Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

Chapter 1

oṃ |
viṣvaksenasaṃhitā |
prathamo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi bhūparīkṣāvidhiṃ param |
karṣayecchodhayedbhūmiṃ prāgudakpravaṇāṃ śubhām || 1 ||
[Analyze grammar]

asthikeśādirahitāṃ kapālāṅgaravarjitām |
sarīsṛpādyā vyāghrādyā ye cānye duṣṭajantavaḥ || 2 ||
[Analyze grammar]

yasyāṃ bhūmau pradṛśyante tāṃ bhūmiṃ varjayet sadā |
ārambhe śvaśrṛgālaiśca saṃkīrṇā bandhunāśinī || 3 ||
[Analyze grammar]

purīṣabhūmiḥsarveṣāṃ kartṛrduḥkhapradā sadā |
tuṣabhasmāsthikeśaiśca kāṣṭhaloṣṭakapālakaiḥ || 4 ||
[Analyze grammar]

krimikīṭapataṅgaiśca śarkaraiśca samanvitā |
aśubhāśrīkarī bhūmiḥ tasmādyatnāt parīkṣayet || 5 ||
[Analyze grammar]

evaṃ durlakṣaṇaiścānyairyuktāṃ yatnena varjayet |
brāhmaṇasya sitā bhūmiḥ raktā vai kṣatriyasya tu || 6 ||
[Analyze grammar]

pītavarṇā tu vaiśyasya kṛṣṇā śūdrasya kīrtitā |
brāhmaṇī ghṛtagandhā syāt kṣatriyā raktagandhinī || 7 ||
[Analyze grammar]

mūtragandhā tu yā veśyā śūdrā viṣṭhānugandhinī |
madhurā brāhmaṇī proktā kaṣāyā kṣatriyā smṛtā || 8 ||
[Analyze grammar]

ri ktā vaiśyā tu kaṭukā śūdrā ceti prakīrtitā |
evaṃ parīkṣya yatnena varṇagandharasādibhiḥ || 9 ||
[Analyze grammar]

khātayedratnimātraṃ tu pāṃsumuddhṛtya pūrayet |
pāṃsurapyadhiko yatra sā bhūmiḥ sarvakāmadā || 10 ||
[Analyze grammar]

uttamā yatra vai pāṃsuḥ samo hyardhaphalapradā |
madhyā pāṃsuryatra nṛna sāriṣṭā phaladādhamā || 11 ||
[Analyze grammar]

tṛ ptāni sarvabījāni prarohanti hi yatra vai |
trirātrābhyantareṇaiva sā bhūmiścottamā matā || 12 ||
[Analyze grammar]

madhyamā pañcarātreṇa adhamā saptarātrikā |
yasyāṃ tu na prarohanti tāṃ prayatnena varjayet || 13 ||
[Analyze grammar]

sasyānāṃ phalakāle tu gavāṃ tṛptiṃ ca kārayet |
tatastu lokapālāṃstu pūjayet sādhakottamaḥ || 14 ||
[Analyze grammar]

annairapūpairlājaistu madhyarātre śacīpate |
evaṃ baliṃ prakurvīta pṛthagvā samayogataḥ || 15 ||
[Analyze grammar]

tatkṣetraṃ khātayetpaścāt caturaśraṃ samantataḥ |
puruṣadvayaṃ khanitvā tu tadardhaṃ vāpi khātayet || 16 ||
[Analyze grammar]

puruṣārdhapramāṇaṃ vā khaḍgamānapramāṇataḥ |
evaṃ kṣitiṃ khanitvā tu tanmadhye se ca yejjalam || 17 ||
[Analyze grammar]

tanmadhye tu vidhiṃ pūjya brahmabījena mantravit |
gandhapuṣpairalaṃkṛtya ghaṇṭāśabdasamanvitam || 18 ||
[Analyze grammar]

śaṅkhādighoṣasaṃyuktaṃ vīṇāveṇusamanvitam |
evaṃ vidhiṃ samabhyarcya adhivāsanamārabhet || 19 ||
[Analyze grammar]

tasya dakṣiṇapārśve tu paścime cottare'pi vā |
vasvādīnāṃ tu tanmadhye maṇḍapaṃ kalpya sādhakaḥ || 20 ||
[Analyze grammar]

pūrṇakumbhaṃ nyasenmadhye pakvabimbaphalākṛtim |
droṇadvayena saṃpūrṇaṃ trisūtraiḥsamalaṃkṛtam || 21 ||
[Analyze grammar]

gandhatoyena saṃpūrya gandhapuṣpasamanvitam |
droṇāṣṭaśālīnāstīrya padmamaṣṭadalaṃ likhat || 22 ||
[Analyze grammar]

karṇikāyāṃ nyasetkumbhaṃ vastrayugmena veṣṭitam |
navaratnasamāyuktaṃ sauvarṇāyudhapañcayuk || 23 ||
[Analyze grammar]

vāsudevasya mantreṇa sthāpayeddeśikottamḥ |
sarvāyudhasamāyuktaṃ sarvadevāvṛtaṃ tataḥ || 24 ||
[Analyze grammar]

hiraṇyaṃ sarvabhūtajñaṃ sarvabhūtahṛdi sthitam |
ātmānamantarātmānaṃ paramātmānamavyayam || 25 ||
[Analyze grammar]

nārāyaṇamaṇīyāṃsaṃ sṛṣṭisaṃhāravikramam |
evaṃ hi puruṣaṃ viṣṇuṃ dhyāyet kumbhodamadhyame || 26 ||
[Analyze grammar]

evaṃ dhyātvā samabhyarcya gandhādyaiḥsumanoramaiḥ |
pratyekaṃ droṇaśālyūrdhve vidyeśān parito nyaset || 27 ||
[Analyze grammar]

pūrvavaddravyasaṃyuktān ghaṭeṣvabhyarcya sādhakaḥ |
svaiḥ svairmantraiśca gandhādyairupacārairmanoharaiḥ || 28 ||
[Analyze grammar]

evaṃ saṃpūjya vidyeśān homasaṃskāra mārabhet |
kumbhasya pūrvadigdeśe kuṇḍaṃ ca caturaśrakam || 29 ||
[Analyze grammar]

vṛttaṃ vā śilpinā kuryāt sthaṇḍile vā samācaret |
prāsādārambhakāle tu madhyarātre śacīpate || 30 ||
[Analyze grammar]

śaṅkhatūryādisaṃyuktaṃ svastisūktasamanvitam |
sarvavighnopaśamanaṃ pālāśaṃ gṛhya deśikaḥ || 31 ||
[Analyze grammar]

aṣṭottarasahasraṃ vā aṣṭottaraśataṃ tu vā |
nārasiṃhena mantreṇa madhyame juhuyāt sakṛt || 32 ||
[Analyze grammar]

odumbarasamidbhirvāpyaṣṭāviṃśatisaṃkhyayā |
pratyekaṃ mūlamantreṇa tathaivājyaṃ samācaret || 33 ||
[Analyze grammar]

caruṃ puruṣasūktena ṣoḍaśāhutimuttamām |
juhuyāt kuṇḍamadhye tu sarvasaṃpatsukhāvaham || 34 ||
[Analyze grammar]

evaṃ kṛtvā vidhānena pūrṇāhutimathācaret |
srucā mūlena mantrajño dvādaśākṣarasaṃjñayā || 35 ||
[Analyze grammar]

kuḍubaṃ vā tadardhaṃ vā tasyārdhaṃ vā śacīpate |
kapilājyamathājyaṃ vā saṃgṛhya juhuyāt kriyām || 36 ||
[Analyze grammar]

paridhiprabhṛtīn dagdhvā dakṣiṇāmādadettataḥ |
dakṣiṇānte śाcīnātha śaṅkhādyairghoṣayet kramāt || 37 ||
[Analyze grammar]

nṛttagītādisaṃyuktaṃ supuṇyāhapuraḥsaram |
vedādhyayanasaṃyuktamadhivāsanamācaret || 38 ||
[Analyze grammar]

evaṃ samāpya homāntaṃ pūrvarātre'dhivāsayet |
prabhātāyāṃ tu śarvaryāṃ snātvācāryaḥ samāhitaḥ || 39 ||
[Analyze grammar]

pūrvavat pūjayet kumbhān prokṣayet kṣitimadhyame |
svaiḥ svairmantraistu matimān sīmāyāṃ sarvadikṣu ca || 40 ||
[Analyze grammar]

bhūtakrūrabaliṃ dadyāt aṣṭadikṣu samantataḥ |
digbandhaṃ kārayet paścāt astramantreṇa mantravit || 41 ||
[Analyze grammar]

kumbhodakādaśeṣaṃ tu kṣitimadhye nayet kramāt |
tato'vaṭaṃ kramāt pūrya mṛdbhiḥ sikatasaṃyutam || 42 ||
[Analyze grammar]

kārayenamudgaraiḥsamyak vaiṣṇavairvedapāragaiḥ |
sūtraśaṅkūn khanitvā tu caitre māse śubhe dine || 43 ||
[Analyze grammar]

sūtreṇa sūtrayet paścācchilpinā kuśalena vai |
prāsādaṃ kārayet paścāt ācāryaḥ śilpibhiḥ saha || 44 ||
[Analyze grammar]

sādhako mantrayogyastu sthapatiḥkarmayogyataḥ |
yadidaṃ bhūmiśuddhyarthaṃ prokṣaṇaṃ paramaṃ śubham || 45 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ prāsādārthaṃ śacīpate |
anenaiva vidhānena yaḥ kuryāt puṇyakarmabhāk || 46 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim |
rāṣṭravṛddhikaraṃ puṇyamāyurārogyavardhanam || 47 ||
[Analyze grammar]

dhanadhānyāni vardhante rājarāṣṭrādi vardhate |
ācāryaṃ pūjayet paścāt vastrairābharaṇairapi || 48 ||
[Analyze grammar]

śilpinaṃ pūjayet tatra vastraiḥ kanakakuṇḍalaiḥ |
daivajñaṃ pūjayet paścāt navavastrāṅgulīyakaiḥ || 49 ||
[Analyze grammar]

sadasyān pūjayet paścāt mukhavāsanapūrvakam |
evaṃkrameṇa saṃpūjya vastrābharaṇasaṃyutam || 50 ||
[Analyze grammar]

tatastu kārayedgehaṃ śilpinā kuśalena tu |
sumuhūrte sulagne tu bālasthānamathārabhet || 51 ||
[Analyze grammar]

bālasthānaṃ purākalpya paścānmūlālayaṃ kramāt |
kārayettu viśeṣeṇa ratnanyāsasamanvitam || 52 ||
[Analyze grammar]

hastamātraṃ khanitvā tu brahmasthāne śacīpate |
sahasraṃ śataniṣkaṃ vā tasyārdhaṃ vārdhameva ca || 53 ||
[Analyze grammar]

vinyaset kṣitimadhye tu taptakāñcanamuttamam |
marakatādīni ratnāni saṃgṛhyāstreṇa sādhakaḥ || 54 ||
[Analyze grammar]

brahmādīśāvasānaṃ tu vinyaset svasvamantrataḥ |
madhyarātre suguptena yajamānena saṃyutaḥ || 55 ||
[Analyze grammar]

śaṅkhādighāṣasaṃyuktaṃ garbhādhānaṃ samācaret |
tāmreṇa phelakāṃ kṛtvā'vaṭamācchādya pūrayet || 56 ||
[Analyze grammar]

śilābhiriṣṭakābhirvā tu pracchādyāvaṭaṃ kramāt |
gandhapuṣpādinābhyarcya ghaṇṭāśabdasamanvitam || 57 ||
[Analyze grammar]

brahmabījena tatsarvaṃ sādhayet sādhakottamaḥ |
paścāddevīṃ samabhyarcya śriyārthaṃ paramāṃ śubhām || 58 ||
[Analyze grammar]

vāsudevasya mantreṇa paścāt saṃpūjayet kramāt |
evaṃ saṃkṣepataḥ proktā bhūparīkṣā hyanuttamā || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 1

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: