Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha saptadaśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepādadhivāsanamuttamam |
yadyogājjāyate'rcāyāṃ sadā sannihito hariḥ || 1 ||
[Analyze grammar]

astradagdho karau jātāvanyau tattvamayau smaret |
praṇavāṅguṣṭhakau kāryau tau svarāṅguliparvakau || 2 ||
[Analyze grammar]

sabindukatalau sargapuṣṭhagau vāmadakṣiṇau |
vyañjanāni pṛthaṅ nyasya nādamaṅguṣṭhayornyaset || 3 ||
[Analyze grammar]

recayitvā tato vāyuṃ praviśet tatra pūrake |
vidyākośaṃ tataḥ paścādānupūrvyeṇa mantravit || 4 ||
[Analyze grammar]

mahābhūtamayaṃ dehaṃ dharmādharmasamanvitam |
śuṣkaṃ dagdhaṃ kramād dhyātvā plāvitaṃ ca svabījakaiḥ || 5 ||
[Analyze grammar]

bindurūpayutaṃ dhyāyedātmānaṃ vyomnyavasthitam |
yathā siktād bhaved bījādaṅkurastadvadātmanaḥ || 6 ||
[Analyze grammar]

prabhavaṃ cintayed divyaṃ praṇavatvamupāgatam |
triguṇāmaṣṭadhīyuktaṃ prakṛtiṃ tāṃ vidurbudhāḥ || 7 ||
[Analyze grammar]

ādyāvakārau buddhyākhyau ikārau cāpyahaṅkṛtiḥ |
mano dvau tatparau vyomapañcatattvaṃ svarāntikam || 8 ||
[Analyze grammar]

ātmajīvodaraśrotrajihvāghrākṣitvacaḥ kramāt |
ūṣmāntasthāḥ śiraḥkūṭaṃ bāhujaṅghe ca vargaśaḥ || 9 ||
[Analyze grammar]

kavargo'ṅgulayaḥ sarvāḥ sthūladeho'yamīdṛśaḥ |
sūryāmbujasthaṃ vāgīśaṃ vāgīśvaryā samanvitam || 10 ||
[Analyze grammar]

sarvaśaktiyutaṃ mantramaṣṭabāhuṃ hariṃ smaret |
divākarasahasrābhaṃ durnirīkṣyaṃ surāsuraiḥ || 11 ||
[Analyze grammar]

brahmarandhreṇa dehāntaḥ praviśantaṃ vicintayet |
vyāpakaṃ vinyasenmūlamaṅgāni ca yathākramam || 12 ||
[Analyze grammar]

ātmānaṃ sarvagaṃ dhyātvā sarvajñaṃ viṣṇumavyayam |
kuryād bhāvānvito viṣyaṇoradhivāsanamuttamam || 13 ||
[Analyze grammar]

bimbābimāninaṃ jīvaṃ tārakalpitamāhṛtam |
dhyānenātmaikatāṃ nītvā pṛthivyādīni saṃharet || 14 ||
[Analyze grammar]

śuṣkadagdhāplutorvyapsu tā vahnau so'nile sa khe |
pañcatattvamayaṃ viśvaṃ vilīnaṃ vyomni bhāvayet || 15 ||
[Analyze grammar]

tanmanogarvadhīmāyākramāt tāreśvaraṃ nayet |
tāṃ svāmavyākṛtiṃ māyāmadhiṣṭhāya sisṛkṣayā || 16 ||
[Analyze grammar]

nādātmā parameṣṭhyādipañcakaṃ sakalaṃ sṛjet |
praṇavātmā svayaṃ viṣṇurnakārādiṣu mūrtayaḥ || 17 ||
[Analyze grammar]

vāsudevādayaḥ kāntāḥ khādi kṣmāntaṃ ca pañcakam |
sthūladeho'yamākhyātastasya viṣṇoḥ ṣaḍātmanaḥ || 18 ||
[Analyze grammar]

so'niruddhābjasambhūtaḥ pṛthivyātmā prajāpatiḥ |
sargabhinnādato viṣṇorjāta ityaja ucyate || 19 ||
[Analyze grammar]

sa sṛṣṭvā pūrvamaptattvaṃ sasarjāṇḍaṃ ca pārthivam |
evaṃ sṛṣṭvā jātā caturdaśajaganmayī || 20 ||
[Analyze grammar]

tadaṇḍaṃ pañcabhūtātmabhūtaṃ śubhraṃ hiraṇmayam |
bimbaṃ dhyātvā svayaṃ viṣṇurjīvaṃ saṃkrāmayeddhṛtam || 21 ||
[Analyze grammar]

sa viṣṇustārajīvātmā nādibhiḥ pañcaśaktibhiḥ |
lipimūlāṅgavinyāsaiḥ sakalo'ṣṭabhujo bhavet || 22 ||
[Analyze grammar]

śayane sthāpayitvā'rcāṃ tato hutvā ghṛtaṃ kramāt |
kuryāt ṣoḍaśakaṃ nyāsaṃ nāhutvā nyāsa iṣyate || 23 ||
[Analyze grammar]

tāravyāhṛtilipyṛkṣakālavarṇaja laṃ śrutiḥ |
vairājadevatāyajñaguṇāstrāṇi yathākramam || 24 ||
[Analyze grammar]

taiḥ śaktimantrajīvāntairnyāsaḥ ṣoḍaśadā smṛtaḥ |
homayet praṇavaṃ pūrvaṃ mātrātrayavibheditam || 25 ||
[Analyze grammar]

brahmāṇaṃ keśavaṃ rudraṃ pādahṛnmastake nyaset |
āhutyaṣṭaśataṃ cātra hotavyaṃ tairanukramāt || 26 ||
[Analyze grammar]

vyāhṛtitritayaṃ caiva trailokyaprīṇanāya vai |
akārādikṣakārāntaṃ mātṛkāṃ homayet tataḥ || 27 ||
[Analyze grammar]

tālvāsyavīkṣaṇaśrotradantoṣṭheṣu kajihvayoḥ |
asaṃvṛtā nasorgaṇḍadvitaye caiva saṃvṛtāḥ || 28 ||
[Analyze grammar]

nābhihṛcchroṇijaṭharaśrotradantāgranāsikāḥ |
dṛṣṭistvagiti kūṭādya dorjaṅghāṅgulayastathā || 29 ||
[Analyze grammar]

nakṣatragrahatārāśca hutvā'ṅgeṣu niveśayet |
dṛśorurodhīvāgretolalāṭaṅghrikace grahāḥ || 30 ||
[Analyze grammar]

rohiṇyādikramādevaṃ nakṣatrāṇi ca homayet |
hṛtkakeśalalāṭāsyanāsikādaśaneṣvatha || 31 ||
[Analyze grammar]

śrutyorbāhvoḥ karadvandve stanayoḥ kukṣipārśvayoḥ |
kaṭyāṃ cakṣuṣi liṅge'ṇḍe pāyāvūrvośca jaṅghayoḥ || 32 ||
[Analyze grammar]

pādayośca kramādevaṃ kṛttikāntoḍukalpanā |
dhruvo nābhyāṃ sthitastasya kaṇṭhe saptarṣayastathā || 33 ||
[Analyze grammar]

kaṭideśe sthitaṃ tasya vijñeyaṃ mātṛmaṇḍalam |
padāni trīṇi pāde'sya vanamālā tu vīthikā || 34 ||
[Analyze grammar]

romāṇi tārakāsaṃghā agastyaḥ kaustubho maṇiḥ |
kālarūpaṃ yajet pūrvaṃ saṃvatsaratanuṃ harim || 35 ||
[Analyze grammar]

kāsyahṛddvistanakroḍakaṭidvyūrunalāṅghriṣu |
caitrādayaḥ sthitā māsā dvādaśaivaṃ saphālgunāḥ || 36 ||
[Analyze grammar]

utpūrvaścānupūrvaśca paripūrvaśca vatsarāḥ |
sampūrvaśceti vijñeyāḥ catvārastasya bāhavaḥ || 37 ||
[Analyze grammar]

parvāṇyasyāṅgaparvāṇi ṛtavaścāṅgasaṃjñakāḥ |
ahorātrāṇi cāsthīni romaṇyalpāḥ kṣaṇādayaḥ || 38 ||
[Analyze grammar]

kṛtādi mukhahṛcchroṇipāde yugacatuṣṭayam |
manvantarāṇi bāhvośca vibhāgena prakalpayet || 39 ||
[Analyze grammar]

parārdhadvitayaṃ jaṅghe mahākalpaṃ śiro viduḥ |
ayane dve pade caivamuktaḥ saṃvatsarākṛtiḥ || 40 ||
[Analyze grammar]

mukhabāhūrūpādasthā varṇāśca brāhmaṇādayaḥ |
pādāṅgulīṣu vijñeyā varṇāḥ saṅkarajātayaḥ || 41 ||
[Analyze grammar]

sarvāṅgasandhiṣu tathā utkṛṣṭāḥ saṅkarāstu ye |
gāvo muke'sya vijñeyāḥ stanayoścāpyajāvikāḥ || 42 ||
[Analyze grammar]

padorekaśaphā ūrvorgrāmyāraṇyā vyavasthitāḥ |
keśeṣu meghā vijñeyā romāṇyabhrāṇi tasya vai || 43 ||
[Analyze grammar]

sarvāṅgāvayavā nadyaḥ samudrāḥ kukṣisaṃsthitāḥ |
yajñāstasya śiro jñeyamṛgvedo dakṣiṇo bhujaḥ || 44 ||
[Analyze grammar]

sāmavedaḥ smṛto vāmaḥ sarvopaniṣado hṛdi |
itihāsapurāṇāni jaṅghe yajururaḥ smṛtam || 45 ||
[Analyze grammar]

atharvāṅgiraso nābhiḥ kalpasūtrāṇi pādayoḥ |
śīkṣāvyākaraṇaṃ vaktraṃ tarkaḥ kaṇṭhaṃ samāśritaḥ || 46 ||
[Analyze grammar]

mīmāṃsā hṛnniruktaṃ ca chando jyotiśca cakṣuṣī |
gāruḍaṃ bhūtatantraṃ ca śrotrayugme vyavasthitam || 47 ||
[Analyze grammar]

hastayośca dhanurveda āyurvedaśca kīrttitaḥ |
yogaśāstrāṇi hṛdyeva nītiśāstrāṇi pādayoḥ || 48 ||
[Analyze grammar]

vāggītaṃ karayornṛttaṃ kalā vidyāśca romasu |
dyaurmūrdhendvarkanetrasya ghrāṇe prāṇātmako'nilaḥ || 49 ||
[Analyze grammar]

nābhyāṃ vyomābdhayo bastau pāde bhūḥ sacalācalā |
hiraṇyagarbhaṃ mūrdhnyasya sarpān keśeṣu vinyaset || 50 ||
[Analyze grammar]

rudraṃ lalāṭe bhrukuṭāvantakaṃ śravaṇe'śvinau |
mukhe vaiśvānaraṃ nyasya jihvāyāṃ ca sarasvatīm || 51 ||
[Analyze grammar]

rudrān datsu vasūn kaṇṭhe dṛśyādityān niveśayet |
bāhvorindraṃ baliṃ caiva prahlādaṃ vāmake stane || 52 ||
[Analyze grammar]

dakṣiṇe viśvakarmāṇaṃ nāradaṃ kukṣisaṃsthitam |
anantaṃ vāmakukṣisthaṃ varuṇaṃ bastisaṃsthitam || 53 ||
[Analyze grammar]

mitraṃ pāyau kaṭau tārkṣyaṃ viśvān devān tathoragān |
pitṝn jānudvaye yakṣān nale gulphe tu rākṣasān || 54 ||
[Analyze grammar]

piśācān prapade pārṣṇyornyased vidyādharāṃstathā |
grahāṃstale nakheṣveva jambhakādīn sapūtanān || 55 ||
[Analyze grammar]

aṅgulyo'psarasaḥ kaṭyāṃ kārttikeyagaṇeśvarau |
gandharvānoṣṭhayornyasya sarvabhūtāni pṛṣṭhataḥ || 56 ||
[Analyze grammar]

matsyaṃ ke pādayoḥ kūrmaṃ varāhaṃ jaṅghayornyaset |
narasiṃhaṃ lalāṭe tu vāmanaṃ mukhamadhyataḥ || 57 ||
[Analyze grammar]

nābhihṛtkaṭiguhyeṣu rāmān kṛṣṇaṃ ca vinyaset |
kalkinaṃ jānudeśe tu naranārāyaṇau pade || 58 ||
[Analyze grammar]

nyased bāhuṣu caivāsya tathā bāhusahasriṇam |
aśvamedhaḥ śirastasya naramedho lalāṭakam || 59 ||
[Analyze grammar]

rājasūyo mukhaṃ caiva gausavaḥ kaṇṭhasaṃsthitaḥ |
dvādaśāhaśca hṛdayamahīno nābhisaṃsthitaḥ || 60 ||
[Analyze grammar]

viśvajid viśvamedhaṃ ca kaṭideśe vyavasthitau |
agniṣṭomo'sya liṅgastho vṛṣaṇe cātirātrakaḥ || 61 ||
[Analyze grammar]

aptoryāmastathorusthaḥ ṣoḍaśī jānugocare |
ukthyaśca vājapeyaśva nale tvagnistu pādayoḥ || 62 ||
[Analyze grammar]

cāturmāsyāni caivāsya bāhuṣveva niyojayet |
sautrāmaṇiṃ tale nyasya paśviṣṭiṃ cāṅgulīgatām || 63 ||
[Analyze grammar]

darśaśca paurṇamāsaśca dṛśo romāṇi ceṣṭayaḥ |
svāhākāravaṣaṭkārau stanayoḥ saṃvyavasthitau || 64 ||
[Analyze grammar]

bāhvoraṅgulayaḥ pañcamahāyajñāḥ prakīrtitāḥ |
hṛdayaṃ dakṣiṇā tasya darbhāḥ keśāstvagambaram || 65 ||
[Analyze grammar]

mukhamāhavanīyāgnirhṛnnābhī dakṣiṇāparau |
pravargyo bhūṣaṇaṃ tasya savanāni gatitrayam || 66 ||
[Analyze grammar]

pākayajñā haviryajñāścaraṇāṅgulayaḥ smṛtāḥ |
ājyabhāgau dṛśau jñeyau vedī śroṇī mukhaṃ haviḥ || 67 ||
[Analyze grammar]

homena prīṇayet pūrvaṃ tanuṃ tasya guṇātmikām |
dharmaṃ tu vinyasenmūrdhni daśadhā saṃvyavasthitam || 68 ||
[Analyze grammar]

jñānaṃ hṛdyaṣṭadhā guhye vairāgyaṃ navadhā nyaset |
aiśvaryaṃ cāṣṭadhā pāde seyaṃ guṇamayī tanuḥ || 69 ||
[Analyze grammar]

śaṅkhacakragadāpadmanyāsaḥ sādhāraṇaḥ smṛtaḥ |
viśeṣā ye ca tantroktā mūrttibhedena tānyapi || 70 ||
[Analyze grammar]

hṛdi śāntirlalāṭe śrīrmukhe cāsya sarasvatī |
ratirguhye nale prītiḥ kirttistu paritā bhavet || 71 ||
[Analyze grammar]

kukṣau tuṣṭistanau puṣṭiḥ śaktinyāso'yamīritaḥ |
mantranyāso'kṣarāṅgātmā pūrvameva samīritaḥ || 72 ||
[Analyze grammar]

śrīvatsamurasi nyasya kaustubhaṃ nābhimaṇḍale |
vanamālāṃ gale nyasya mudrānyāso'yamīritaḥ || 73 ||
[Analyze grammar]

nābheradhastādutthāpya karaṇaiśca samanvitam |
tanmātradehaprāṇaiśca pañcabhirvyāpya vigraham || 74 ||
[Analyze grammar]

aiśvaryadharmajñānaiśca vairāgyeṇa ca saṃyutam |
sphuradraśmipratānena vyāptāśeṣadigantaram || 75 ||
[Analyze grammar]

divākarasahasrābhamiḍayā brahmarandhragam |
sthitvā kiñcit lalāṭe'ntaḥ praviśantaṃ vicintayet || 76 ||
[Analyze grammar]

śīrṣaṇyāṃstu daśa prāṇān tatrastho'pi niyojayet |
karṇikādvāramārgeṇa praviśya hṛdayāmbujam || 77 ||
[Analyze grammar]

vṛttipañcakabhedena prāṇādīṃstatra yojayet |
pādanāsāntare prāṇamapānaṃ pṛṣṭhato nyaset || 78 ||
[Analyze grammar]

vyānaṃ sarvagataṃ caiva udānamudarordhvagama |
samānaṃ nābhihṛdaye nāgādīnyatha pañca vai || 79 ||
[Analyze grammar]

puryaṣṭakaṃ hṛdi nyasya tanmadhye puruṣottamam |
anugrahakaraṃ saumyaṃ sarvajñaṃ viśvatomukham || 80 ||
[Analyze grammar]

dhyāyedevaṃ kṛte sā'rcā sajīvā jāyate kṣaṇāt |
adhivāse na sā kāryā nyāsāḥ pañcadaśaiva tu || 81 ||
[Analyze grammar]

sajīvakaraṇaṃ kuryāt sthāpite madhusūdane |
jīvanyāsakramaṃ yastu na jānātyupadeśataḥ || 82 ||
[Analyze grammar]

ācāryo na sa mantavyo nigrāhyastaskaro yathā |
etasminneva kāle tu piṇḍikāṃ cādhivāsayet || 83 ||
[Analyze grammar]

nyāsakramastu tatrāpi kathyamāno'vadhāryatām |
śodhayitvā purā darbhamṛttvaggavyāmbubhiḥ kramāt || 84 ||
[Analyze grammar]

tatrādhivāsayed vidvān prakṛtiṃ piṇiḍikātmikām |
mātṛkāṃ vinyaset tatra śaktirūpāṃ prakalpayet || 85 ||
[Analyze grammar]

praṇavaṃ vinyasenmadhye tadbāhye ṣoḍaśa svarān |
vyañjanāni ca tadbāhyo parjanyādi pradakṣiṇam || 86 ||
[Analyze grammar]

tatraiva vinyaset padmaṃ padme sthāpyāśca śaktayaḥ |
anugrahaṃ yayā yukto nityaṃ sa kurute prabhuḥ || 87 ||
[Analyze grammar]

sthitastasyāṃ sadā pūjyaḥ parātmā hariravyayaḥ |
pādyagandhādibhirdevīṃ balibhiśca prapūjayet || 88 ||
[Analyze grammar]

ahataiścaiva vāsobhirlakṣmīrūpāṃ ca kalpayet |
homaṃ śaktyaṣṭakāntānāṃ kuryādācārya eva tu || 89 ||
[Analyze grammar]

ayanasya ca śakteśca prāsādasya tataḥ kramāt |
tatroktastatvavinyāsaḥ pūrvamevādhunā smṛtaḥ || 90 ||
[Analyze grammar]

tathā puruṣarūpaṃ taṃ kalpayitvā yathākramam |
prāsādaṃ pūjayet paścād gandhapuṣpādibhiḥ śubhaiḥ || 91 ||
[Analyze grammar]

tato brahmaśilāṃ cātra śodhitāmadhivāsayet |
anantāsanavinyāso napuṃsakaśilopari || 92 ||
[Analyze grammar]

napuṃsakaṃ paraṃ brahma sarvādhāraṃ taducyate |
ālikhenmaṇḍalaṃ cātra taṇḍulaiḥ pañcaraṅgikaiḥ || 93 ||
[Analyze grammar]

caturaśraṃ caturdvāraṃ madhye padmasamanvitam |
pūrvaṃ tu sakalīkṛtya pratimāṃ deśikottamaḥ || 94 ||
[Analyze grammar]

aṅgapratyaṅgabhedena svakalpoditavartmanā |
sāṅgaṃ prapūjayeddevaṃ gandhapuṣpādibhiḥ kramāt || 95 ||
[Analyze grammar]

alaṅkārairnivedyaiśca yathāvibhavavistaram |
maṇḍale'bhyarcayedvidvān sāṅgaṃ devamadhokṣajam || 96 ||
[Analyze grammar]

arcāyāṃ yā tu vinyastā mūrtistāṃ tatra kalpayet |
sāṅgaṃ saparivāraṃ ca tatreṣṭvā vidhinā'cyutam || 97 ||
[Analyze grammar]

hutvā'gni ca yathānyāyaṃ pārṣadebhyo baliṃ haret |
ādyaśca karmajāścaiva ye bhūtāḥ pragdiśi sthitāḥ || 98 ||
[Analyze grammar]

prasannāḥ parituṣṭāste pratigṛhṇantvimaṃ balimi |
dakṣiṇe paścime caiva uttare ca niyojayet || 99 ||
[Analyze grammar]

gandhapuṣpāṇi dhūpaṃ dīpamannaṃ jalaṃ kramāt |
vidikṣu ca yathānyāyaṃ dadyāccaiva tato balim || 100 ||
[Analyze grammar]

vṛkṣeṣu parvatāgreṣu ye vidikṣu ca saṃsthitāḥ |
bhūmau vyomni sthitā ye ca te'pi gṛhṇantvimaṃ balim || 101 ||
[Analyze grammar]

vināyakāḥ kṣetrapālā ye cānye balikāṅkṣiṇaḥ |
pūrvādyāḥ pārṣadāścaiva pratigṛhṇantvimaṃ balim || 102 ||
[Analyze grammar]

parito'nena vai dadyāt paribhramya pradakṣiṇam |
ācamyāntaḥ praviśyātha kṛtanyāsaḥ samāhitaḥ || 103 ||
[Analyze grammar]

śāntiṃ vyāhṛtibhirhutvā tato devaṃ kramāt spṛśet |
ghṛtaṃ bhūriti hutvā dvau pādau devasya saṃspṛśet || 104 ||
[Analyze grammar]

dadhnā ca bhuva ityevaṃ tato nābhyantaraṃ spaśet |
kṣīraṃ svariti hutvā'tha tato'sya hṛdayaṃ spṛśet || 105 ||
[Analyze grammar]

bhūrbhuvaḥ svaśca hutvaivaṃ madhunā mūrdhni saṃspṛśet |
sarvaṃ mūlena hutvānte sarvagātraṃ tu saṃspṛśet || 106 ||
[Analyze grammar]

aṣṭāṣṭāhutayaścātra nirdiṣṭāḥ śāntikarmaṇi |
sruveṇa dravyayuktena sparśanaṃ cātra kīrtitam || 107 ||
[Analyze grammar]

dravye dravye tathā spṛṣṭe gandhapuṣpaiḥ samarcayet |
kṣālayitvā sruvaṃ paścāt kāryā dravyāntarāhutiḥ || 108 ||
[Analyze grammar]

catasro dhenavaḥ sthāpyā dakṣiṇadvārasannidhau |
uttarābhimukhāḥ śāntā rajjubaddhāḥ savatsakāḥ || 109 ||
[Analyze grammar]

gaṅgā ca yamunā caiva tathā godā sarasvatī |
nāmabhiḥ pūjayitvā tā gandhapuṣpairyathākramam || 110 ||
[Analyze grammar]

duhettā viṣṇugāyattryā tayaiva śrapayeccarum |
nivedayet tayā caiva tayaivānte baliṃ haret || 111 ||
[Analyze grammar]

bhojayed brāhmaṇāṃstatra bhaktān dvādaśa pāyasam |
maṇḍapasyottare pārśve hiraṇyaṃ dakṣiṇā bhavet || 112 ||
[Analyze grammar]

surabhīśca gurordadyād viṣṇurme prīyatāmiti |
evaṃ kṛtvā tataḥ paścād rātrau jāgaraṇaṃ bhavet || 113 ||
[Analyze grammar]

śaṅkhatūryādisaṃyuktaṃ nṛttagītādisaṃyutam |
setihāsapurāṇābhiḥ katābhiśca nayenniśām || 114 ||
[Analyze grammar]

prabhāte sudine vāre puṇyarāśyudaye tathā |
mauhūrttikopadiṣṭena lagnena sthāpayet sudhīḥ || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 17

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: