Vishnu-samhita [sanskrit]
22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230
The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.
Chapter 18
athāṣṭādaśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt pratiṣṭhāvidhimuttamam |
vāstuyāgaṃ purā kṛtvā muhūrtte sthāpanaṃ bhavet || 1 ||
[Analyze grammar]
kṛtvā nāndīmukhaṃ śaktyā ṣaḍaṣṭau dvādaśāthavā |
bhojayed brāhmaṇān śāntān vaiṣṇavāṃstu viśeṣataḥ || 2 ||
[Analyze grammar]
dadyādvastrāṅgulīyādi hiraṇyaṃ ca svaśaktitaḥ |
prāsādasya tu sarvasya mārjanaṃ kārayettataḥ || 3 ||
[Analyze grammar]
tatācābhyantaraṃ darbhaiḥ saśalākaiḥ prayatnataḥ |
pañcagavyena gandhaiśca prokṣya mūlābhimantritaiḥ || 4 ||
[Analyze grammar]
homārthaṃ vālukābhistu prāsādasya samantataḥ |
kārayeccaturaśrāṇi sthaṇḍilāni yathākramam || 5 ||
[Analyze grammar]
dikṣu cāṣṭāsu kṛtvaivamaṣṭau ca kalaśān nyaset |
kusumodakasampūrṇān sapidhānān sapallavān || 6 ||
[Analyze grammar]
saptasaptavibhāgena garbhāgāre vibhājite |
brahmadevamanuṣyāṇāṃ piśācānāṃ padāni tu || 7 ||
[Analyze grammar]
madhyādārabhya yatnena kramād jñeyāni sarvataḥ |
brāhmaḥ pañcadaśāṃśaḥ syād devabhāgāstrayodaśa || 8 ||
[Analyze grammar]
ekādaśa navāṃśaśca śiṣṭayoḥ pṛṣṭhabhāgataḥ |
gamanaṃ trividhaṃ proktaṃ pṛṣṭhasaumyesabhedataḥ || 9 ||
[Analyze grammar]
kalpanīyaṃ yathānyāyaṃ dravyasaṃsthānayogataḥ |
sthitāsīnaśayānānāṃ sthānāni parikalpayet || 10 ||
[Analyze grammar]
brahmāṃśe madhyamaṃ tyaktvā dvitīyaṃ cāpi pṛṣṭhataḥ |
sthitaikaberabimbasya tṛtīyaṃ sthānamiṣyate || 11 ||
[Analyze grammar]
tribhakte dvāravistāratrisaptāṃśeṣu madhyame |
madhyārdhenottare sūtraṃ gamanārthaṃ prakalpayet || 12 ||
[Analyze grammar]
paścimottarasaṃyoge karṇasūtraṃ prakalpya tu |
bimbāṅguliyavenaiśe gamayed dviyavena vā || 13 ||
[Analyze grammar]
brahmabhāgaṃ parityajya sthānārcā sthāpyate yadi |
tanmaṇḍalādhipo rājā sthāpakaśca vinaśyati || 14 ||
[Analyze grammar]
kriyā ca niṣphalaiva syāt tasmādyatnena māpayet |
kiñcinmānuṣamāśritya kuryādāsanakarma ca || 15 ||
[Analyze grammar]
devamānuṣabhāgābhyāṃ kuryācca śayanaṃ budhaḥ |
arcanāpīṭhikā brāhme sthāpanā daivike yadā || 16 ||
[Analyze grammar]
mānuṣe'sya parīvārāḥ paiśāce tvāyudhāni ca |
kṛtvā pādaśilāsthānaṃ vṛttaṃ vā caturaśrakam || 17 ||
[Analyze grammar]
pādapīṭhasya cādhastāt tato brahmaśīlāṃ nyaset |
tvameva paramā śaktistvamevāsanadhārikā || 18 ||
[Analyze grammar]
devājñayā tvayā devi sthātavyamiha sarvadā |
iti vijñāpya tāṃ pūrvaṃ gandhapuṣpaiḥ prapūjitām || 19 ||
[Analyze grammar]
dhyātvorvī sthāpayedgartte mantreṇānena deśikaḥ |
sthitaṃ carācaraṃ yasyāṃ ratnānāṃ nidhiravyayaḥ || 20 ||
[Analyze grammar]
sā tvaṃ brahmaśilārūpā tiṣṭhātra dharaṇi sthirā |
evaṃ saṃsthāpya tāṃ būyo gandhapuṣpaiḥ prapūjya ca || 21 ||
[Analyze grammar]
ratnanyāsaṃ tataḥ kuryād vidhidṛṣṭena vartmanā |
garttāśca nimnāvaraṇāścatvāro vihitāḥ kramāt || 22 ||
[Analyze grammar]
madhyāntamaṣṭadikṣvaṣṭau nyastavyāni yathākramam |
teṣu bījāni ratnāni dhātulohāyudhāni ca || 23 ||
[Analyze grammar]
sarvadravyāṇi saṃyojya brahmasthāne tu vinyaset |
ye guṇāḥ prathitā viṣṇoraiśvaryāṣṭakasaṃjñayā || 24 ||
[Analyze grammar]
tāni ratnāni diksthāni nyāsakāle vicintayet |
vāyuvyomāntarasthāni yeṣāṃ bījāni te guṇāḥ || 25 ||
[Analyze grammar]
īśitvādikramāt samyak pūrvādyāśāsviha smṛtāḥ |
madhye tu praṇavo jñeyo guṇāṣṭakayutaḥ pumān || 26 ||
[Analyze grammar]
śodhayet pañcagavyena garttamaṣṭākṣareṇa tu |
prokṣayet gandhatoyaiśca dvādaśākṣaravidyayā || 27 ||
[Analyze grammar]
homakarma tataḥ kuryāt prāsādottarapārśvataḥ |
laukikaṃ cāgnimānīya śarāve'bhineva tataḥ || 28 ||
[Analyze grammar]
vaiṣṇavīkaraṇaṃ kuryāt saṃskṛtaṃ vahnimānayet |
aṣṭākṣareṇa juhuyādājyāhutisahasrakam || 29 ||
[Analyze grammar]
tataḥ samitsasraṃ ca dvādaśākṣaravidyayā |
hutvā'jyaṃ cātha gāyatryā ratnāni samupaspṛśet || 30 ||
[Analyze grammar]
ājyāhutisaṃhasraṃ vā gāyattryaivātra homayet |
athavā'ṣṭaśataṃ mukhyaṃ madhyamaṃ cādhamaṃ bhavet || 31 ||
[Analyze grammar]
tayā saṃspṛśya ratnāni gartteṣu viniveśayet |
na garttādadhikaṃ dravyaṃ na hīnaṃ ca prakalpayet || 32 ||
[Analyze grammar]
kvaciddravyasamaṃ gartaṃ kārayet kuśalo guruḥ |
aṣṭākṣarasya varṇaistu vyastaireva yathākramam || 33 ||
[Analyze grammar]
yavādīn dikṣu vinyasya madhye siddhārthakaṃ nyaset |
tato vajrādiratnāni padmarāgaṃ ca madhyataḥ || 34 ||
[Analyze grammar]
manaḥ śilādidhātūṃśca pārataṃ taṃ tathā nyaset |
suvarṇādīni dikṣvaṣṭau madhye padmaṃ hiraṇmayam || 35 ||
[Analyze grammar]
saṃspṛśed viṣṇugāyatrayā tato garttaṃ sadakṣiṇam |
bījādīnāmalābhe'pi tatsthāneṣu yathākramam || 36 ||
[Analyze grammar]
śālimuktāharītālasuvarṇāni nyased budhaḥ |
puṇyāhaṃ vācayet pūrvaṃ vaiṣṇavaiḥ saha mantravit || 37 ||
[Analyze grammar]
ratnanyāsaṃ tataḥ kṛtvā piṇḍikāṃ tatra vinyaset |
praṇīya vaiṣṇavaṃ vahnimaiśānyāṃ mūlavidyayā || 38 ||
[Analyze grammar]
juhuyāt samidho brāhmīḥ sahasraṃ śatameva vā |
aṣṭottaramathājyena gāyattryā viṣṇusaṃjñayā || 39 ||
[Analyze grammar]
mūrtiśaktibhiraṅgaiśca ghṛtameva yatākramam |
hutvā ca śaktito vidvān śāntitoyaṃ samāharet || 40 ||
[Analyze grammar]
tataścāgniṃ samānīya vaiṣṇavairmantravittamaiḥ |
hotavyamaṣṭadikṣvevaṃ samidbhirmūlavidyayā || 41 ||
[Analyze grammar]
palāśakhadirāśvatthaplakṣanyagrodhajāstathā |
kāśmaryo rohitāścaiva bilvodumbarajāḥ kramāt || 42 ||
[Analyze grammar]
dvādaśāṅgulamānāstāḥ samidhastu prakīrtitāḥ |
kaniṣṭhikāpramāṇāśca pṛthagaṣṭasahasrikāḥ || 43 ||
[Analyze grammar]
evaṃ kṛtvā diśāhomaṃ śāntivāri samāharet |
vaiṣṇave tāmrapātre tu sarvakumbhopasaṃbhṛtam || 44 ||
[Analyze grammar]
śatavāraṃ tu mūlena mantrayitvā'tha deśikaḥ |
aṣṭākṣarasya varṇaistu pūrayitvā pradakṣiṇam || 45 ||
[Analyze grammar]
praṇavena tu sampūjya gandhapuṣpairyathākramam |
karaguptaṃ tadādāya sapidhānaṃ savastrakam || 46 ||
[Analyze grammar]
dhyātvā'tra paramaṃ viṣṇuṃ tejorūpamanāmayam |
karmārcāyāstato mūrdhni siñcedomityudāharan || 47 ||
[Analyze grammar]
siktvā tu pratimāmūrdhni sarvatīrthamayaṃ jalam |
visṛjṭaya vāsasī pūrve vastrābhyāṃ chādayet punaḥ || 48 ||
[Analyze grammar]
gandhapuṣpādibhiḥ samyag yathāvibhavamarcayet |
uttiṣṭheti samutthāpya śaṅkhadundubhiniḥsvanaiḥ || 49 ||
[Analyze grammar]
pratimāmānayed vidvān prāsādasya pradakṣiṇam |
ato deveti sūktena mūrtipaiḥ sahito guruḥ || 50 ||
[Analyze grammar]
dvāradeśeṃ ca dattvā'rghyaṃ muhūrte śobhane tataḥ |
praveśayet prayatnena prāsādaṃ deśikottamaḥ || 51 ||
[Analyze grammar]
praveśyāntaryathā kiñcidadhaścorghvaṃ na saṃspṛśet |
pīṭhaṃ pradakṣiṇīkṛtya tataḥ sarveṇa vinyaset || 52 ||
[Analyze grammar]
dhyāyeśca paramaṃ viṣṇuṃ niṣkalaṃ mantravittamaḥ |
sulagne sthāpayed dhyātvā sarvatattvamayaṃ sudhīḥ || 53 ||
[Analyze grammar]
lokānugrahahetvarthaṃ sthirībhava sukhāya naḥ |
sānnidhyaṃ hi sadā deva pratyahaṃ parivardhaya || 54 ||
[Analyze grammar]
mā bhūt prajāvirodho'smin yajamānaḥ samṛddhayatām |
sabhūpālaṃ tathā rāṣṭraṃ sarvopadravavarjitam || 55 ||
[Analyze grammar]
kṣemeṇa vṛddhimatulāṃ sukhamakṣayamaśnutām |
ityuktvā'gre paṭheccāsya viśvataścakṣurityṛcam || 56 ||
[Analyze grammar]
sajīvakaraṇaṃ kṛtvā pañcopaniṣadā kramāt |
śāntiṃ hutvā yatānyāyaṃ devaṃ tamabhiṣecayet || 57 ||
[Analyze grammar]
dhyātvā tu niṣkalaṃ viṣṇuṃ sakalaṃ bhāvayettataḥ |
ākāśaṃ tasya mūrtiḥ syāt pṛthivī tasya pīṭhikā || 58 ||
[Analyze grammar]
vigrahaṃ kalpayet tasya tejasaḥ paramāṇubhiḥ |
tejomayaṃ tato dhyātvā śaṅkhacakragadādharam || 59 ||
[Analyze grammar]
mantranyāsaṃ tataḥ kuryāt sargasthityantabhedataḥ |
tejomayaṃ tato dhyātvā sakalaṃ sakaleśvaram || 60 ||
[Analyze grammar]
nirudhya praṇavenātha vibhaktendriyavigraham |
sarvaśaktisamāyuktaṃ sarvāvayavasundaram || 61 ||
[Analyze grammar]
pītāmbarakirīṭādiprojjvalaṃ projjvalāyudham |
arcayet sakalīkṛtya sāṅgaṃ sāvaraṇaṃ tataḥ || 62 ||
[Analyze grammar]
darśayitvā'tha mudrāṃ ca praṇamed daṇḍavat kṣitau |
brahmādiparivārāṃstu svanāmnā'strāṇi vinyaset || 63 ||
[Analyze grammar]
arcayitvā svamudrāśca darśayet pārṣadān pṛthak |
pūjayitvā tato devaṃ praṇamyāñjalimudrayā || 64 ||
[Analyze grammar]
japedaṣṭaśataṃ mūlamanujñāpya tamīśvaram |
nirgamyābhimukho bhūtvā puṣpatoyādisaṃyutam || 65 ||
[Analyze grammar]
dvāri caṇḍaṃ pracaṇḍaṃ ca devadauvārikāvubhau |
namontena svanāmnā tu sthāpayitvā baliṃ haret || 66 ||
[Analyze grammar]
vainateyamanantaṃ ca gaṇeśaṃ dakṣiṇeśvaram |
lokapālāṃśca saṃsthāpya viṣvaksenaṃ ca pūjayet || 67 ||
[Analyze grammar]
lepye'dhivāsya karmārcāṃ praveśya suramandiram |
iyaṃ sā deva te mūrtiromityuktvā'tra vinyaset || 68 ||
[Analyze grammar]
jīvanyāsādi sarvaṃ tu kartavyamiha pūrvavat |
snānādīni tu karmāṇi karmārcāyāṃ prayojayet || 69 ||
[Analyze grammar]
tattvanyāsādi sarvaṃ tu mūlārcāyāmiti sthitiḥ |
viṣṇupāriṣadān sarvān balipīṭhe prakalpya tu || 70 ||
[Analyze grammar]
upaspṛśya kṛtanyāsaḥ pravisyāntargṛhaṃ sudhīḥ |
mūlamaṣṭaśataṃ japtvā devaṃ tamabhivādayet || 71 ||
[Analyze grammar]
stotrairnānāvidhaiḥ stutvā mahāpuruṣapūrvaṃkaiḥ |
praṇāmamudrayā paścādaṣṭāṅgaṃ praṇipatya ca || 72 ||
[Analyze grammar]
nṛttaṃ gītaṃ ca vādyaṃ ca vividhaṃ kārayet tataḥ |
tatrānivāritaṃ yatnādannādyaṃ cāpi kārayet || 73 ||
[Analyze grammar]
ācāryaṃ pūjayet paścād dakṣiṇābhiḥ samūrtipam |
yāgopayogi yad dravyaṃ sarvaṃ cāsmai nivedayet || 74 ||
[Analyze grammar]
vaiṣṇavān pūjayet paścād yathāvibhavavistaram |
lākṣā sarjarasaḥ śaṅkhaḥ sikatā kuruvindakaḥ || 75 ||
[Analyze grammar]
puraṃ hiṅgulakaṃ boḷā phalakvāthena bandhanam |
vimalādyaṣṭakaṃ peṣyaṃ dravadravyamanugrahāḥ || 76 ||
[Analyze grammar]
navaśaktimayo bandho lakṣmīmādhavayorbhavet |
evaṃ kṛtvā'ṣṭabandhaṃ tu ghṛtādyaiḥ pañcaśaktibhiḥ || 77 ||
[Analyze grammar]
kāsyahṛdguhyapādeṣu kuryād dūrvābhirarpaṇam |
tataḥ sampūjya saṃhṛtya darbhairvastraiśca veṣṭayet || 78 ||
[Analyze grammar]
tithihomastu kartavyastathā tithyadhipasya ca |
ṛkṣahomo vārahomastaddevatyaśca mantriṇā || 79 ||
[Analyze grammar]
muhūrtadevatāhomo grahahomastathāparaḥ |
sampātaṃ yojayet tatra kalaśe tu punaḥ punaḥ || 80 ||
[Analyze grammar]
gururmūttidharaiḥ sārdhaṃ sampūjya kalaśaṃ tataḥ |
gṛhītvā snāpayed devaṃ kṛtvā puṇyāhamaṅgalam || 81 ||
[Analyze grammar]
vāditraśaṅkhanādaiśca jayaśabdaiśca saṃyutam |
vaiṣṇavaiśca tadā sūktairjayaśabdaiśca nādayet || 82 ||
[Analyze grammar]
gandhapuṣpaiśca vasvaiśca dhūpadīpaiśca pūjayet |
caturvidhaṃ nivedyaṃ ca tato devāya kalpayet || 83 ||
[Analyze grammar]
baliṃ ca vikired yatnād brāhmaṇaiḥ svasti vācayet |
evaṃ kṛte'tra tithyṛkṣavārarāśigrahodbhavāḥ || 84 ||
[Analyze grammar]
naśyanti sakalā doṣāstasmāt kāryaṃ tu sarvathā |
yajamānaṃ tataḥ paścād viṣṇukumbhajalena tu || 85 ||
[Analyze grammar]
snāpayitvā'rcanaṃ kuryādācāryaḥ svayameva ca |
tataḥ sa guruṇā sārdhaṃ patnyā putraistathā'nujaiḥ || 86 ||
[Analyze grammar]
sitavastradharo bhaktyā devaṃ tamabhivādayet |
tridhā kṛtvā'tmano vittaṃ bhāgaṃ devāya kalpayet || 87 ||
[Analyze grammar]
bhāgaṃ bhāryāsutādīnāṃ bhāgamācāryadakṣiṇām |
prītidānaṃ ca dātavyaṃ pūjopakaraṇāni ca || 88 ||
[Analyze grammar]
yo dadāti tadā kiñcit sarvaṃ buhaphalaṃ bhavet |
dhūpadīpādi saṃsthāpya devāgāraṃ tu ghaṭṭayet || 89 ||
[Analyze grammar]
noddhāṭayet tataḥ paścāt trīṇyahāni tu kaścana |
dakṣiṇānnādyahomaistu pūjā tatra vidhīyate || 90 ||
[Analyze grammar]
mantrasya prīṇanaṃ kuryāt sthāpite puruṣottame |
ghṛtena payasā dadhnā śuddhatoyena vā sakṛt || 91 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 18
Vishnu Samhita
by M M T Ganapati Sastri (1990)
विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]
Buy now!