ekahastaṃ dvihastaṃ vā jñātvā mānaṃ tu lāñchayet || 23 ||
[Analyze grammar]

dvābhyāṃ dvābhyāmathaikaikaṃ lāñchayet koṇamatsyakam |
diksūtrāṇi kramātteṣu prasāryāsphālya yatnataḥ || 24 ||
[Analyze grammar]

caturaśrīkṛtaṃ kṣetraṃ catuṣkoṇasamaṃ śubham |
caturabhyadhikaṃ viṃśadaṅgulaṃ caturaśrakam || 25 ||
[Analyze grammar]

sūtreṇa sūtrayitvā tu kṣetraṃ tāvat khanet kṣitim |
tasyārdhaṃ vā khanitvā tu śilpinā kuśalena tu || 26 ||
[Analyze grammar]

kārayeccaturaśrādikuṇḍāni vidhivat kramāt |
tālamānena sarvatra kuṇḍāni paritaḥ kramāt || 27 ||
[Analyze grammar]

kārayeccaturaśrādi vistārāyāmatādṛśam |
sūtreṇa sūtrayitvā tu kṣetraṃ tāvat khanet kṣitima || 28 ||
[Analyze grammar]

khātasya mekhाlāḥ kāryāḥtyaktvā caivāṅgulidvayam |
prathamā sātvikī proktā dvitīyā rājasī matā || 29 ||
[Analyze grammar]

tṛtīyā tāmasī pūrvā dvādaśāṅgulamucchritā |
aṣṭāṅgulā dvitīyā tu tṛtīyā caturaṅgulā || 30 ||
[Analyze grammar]

caturaṅgulavistārāḥ sarvāḥ kāryāstu santatam |
yonirdaśāṅgulā ramyā ṣaṭcatudvaryaṅgulāgrakāR || 31 ||
[Analyze grammar]

yoniryonirivā kārā gajoṣṭhasadṛśāpi vā |
kramānnimnā tu kartavyā caturaṅgulamāyatā || 32 ||
[Analyze grammar]

mūlaṃ tu tryaṅgulaṃ jñeyamagraṃ tasya ṣaḍaṅgulam |
ekahastādi kuṇḍasya lakṣaṇaṃ kathitaṃ tvidam || 33 ||
[Analyze grammar]

dvihaste dviguṇaṃ proktaṃ nābhiścaiva tu mekhalā |
ekamekhalakaṃ vāpi kuṇḍaṃ saṃkṣepakarmaṇi || 34 ||
[Analyze grammar]

kuṇḍārdhaṃ koṇabhāgārdhaṃ diśi cottarato bahiḥ |
pūrvapaścimato yatnāt lāñchayitvā tu madhyataḥ || 35 ||
[Analyze grammar]

sarvato bhrāmitaṃ kuṇḍamardhacandraṃ bhavet sphuṭam |
tatkuṇḍaṃ sarvasiddhyarthaṃ sarvasaṃpadvivardhanam || 36 ||
[Analyze grammar]

sarvavighnopaśamanaṃ dakṣiṇe kārayeda budhaḥ |
kuṇḍādyevaṃ sthitaṃ sūtraṃ koṇe yadatiricyate || 37 ||
[Analyze grammar]

tadarthaṃ diśi saṃsthāpya bhrāmitaṃ vartulaṃ bhavet |
vṛttaṃ tu paramaṃ jñeyaṃ sarvaduḥkhanivāraṇam || 38 ||
[Analyze grammar]

anāvṛṣṭibhayaṃ nāsti ativṛṣṭibhayaṃ tathā |
padmākāraṃ tu sarvatra mekhalāyāṃ tu vartulam || 39 ||
[Analyze grammar]

pratyekaikaṃ śacīnātha mekhalopari sādhakaḥ |
dvādaśaṃ vā dalaṃ likhya cāṣṭapatraṃ sakarṇikam || 40 ||
[Analyze grammar]

tatkuṇḍaṃ padmamityuktaṃ sarvaśāstraviśāradaiḥ |
brahmavṛddhikaraṃ jñeyaṃ yajñasvādhyāyavṛddhidam || 41 ||
[Analyze grammar]

tathaiva caturaśraṃ tu iti śāstrasya niścayaḥ |
trikoṇaṃ vābjakuṇḍaṃ vā sādhakecchānurūpataḥ || 42 ||
[Analyze grammar]

some tu kārayeddhīmān sarvavighnopanāśanam |
pañcatriṃśāṅgulaṃ vāpi dvādaśāṅgulameva vā || 43 ||
[Analyze grammar]

saṃgṛhyācāryataḥsūtraṃ prasāryāsphālya yatnataḥ |
naiṛte hyanile caiva lāñchayet koṇamatsyakam || 44 ||
[Analyze grammar]

tathaiva lāñchayedaindre tattrikoṇaṃ bhavecchubham |
kārayedavaṭaṃ dhīmān śilpinā kuśalena tu || 45 ||
[Analyze grammar]

tattudrūpeṇa kuṇḍeṣu mekhalāṃ paritaḥ kramāt |
kārayettu śacīnātha sādhakaḥ paramārthavit || 46 ||
[Analyze grammar]

etattrikoṇamuddiṣṭaṃ śeṣaṃ sādhāraṇaṃ bhavet |
kuṇḍapaṅktiḥ samākhyātā prakṛtistriguṇātmikā || 47 ||
[Analyze grammar]

sā yoniḥ sarvabhūtānāṃ siddhyarthaṃ tu śacīpate |
vidyāmantragaṇānāṃ tu vimukteścaiva kāraṇam || 48 ||
[Analyze grammar]

prācyāṃ śiraḥsamākhyātaṃ bāhū koṇe vyavasthitau |
aiśānyāgneyasaṃjñe tu yaṅghā vāyavyanaiṛte || 49 ||
[Analyze grammar]

udaraṃ kuṇḍamityuktaṃ yoniryonirvidhīyate |
mekhalātritayaṃ caiva guṇatrayamudāhṛtam || 50 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ kuṇḍānāṃ lakṣaṇaṃ kramāt |
sruksruvau maṅgalāṃścaiva toraṇāni tathaiva ca || 51 ||
[Analyze grammar]

pravakṣyāmyadhunā caiva teṣāṃ lakṣaṇamucyate |
aśvatthakhadirādyairvā caturviṃśadbhi raṅgulaiḥ || 52 ||
[Analyze grammar]

pratiṣṭhādyutsave caiva homārthaṃ kārayet sruvam |
saptapañcāṅgulaṃ vāpi vistāraṃ caturaśrakam || 53 ||
[Analyze grammar]

tribhāgena bhavedgartaṃ madhye vṛttaṃ suśobhanam |
tiryagūrdhvaṃ samaṃ vāpi tadardhaṃ vā khanet sruvam || 54 ||
[Analyze grammar]

aṅgulasya caturthāṃśaṃ vyapohyānte'vaṭasya tu |
tasyānte mekhalāṃ samyak gartaṃ vai paritaḥ kramāt || 55 ||
[Analyze grammar]

kārayenmekhalāmekāmutsedhaṃ tu tathaiva ca |
mekhalāyāstu paritaḥ likhedabjadalākṛtim || 56 ||
[Analyze grammar]

dvādaśāṣṭadalaṃ vāpi kārayenmekhalādhare |
karṇikāṃ gartamadhye tu likhecchilpapramāṇataḥ || 57 ||
[Analyze grammar]

dalānte valayaṃ kuryāt caturaśraṃ samantataḥ |
tadaṅgulārdhavistāraṃ kalābinduvibhūṣitam || 58 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktaṃ dvirekhāyuksamācaret |
dvādaśāṣṭakamevaṃ vā yathāruci lekhit kramāt || 59 ||
[Analyze grammar]

kaṇṭhaṃ tribhāgavistāraṃ sārdhāṅgulasamāyatam |
dviraṅgulāyataṃ vāpi tadagre tu mukhaṃ bhavet || 60 ||
[Analyze grammar]

caturaṅgulavistāraṃ pañcāṅgulamathāpi vā |
trikaṃ dvyaṅgulamātraṃ syānmadhye dhārāṃ suśobhanām || 61 ||
[Analyze grammar]

suṣiraṃ kaṇṭhadeśe syāt praviśecchibika yathā |
dhārāyā dakṣiṇe vāme mukhe vṛttaṃ samālikhet || 62 ||
[Analyze grammar]

kaṇṭhordhve tu likhedāsyaṃ suśobhanamataḥ param |
nāsikāmukhamekaṃ vā varāhānanameva ca || 63 ||
[Analyze grammar]

vyāghragomukhameva syāt yathāruci samācaret |
srukpṛṣṭhaṃ śodhayitvā tu parito'ṣṭadalaṃ likhet || 64 ||
[Analyze grammar]

vṛttāpādaṃ tato bāhye nyaseddvyaṅgulameva tu |
tathaiva daṇḍamūle tu padanyāsaṃ yathāvidhi || 65 ||
[Analyze grammar]

aṅguṣṭhāṅgulamānena tadvṛttāṅghriṃ samācaret |
daṇḍadvitīyamadhyānte tṛtīyasyādhare'mbujam || 66 ||
[Analyze grammar]

aṣṭapatrasamāyuktamālikhet phalakāyutam |
ghṛtādimadhyame bhāge kārayet paritaḥ kramāt || 67 ||
[Analyze grammar]

daṇḍamūle'bjamukulaṃ trilekhāyuksamācaret |
caturabhyadhikaṃ viṃśadaṅgulaṃ tacchacīpate || 68 ||
[Analyze grammar]

sruvaṃ tu kārayetpaścāt ānanena samanvitam |
cara kaṃ dvyaṅgulaṃ vṛttaṃ kartavyaṃ tu suśobhanam || 69 ||
[Analyze grammar]

goṣpadaṃ tu yathāmagnamalpapaṅke tathā bhavet |
sruva mūle mukhādye ca trirekhā yavamānataḥ || 70 ||
[Analyze grammar]

kārayettu śacīnātha sā ca sruk sarvasiddhidā |
mukhāditryaṅgulaṃ hitvā tadante'ṅghriṃ samācaret || 71 ||
[Analyze grammar]

vṛttaṃ suśobhanaṃ pṛṣṭhe taddehāṅgulamānataḥ |
tathaiva sruvamūle'ṅghriṃ vistārāyāmatādṛśam || 72 ||
[Analyze grammar]

padmasya mukulākāraṃ sruvamūle'tha kārayet |
parasyākṣyaṅghrihīnena kārayedvātha sruksruvau || 73 ||
[Analyze grammar]

etat sruksruvamākhyātaṃ maṅgalāṣṭakamucyate |
lohajānyeva kurvīta alābhe kāṣṭhajāni ca || 74 ||
[Analyze grammar]

aśvatthaṃ vā palāśaṃ vā khadiraṃ vaṭameva vā |
pañcaviṃśāṅgulāyāmaṃ dvādaśāṅgulavistṛtam || 75 ||
[Analyze grammar]

dvyaṅgulaṃ tu ghanaṃ jñeyaṃ pīṭhaṃ tu caturaṅgulam |
tasyopari likhetpadmamaṣṭapatraṃ sakarṇikam || 76 ||
[Analyze grammar]

śaṅkhaṃ cakraṃ patākaṃ ca śrīvatsaṃ darpaṇaṃ vṛṣam |
matsyayugmaṃ ca kumbhaṃ ca maṅgalāṣṭakamiṣyate || 77 ||
[Analyze grammar]

dvādaśāṅgulamāyāmaṃ śaṅkhādīnāṃ pracakṣate |
tattadrūpānusāreṇa vistāraṃ kārayedbudhaḥ || 78 ||
[Analyze grammar]

cāmare ca mahādīpe teṣāṃ pārśveṣu kalpayet |
śaṅkhādimaṅgalānāṃ tu chatraṃ copari vinyaset || 79 ||
[Analyze grammar]

adhunā toraṇānāṃ tu vakṣyate lakṣaṇa kramāt |
aśvatthatoraṇaṃ prācyāṃ ṛgvedaścaindradaivataḥ || 80 ||
[Analyze grammar]

audumbaraṃ tathā yāmye yajuśca yamadaivatam |
nyagrodhaṃ tu pratīcyāṃ vai sāmaṃ varuṇadaivatam || 81 ||
[Analyze grammar]

uttare somadaivatyaḥ plakṣaścātharvaṇo bhavet |
aśvatthaṃ vāpyabhāve tu pūrvādi caturodiśi || 82 ||
[Analyze grammar]

kalpayet svasvanāmnā tu tattadvṛkṣasvarūpakam |
saptahastasamāyuktaṃ pañcahastamathāpi vā || 83 ||
[Analyze grammar]

caturhastāyataṃ vāpi yathāruci samācaret |
tadardhaṃ paṭṭikā tiryak tritriśūlasamanvitam || 84 ||
[Analyze grammar]

śūlāyāmaṃ dvitālaṃ vā pādonaṃ vā śacīpate |
pādaśūlaṃ mayā proktaṃ nāhamekādaśāṅgulam || 85 ||
[Analyze grammar]

navāṅgulaṃ vā devendra yathāruci samācaret |
pādau tau paṭṭikā tiryak dvābhyāṃ dvāviṃśadaṅgulam || 86 ||
[Analyze grammar]

vattaṃ vā caturaśraṃ vā yuktyā kuryādyathāvidhi |
toraṇān sthāpayeddvāre svasthāne ca svavṛkṣajān || 87 ||
[Analyze grammar]

khātvā bhūmau dvitālaṃ tu maṇḍape mūlavidyayā |
athaikatālamānaṃ vā khātayedavaṭaṃ dharām || 88 ||
[Analyze grammar]

tattadgarteṣu saṃsthāpya toraṇāni yathākramam |
suśobhanaṃ tu pūrvaṃ syāt subhadraṃ nāma dakṣiṇe || 89 ||
[Analyze grammar]

subandhuṃ vāruṇe caiva suhotraṃ nāma cottare |
etatsvanāmamantreṇa pūjayeddeśikottamaḥ || 90 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca prācyāṃ dauvārikau smṛtau |
dakṣiṇadvārapālākhyau puṇḍarīko'tha vāmanaḥ || 91 ||
[Analyze grammar]

śaṅkukarṇaḥ sarpanetraḥ pratīcyāṃ dvārapālakau |
uttaradvārapālau tu sumukhaḥ supratiṣṭhitaḥ || 92 ||
[Analyze grammar]

toraṇābhyantare sthāpya yathāṣṭau ca yathādiśi |
rakte patāke pūrvasyāṃ dakṣiṇasyāṃ tu pītake || 93 ||
[Analyze grammar]

paścime'ñjanasaṃkāśe śuklavarṇe tathottare |
kumudādyāṃśca bhūteśān dhvajeṣu parikīrtitān || 94 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ maṇḍapādi ca sruksruvam |
patākāntaṃ śacīnātha dārusaṃgrahaṇaṃ śrṛṇu || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 2

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: