Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha pañcadaśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt pratiṣṭhāpañkaṃ kramāt |
parameṣṭhyādibhirmantraiḥ kartavyaṃ tu viśeṣataḥ || 1 ||
[Analyze grammar]

sthāpanāstāpanā caiva tathā saṃsthāpanā punaḥ |
prasthāpanā ca pañcoktāḥ pratiṣṭhāpanayā saha || 2 ||
[Analyze grammar]

sthitāsīnaśayānānāṃ yānagasya calasya ca |
yā kriyā pañcadhā proktā sā pratiṣṭheti kīrtitā || 3 ||
[Analyze grammar]

sthāne saumyā bhavenmūrtiḥ saumyāgnaiyī tathāsane |
āgne'yī śayane'nyatra yathākāmaṃ tu kalpayet || 4 ||
[Analyze grammar]

sāttvikī rājasī cāpi tāmasī ca yathākramāt |
sitā raktā'sitā mūrtiḥ śyāmā sarvatra vā bhavet || 5 ||
[Analyze grammar]

sthitā tu daivikī mūrttiḥ parasya paramātmanaḥ |
kiñcinmānuṣasaṃyuktā tvāsīnā'nyā samocyate || 6 ||
[Analyze grammar]

sthāne tu vyāpako viṣṇurvyāpyavyāpaka āsane |
vyāpyastu śayane jñeyaḥ savanatrayadevatāḥ || 7 ||
[Analyze grammar]

pārśvayorbrahmarudrābhyāmarkendubhyāṃ tadantike |
pṛṣṭhe śriyā sarasvatyā śāntyā ratyā ca pārśvayoḥ || 8 ||
[Analyze grammar]

varāhahayaśīrṣābhyāṃ tatpṛṣṭhe daśabhiḥ sthiḥ |
pārśve'jabhṛgudakṣaiśca rudrāgnimanubhistathā || 9 ||
[Analyze grammar]

sanatkumāraskandābhyāṃ śrīsthānasthitasiddhibhiḥ |
āsīnaścāmakhyagrakarābhirdvādaśāvṛtaḥ || 10 ||
[Analyze grammar]

pradyumnenāniruddhena nābhipadmasthitena ca |
pañcabhiḥ śayito'grasthamārkaṇḍeyamahīyutaḥ || 11 ||
[Analyze grammar]

tridhoktānāṃ tu sarveṣāmeṣāmanyatamān kramāt |
yānagasya parīvārān yathākāmaṃ prakalpayet || 12 ||
[Analyze grammar]

tathā dhanurgadācakraśaṅkhāsiśaralāṅgalaiḥ |
kheṭakena ca padmena vṛtaḥ sādhāraṇairbhate || 13 ||
[Analyze grammar]

caturbhujaḥ sthito deva āsīno'ṣṭabhujo bhavet |
śayānasyecchayā yojyā bhujāḥ sarvatra vecchayā || 14 ||
[Analyze grammar]

pañcopaniṣadastvetāḥ susūkṣmā devaśaktayaḥ |
pañcatanmātraśabdena kīrttitā vedavādibhiḥ || 15 ||
[Analyze grammar]

pañcaitāḥ saṃhatā yasmācchaktayaḥ sarvahetavaḥ |
pañcabhiryukta evābhiḥ sa sargādau pravartate || 16 ||
[Analyze grammar]

nigrahānugrahau cāpi karotīśaḥ svato'kriyaḥ |
sthāpanādiṣu sarvatra pūrṇaiśvaryastu nānyathā || 17 ||
[Analyze grammar]

guṇapradhānato bhedāt saṃhatāsveva śaktiṣu |
vibhāgaḥ pañcadhā jñeyo naikaśaḥ pṛthagāsthiteḥ || 18 ||
[Analyze grammar]

vicitrakāryakaraṇasambandho bhogakāraṇam |
ityanye śaktayaścāsya sakāryakaraṇāstathā || 19 ||
[Analyze grammar]

ataḥ pratiṣṭhānipuṇairācāryaistantrapāragaiḥ |
saṃhatāstāḥ prayoktavyā bimbaiśvaryaprasiddhaye || 20 ||
[Analyze grammar]

sthāpanādivibhāgaḥ syād bimbavinyāsajo'pyataḥ |
prādhānyakhyāpanārthaiva bhedoktiriti tadvidaḥ || 21 ||
[Analyze grammar]

pañcaśaktimaye sūkṣme dehe sādhāraṇe punaḥ |
mūrttayastasya mūlāṅgaviśeṣād bahudhā smṛtāḥ || 22 ||
[Analyze grammar]

vṛttāyate ca prāsāde caturaśrāyate tu vā |
sthāpyaṃ śayanamanyatra sthitāsīnayiyāsavaḥ || 23 ||
[Analyze grammar]

yatra vā tatra vā kāle pratiṣṭhā muktaye kṛtā |
uttare tvayane kāryā śuklapakṣe ca muktaye || 24 ||
[Analyze grammar]

punarvasvaśvinīśroṇapuṣyahastottaratraye |
revatīrohiṇīsvātībharaṇīṣu ca śasyate || 25 ||
[Analyze grammar]

pratipacca dvitīyā ca pañcamī ca trayodaśī |
daśamī paurṇamāsī ca dvādaśī tithayastvimāḥ || 26 ||
[Analyze grammar]

somo bṛhaspatiścaiva bhārgavo'tha budhastathā |
ete saumyagrahā yojyā vārodayanirīkṣaṇaiḥ || 27 ||
[Analyze grammar]

saptamānnavamād vā'pi prāgeva syācchubhe'hani |
pañcamād vā'ṅkurāropastrikālokṣārcanānvitaḥ || 28 ||
[Analyze grammar]

trividhaṃ pātramuddiṣṭaṃ maṅgalāṅkuraropaṇe |
pālikā ghaṭikā caiva śarāvaśceti bhedataḥ || 29 ||
[Analyze grammar]

viṣṇubrahmaśivādhīśā nirdoṣāḥ sarvakarmasu |
pratyekaṃ dvādaśa grāhyāḥ pālikāḥ ṣoḍaśaiva vā || 30 ||
[Analyze grammar]

pañcaviṃśāṅguloccāstāstadvaktraṃ ṣoḍaśāṅgulam |
ṣaḍaṅgulaṃ catuṣkoccaṃ pīṭhaṃ tatsandhiraṅgulam || 31 ||
[Analyze grammar]

ghaṭikāmānamaṅgulyaḥ ṣoḍaśa dvādaśaiva vā |
pañca vaktrāṇi dikṣūrdhvaṃ mitāni caturaṅgulaiḥ || 32 ||
[Analyze grammar]

pālikāpīṭhavat pīṭhaṃ nālaṃ tu caturaṅgulam |
tālāsyoccaṃ śarāvaṃ tu caturaṅgulapīṭhakam || 33 ||
[Analyze grammar]

triṣaṅkttīkṛtya pātrāṇi sugupte sthāna uttare |
agnyādīśānaparyantaṃ sthāpayitvā prayatnataḥ || 34 ||
[Analyze grammar]

mṛdvālukākarīṣaistu pūritānyuttarottaram |
dūrvādibhiralaṃkṛtya dhānyakūrcasthitāni ca || 35 ||
[Analyze grammar]

yavamudgatilavrīhimāṣaśimbakulusthakān |
priyaṅgusarṣapaśyāmarājamāṣāḍhakīyutān || 36 ||
[Analyze grammar]

dvādaśākṣaramantreṇa kṣālayecca śubhānimān |
puṇyāhaṃ vācayitvā'dau brāhmaṇaiḥ svasti vāṃcya ca || 37 ||
[Analyze grammar]

aṣṭākṣareṇa bījāni kramāt teṣu vinikṣipet |
prādakṣiṇyena pūrvoktakramādavahito guruḥ || 38 ||
[Analyze grammar]

jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana |
subrahmaṇya namaste'stu namaḥ puruṣa pūrvaja || 39 ||
[Analyze grammar]

tritārakanamo'ntena tenaivaṃ savanatraye |
kūrcapāṇiḥ kramāt siñced gandhahāridravāriṇā || 40 ||
[Analyze grammar]

devatānāmabhistāni gandhapuṣpaiśca pūjayet |
pātrāṇāṃ devatāḥ proktā bījānāmadhunā śṛṇu || 41 ||
[Analyze grammar]

yavasarṣamudgeṣu brahmā rudro hariḥ kramāt |
vāyuḥ pūjyastu niṣpāve skandaścaiva priyaṅguke || 42 ||
[Analyze grammar]

māṣeṣvindraḥ kulusthe'gniḥ śāliṣvarko yamastile |
varuṇo rājamāṣe śrīrāḍhakyāṃ śyāmagaḥ śaśī || 43 ||
[Analyze grammar]

maṇḍaleṣu sakūrceṣu pūjayitvā'ṣṭadikkramāt |
rātrīśebhyo baliṃ dadyāt pārṣadāntaṃ jalānvitam || 44 ||
[Analyze grammar]

palalaṃ rajanīcūrṇaṃ salājaṃ dadhisaktukam |
bhūtakrūrabaliṃ dadyāt pūrvaṃ bhūtapraharṣaṇam || 45 ||
[Analyze grammar]

dvitīyaṃ paitṛkaṃ caiva dadyāt satilataṇḍulam |
dhānoḍumbikalājaistu tato yakṣabaliṃ haret || 46 ||
[Analyze grammar]

nālikerapayassaktuśālipiṣṭavimiśritam |
caturthaṃ niśi vai dadyāt tato nāgabaliṃ budhaḥ || 47 ||
[Analyze grammar]

pañcamaṃ tu baliṃ dadyāt brāhmaṃ padmākṣatairyutam |
carumā'pūpayuktena ṣaṣṭhaṃ śaivabaliṃ haret || 48 ||
[Analyze grammar]

gulānnaṃ vaiṣṇavaṃ caiva saptamaṃ tadanantaram |
pāyasaṃ kṛsaraṃ dadyādaṣṭamaṃ navamaṃ tathā || 49 ||
[Analyze grammar]

śuddhavāsāḥ śucirbhūtvā niyatātmā haviṣyabhuk |
pratirātraṃ baliṃ dadyāt tataḥ snānaṃ samācaret || 50 ||
[Analyze grammar]

prātaḥ karmadine dattvā paścāt karmaṇi yojayet |
praviśet gururevātra nānyaḥ ko'pi kathañcana || 51 ||
[Analyze grammar]

ucchiṣṭādyaśubhaṃ sarvaṃ varjayecca prayatnataḥ |
adattvā tu baliṃ tatra na kuryāt pālikākriyām || 52 ||
[Analyze grammar]

balyadāne tu naiṣphalyāt sarvathā'ṅkuraropaṇam |
balinā saha kartavyaṃ prayatnād diśikottamaiḥ || 53 ||
[Analyze grammar]

maṇḍape stambhamūleṣu dhānyayukteṣu vinyaset |
karmārambheṣu pātrāṇi samyagrūḍhāṅkurāṇi tu || 54 ||
[Analyze grammar]

śyāmeṣu dravyanāśaḥ syād rakteṣu kalaho dhruvam |
tiryaggateṣu rogaḥ syādaprarūḍhe mṛtirbhavet || 55 ||
[Analyze grammar]

śubhaṃ pīteṣu śukleṣu sameṣūrdhveṣvṛjuṣvapi |
tasmāt sarvaprayatnena sadā rakṣyāṇyatandritaiḥ || 56 ||
[Analyze grammar]

yadā'ṅkurāṇi rohanti tadāprabhṛti nityaśaḥ |
mārjanaṃ grāmavīthīnāṃ kṛtvā'sicya samantataḥ || 57 ||
[Analyze grammar]

nāstikonmattapāṣaṇḍipatitādīkṣitāśucīn |
tato nirvāsya yatnena yāgadravyāṇi saṃharet || 58 ||
[Analyze grammar]

prāsādasyāgrataḥ kṛtvā maṇḍapaṃ caturaśrakam |
caturdvāraṃ vitānādiśobhitaṃ suparicchadam || 59 ||
[Analyze grammar]

toraṇānyatha catvāri pañcahastocchritāni ca |
dhvajānaṣṭau patākāśca navamaṃ tārkṣyalakṣaṇam || 60 ||
[Analyze grammar]

prāsādavistarotsedhān daśadvārāyataṃ dhvajam |
ghaṭā haimādayo grāhyā mārttikā vā navāḥ śubhāḥ || 61 ||
[Analyze grammar]

lohajaṃ ca mahat pātraṃ kumbhaṃ droṇavahaṃ tathā |
prasthodvahāni catvāri carusthālīśca śobhanāḥ || 62 ||
[Analyze grammar]

ājyasthālīṃ praṇītāṃ ca samiddarbhakuśāṃstathā |
sauvarmarājate cānye pātre dve prasṛtodvahe || 63 ||
[Analyze grammar]

arghyādyarthāni cānyāni lauhānyabjanibhāni ca |
āyudhāni tathānyāni jātihemamayāni ca || 64 ||
[Analyze grammar]

kūrmaṃ garuḍamabjaṃ tu ratnāni vividhāni ca |
lohān dhātūṃśca bījāni darvīsruvajuhūsrucaḥ || 65 ||
[Analyze grammar]

mṛttikāghaṭikāḥ sūtrarajāṃsi kusumāni ca |
gandhaguggulutailāni dadhikṣīragulaṃ madhu || 66 ||
[Analyze grammar]

gavyaṃ ghṛtaṃ ca homārthaṃ gomayaṃ mūtrameva ca |
kambalājinakhaṭvāśca śayanaṃ ca navaṃ śubham || 67 ||
[Analyze grammar]

upadhānadvayopetaṃ sakapolasthaladvayam |
śuklāstaraṇasaṃyuktaṃ vastrāṇi vividhāni ca || 68 ||
[Analyze grammar]

savatsāṃ kapilāṃ caukāṃ hemaśṛṅgīṃ payasvinīm |
surabhīśca catasro'nyā dohanāni śubhāni ca || 69 ||
[Analyze grammar]

kaṣāyārthastvacaścaiva homadravyāṇi sarvaśaḥ |
bhūṣaṇāni ca ramyāṇī cakrikāpallavāṃstathā || 70 ||
[Analyze grammar]

dūrvādyoṣadhijātāni phalāni madhurāṇi ca |
mūlānyudvarttanādīni haimaṃ yajñopavītakam || 71 ||
[Analyze grammar]

maṅgalāni śubhānyaṣṭau kuṇḍikāṃ vardhanīṃ tathā |
śuṣkendhanāni dīpāṃśca sūtraṃ dhānyāni taṇḍulān || 72 ||
[Analyze grammar]

caturvidhaṃ tathā vādyaṃ gāyakān narttakāṃstathā |
viprān vedavidaḥ śāntān vaiṣṇavāṃstu viśeṣataḥ || 73 ||
[Analyze grammar]

śabdanyāyanimittajñān prayogjñāṃśca vaidikān |
muhūrttajñāṃśca kālajñān vratino mantrapāṭhakān || 74 ||
[Analyze grammar]

yatīṃśca vimalajñānāṃstakṣakāṃśca viśeṣataḥ |
uktānuktaṃ ca yat sarvaṃ kārye dṛṣṭvā tadāharet || 75 ||
[Analyze grammar]

yāgopakaraṇaṃ sarvaṃ sthānādi ca viśeṣataḥ |
sarvaṃ bhogena duṣṭaṃ syāt tasmāt sarvaṃ navaṃ śubham || 76 ||
[Analyze grammar]

malakṣālanamātreṇa śuddhirbhavati laukikī |
devapūjāsu śāstroktaṃ snānaṃ syāt kāyaśodhanam || 77 ||
[Analyze grammar]

lokasaṃvyavahāreṣu dharmaśāsrāntareṣu ca |
vihitāḥ śuddhayo grāhyā viṣṇubhaktena dhīmatā || 78 ||
[Analyze grammar]

khananādīni duṣṭāyāḥ śodhanāni vidurbhuvaḥ |
śuddhāmapi tu yāgārthaṃ gomayenopalepayet || 79 ||
[Analyze grammar]

tad dhenujaṃ navaṃ bhūsthaṃ kṣīrādyapi sugālitam |
ghṛtaṃ vilīnamutpūtaṃ sugandhīṣṭaṃ viśeṣataḥ || 80 ||
[Analyze grammar]

gāṃ liptvā'streṇa saṃvidhya hastaṃ prakṣālya sammṛśet |
prokṣyākṣataiḥ sasiddhārthaiḥ kiret tat sthānaśodhanam || 81 ||
[Analyze grammar]

toyena sāmlakalkena tāmraṃ haimaṃ tu vāriṇā |
rājataṃ gṛhadhūmena palālāṅgārakeṇa vā || 82 ||
[Analyze grammar]

lojataṃ bhasmanā śudhyecchaṅkhādi lavaṇena ca |
mṛdā'dbhiḥ phalapātrāṇi dāravāṇi tu takṣaṇāt || 83 ||
[Analyze grammar]

pārthivāni tu dāhena navānyevādadīta vā |
lepagandhāpanodena śuddhiḥ sarvasya kīrttivā || 84 ||
[Analyze grammar]

sakūrce gandhapuṣpāḍhye jale tārābhimantrite |
dhyātvā mantramayaṃ jyotiḥ prokṣaṇaṃ dravyaśodhanam || 85 ||
[Analyze grammar]

akṣārākaluṣaṃ śuddhaṃ bhūri nadyādisambhavam |
surasaṃ durjanāspṛṣṭamambhaḥ syāt sarvakarmasu || 86 ||
[Analyze grammar]

lauhī pātravadarcā'pi śodhyā cūrṇaistu śailajā |
śodhanaṃ dāravasyaivaṃ citrasya malahānataḥ || 87 ||
[Analyze grammar]

mārjanaṃ maṇijānāṃ tu dhātujānāṃ tu śailavat |
evaṃ saṃśodhya saṃhṛtya sṛṣṭvā'ṅgaiḥ sakalīkṛtam || 88 ||
[Analyze grammar]

śudhyatyasthāvaraṃ beraṃ sthāvaraṃ snapanādibhiḥ |
mārjanādeva śudhyanti kṣālanād vā kuśādayaḥ || 89 ||
[Analyze grammar]

sadarbhāsana āsīnaḥ pūjāsthānādadhaḥ sudhīḥ |
darbhapāṇiḥ sakūrcena vāriṇā mantratejasā || 90 ||
[Analyze grammar]

prokṣaṇācchodhayet sarvamātmānaṃ dāraṇādibhiḥ |
nyāsaśca praṇavo darbhāḥ praśastā mantraśodhane || 91 ||
[Analyze grammar]

āvṛttigaṇanaṃ mudrā dhyānaṃ ca parikīrtitam |
satyapriyahitairvāco jñānaṃ tuṣṭiśca cetasaḥ || 92 ||
[Analyze grammar]

sarveṣāmapi vijñeyā bhaktirekā viśodinī |
sthalajaṃ karavīrādi jalajaṃ kamalādi ca || 93 ||
[Analyze grammar]

avarjitaṃ navaṃ puṣpaṃ sugandhi vinivedayet |
yatkiñcit pītavarṇaṃ tu sitaṃ vā śucinā'hṛdatam || 94 ||
[Analyze grammar]

avastrāhṛtamamlānaṃ puṣpaṃ syād grāhyamāpādi |
sacchidraṃ mukulaṃ jīrṇaṃ patitaṃ pātravarjitam || 95 ||
[Analyze grammar]

bhuktaseṣamagandhaṃ ca keśakīṭādimiśritam |
puṣpamāpadyapi tyājyamarkapatragataṃ tathā || 96 ||
[Analyze grammar]

pratiṣiddhāni puṣpāṇi susnāto'pi yadi spṛśet |
snāyāt punaraśaktaścedupaspṛśyārcayet prabhum || 97 ||
[Analyze grammar]

svayaṃ patnyathavā putraḥ śiṣyo vā puṣpamāharet |
śuddhapāṇiḥ supātrasthaṃ pidhāyānātape nyaset || 98 ||
[Analyze grammar]

rātripuṣpairyajed rātrau divāpuṣpairdivā tathā |
āpatkāle yathāyogaṃ prāptakālaṃ tu śasyate || 99 ||
[Analyze grammar]

nirgandhamapi mandārapītakoraṇḍakādi yat |
praśastaṃ tadapi grāhyaṃ girikarṇyādivarjitam || 100 ||
[Analyze grammar]

dūrvāpāmārgabhadrāṇāṃ tṛlasīgandhapūrṇayoḥ |
tamālāśvatthabilvānāṃ śamyāḥ kuśapalāśayoḥ || 101 ||
[Analyze grammar]

patrāṇi dhātakībrāhmībhṛṅgāṇāmapi puṣpavat |
yavapriyaṅguniṣpāvamudgamāṣacaṇāṅkurān || 102 ||
[Analyze grammar]

susaṃbhṛtānalūnāgrān puṣpālābhe prakalpayet |
puṣpaṃ svārāmajaṃ mukhyaṃ madhyamaṃ vanyamāhṛtam || 103 ||
[Analyze grammar]

adhamaṃ krītamarcāyāṃ phalaṃ dātuḥ pratigrahe |
pṛthagvā saha vā piṣṭaiḥ sitāsrendurugāyasaiḥ || 104 ||
[Analyze grammar]

kṛtrimairvā'rcayad gandhaiḥ prāṇyaṅgarahitaiḥ śubhaiḥ |
sālasarjapurāṇāṃ vā dārusevyendvayorujām || 105 ||
[Analyze grammar]

dhūpamājyādisaṃyuktaṃ śubhe pātre nivedayet |
tailenājyena vā dīpaṃ dārusrehena vā'padi || 106 ||
[Analyze grammar]

sūtravarttiyutaṃ tadyādamukhāniladīpitam |
triḥ kṣālitairanutsvinnairamalaiḥ śālitaṇḍulaiḥ || 107 ||
[Analyze grammar]

śṛtaṃ ghṛtopadaṃśādiyutamannaṃ nivedayet |
kālapakvānyaduṣṭāni phalāni madhurāṇi ca || 108 ||
[Analyze grammar]

alābhe kevalaiḥ puṣpairjalairvā manasā'rcayet || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 15

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: