Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

athaikādaśaḥ paṭala ||
atha vakṣyāmi saṃkṣepād dīkṣitasyābhiṣecanam |
putrako deśiko vā'pi yenācāryatvamṛcchati || 1 ||
[Analyze grammar]

prathamaṃ samaye dīkṣā tantrajñāne tato'rcane |
tisro hyetāḥ prayoktavyā dīkṣā dharmavivṛddhaye || 2 ||
[Analyze grammar]

ālikhya maṇḍalaṃ pūrvaṃ parivārasamāyutam |
darśayecchiṣyamācāryo yamasau samayī smṛtaḥ || 3 ||
[Analyze grammar]

maṇḍale devamārādhya puṣpāñjalipurassaram |
darśayed vidhinā yaṃ tu sa bhavet tantradīkṣitaḥ || 4 ||
[Analyze grammar]

agnau hutvā'khilān mantrān pūjayitvā ca taṃ prabhum |
darśayed vidhinā yaṃ tu sa jñeyo deśiko'rcakaḥ || 5 ||
[Analyze grammar]

putrako'dhītya tantrāṇi dvitīyaṃ mantramāpnuyāt |
tṛtīyaṃ pūjayed devamityevaṃ trividhaḥ kramaḥ || 6 ||
[Analyze grammar]

ekenaiva prayogeṇa tisro dīkṣā hyanugrahe |
samayagranthapūjārthāḥ kartavyastattvavedinā || 7 ||
[Analyze grammar]

pūrvaṃ kṛtvā tu saṃskāraṃ garbhādhānādikaṃ kramāt |
vratabandhāntamācāryastattvena parameṇa vai || 8 ||
[Analyze grammar]

ekaikaṃ daśahomena tatastattvāni saṃharet |
vekārādīni tattvāni pañcabhūtātmakāni vai || 9 ||
[Analyze grammar]

dhyātvā śiṣyaśarīre tu ṣaṣṭhaṃ kṣetrajñalakṣaṇam |
homena śodhayitvā'nte pūrṇayā yojayet pare || 10 ||
[Analyze grammar]

pañcabhūtasvarūpeṇa tatra māyā vyavasthitā |
ṣaṣṭhaṃ tu paramaṃ tatvamabaddhaṃ paramārthataḥ || 11 ||
[Analyze grammar]

na svabhāvasya vicchittirbhavedagnyauṣṇyavad yataḥ |
tasmād ghaṭādivad baddho vyomavat paramaṃ padam || 12 ||
[Analyze grammar]

evaṃ jñātvā tu medhāvī vyatiriktaṃ nirañjanam |
ghaṭavad yaḥ smṛto bandhastaṃ homena vināśayet || 13 ||
[Analyze grammar]

pṛthivyādi samārabhya vekārādyaistu pañcabhiḥ |
ekaikaṃ śatahomena kramāt tattvāni śodhayet || 14 ||
[Analyze grammar]

pañca pūrṇāhutīrhutvā bandhacchedaṃ ca bhāvayet |
kṣetrajñaṃ śatahomānte māyābandhavivarjitam || 15 ||
[Analyze grammar]

dhyāyan pūrṇāhutiṃ dadyānmaktidīkṣeyamuttamā |
samayādivibhāgena karma yasya yadīritam || 16 ||
[Analyze grammar]

tadevāsya punaḥ kāryaṃ prāyaścittavidhāvapi |
abde'bde'pi ca kartavyā dīkṣā śiṣyeṣvanugrahāt || 17 ||
[Analyze grammar]

yāgairdvādaśabhiryastu dīkṣito'sau hariḥ svayam |
yaṃ tu śiṣyaṃ guṇopetamācāryaṃ kartumicchati || 18 ||
[Analyze grammar]

tasyābhiṣecanaṃ kuryād vidhinā'nena mantravit |
rājño'bhiṣecanaṃ kuryād vidhinā'nena mantravit || 19 ||
[Analyze grammar]

sādhakasyānapatyasya daridrasya ca rogiṇaḥ |
pūrvavanmaṇḍalaṃ kṛtvā sarvalakṣamalakṣitam || 20 ||
[Analyze grammar]

samabhyarcyātra deveśaṃ hutvā'gnau ca yathāvidhi |
kalaśān sthāpayedagre nirdoṣān sūtraveṣṭitān || 21 ||
[Analyze grammar]

pañcaratnasamāyuktān sahiraṇyān sapallavān |
veṣṭitān vastrayugmaistu caturo dikṣvanukramāt || 22 ||
[Analyze grammar]

madhyataḥ pañcamaṃ caiva sakūrcaṃ sāpidhānakam |
praṇavaṃ kalaśe pūrve sarvamantrātmakaṃ nyaset || 23 ||
[Analyze grammar]

akāraṃ dakṣiṇe caiva sarvatantrātmakaṃ budhaḥ |
paścime viṣṇugāyatrīmadhikāramayīṃ tathā || 24 ||
[Analyze grammar]

uttare'pi nyased viṣṇuṃ sarvagaṃ jñānavigraham |
madhyame vaiṣṇavaṃ bījaṃ śabdabrahma sanātanam || 25 ||
[Analyze grammar]

tatastānarcayet sarvān gandhapuṣpākṣataiḥ kramāt |
yogādhikāratantrārthasarvavidyāsamanvitān || 26 ||
[Analyze grammar]

yathoktamātṛkābjasthatārādijyotiṣo'khilān |
mantratantrādirūpeṇa dhyātvā devaṃ pṛthak kramāt || 27 ||
[Analyze grammar]

sahasrāvartitaṃ kuryācchatāvartitameva vā |
ekaikaṃ kalaśaṃ tvevamācāryaḥ susamāhitaḥ || 28 ||
[Analyze grammar]

tato homaṃ ca kurvīta yathāvat sādhakeśvaraḥ |
upasaṃhāramārgeṇa nirvāṇākhyaṃ yathoditam || 29 ||
[Analyze grammar]

evaṃ yogavidhānena kṛtvā tatrādhivāsanam |
abhiṣekaṃ tataḥ samyak kuryād vai sādhakasya tu || 30 ||
[Analyze grammar]

maṇḍapasyottare pārśve pūrvaṃ kṛtvā suśobhanām |
ekahastāṃ dvihastāṃ vā caturhastāṃ tu vedikām || 31 ||
[Analyze grammar]

tālocchritāṃ catuḥstambhe maṇḍape chadanānvite |
vitānavastrasañchanne sragdāmādivibhūṣite || 32 ||
[Analyze grammar]

alaṃkṛte yathāśobhaṃ lājakumbhaiścaturdiśam |
likhitvā svastikaṃ madhye caturaśraṃ suśobhanam || 33 ||
[Analyze grammar]

sitena rajasā tatra śrīparṇīdrumasambhavam |
bhadrapīṭhaṃ tu saṃsthāpya caturaśraṃ navaṃ śubham || 34 ||
[Analyze grammar]

anantaṃ sāmbujaṃ tasmin dharmādimayamarcayet |
tato'gre prāṅmukhaḥ sthitvā dhyātvā pīṭhagataṃ prabhum || 35 ||
[Analyze grammar]

manasā pūjayitvā tu kāryamenaṃ nivedayet |
bhagavan dīkṣitasyoktamācāryatve'bhiṣecanam || 36 ||
[Analyze grammar]

tat kariṣyāmyanujñātastvayā sarvārthasiddhaye |
labdhānujñastataḥ kuryādabhiṣekaṃ yathāvidhi || 37 ||
[Analyze grammar]

sṛṣṭikrameṇa vai dhyātvā tattvādhvānaṃ subhāvitaḥ |
praveśayed guruḥ śiṣyaṃ prāṅmukhaṃ śuklavāsasam || 38 ||
[Analyze grammar]

dhyātvā'nantāsanasthaṃ tamarcitaṃ viṣṇumavyayam |
ānīya kalaśānatra svāsu dikṣu niveśayet || 39 ||
[Analyze grammar]

strībhiḥ susvarakaṇṭhābhirgīyamāne'tha maṅgale |
śaṅkhatūryaninādena nīrājanapurassaram || 40 ||
[Analyze grammar]

tato'bhiṣecayet sārdhaṃ brahmaghoṣeṇa deśikaḥ |
pūrvoktaireva mantraistu dhyātvā mantrātmakaṃ jalam || 41 ||
[Analyze grammar]

pratikumbhaṃ tathā'bhyarcya dhūpayitvā yathākramam |
caturbhiḥ pañcamenātha paraṃ jñānātmakena ca || 42 ||
[Analyze grammar]

nīrājanaṃ punaḥ kṛtvā pūjayed gandhapuṣpakaiḥ |
paridhāpya nave vastre śobhane tamupāgatam || 43 ||
[Analyze grammar]

ācāntamupaveśyāgre bṛsīṃ dattvā svayaṃ guruḥ |
so'pi praṇamya deveśaṃ tasyāmāsīta vāgyataḥ || 44 ||
[Analyze grammar]

sakalīkṛtya mantraistaṃ pūjayet pūrvavat punaḥ |
yogapaṭṭakamuṣṇīṣaṃ cakraṃ caivāṅgulīyakam || 45 ||
[Analyze grammar]

adhikāraṃ svakīyaṃ ca tattvaṃ cāsmai nivedayet |
dadyācca vaiṣṇavaṃ jñānaṃ saṃsāracchedakāraṇam || 46 ||
[Analyze grammar]

śrāvayet samayāṃścaitāṃstantroktān deśikottamaḥ |
anugrāhyāstvayā śiṣyā vaiṣṇavāḥ śubhacāriṇaḥ || 47 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā yoṣita eva vā |
anyadevaratā ye tu cāturvarṇyācca ye bahiḥ || 48 ||
[Analyze grammar]

ḍāmbikāḥ pāpakarmāṇo devabrāhmaṇanindakāḥ |
teṣāmanugraho naiva kartavyo vaiṣṇava tvayā || 49 ||
[Analyze grammar]

samīpe tu gururyatra na kartavyā svatantratā |
bahuyojanamātre tu ācāryo yatra tiṣṭhati || 50 ||
[Analyze grammar]

tatra dīkṣā na kartavyā anuktena tvayā'nagha |
gurūpūjā ca kartavyā yathā viṣṇostathā tvayā || 51 ||
[Analyze grammar]

vyākhyānādiṣu kāleṣu smartavyaśca sadā guruḥ |
na kadācit tvayā kāryamapramāṇaṃ gurorvacaḥ || 52 ||
[Analyze grammar]

kṛte pramāde kartavyaṃ prāyaścittaṃ tadājñayā |
na kadācicca kartavyo lokodvegastvayānagha || 53 ||
[Analyze grammar]

vaiṣṇavānāṃ ca vaibhāṣyaṃ yacca loke'pi garhitam |
pratipattiśca vṛddhānāṃ kartavyā śāsratastvayā || 54 ||
[Analyze grammar]

abhimāno na kartavyaḥ svapneṣvapi kadācana |
samayāśca tvayā vatsa ācārāśca mayoditāḥ || 55 ||
[Analyze grammar]

pālitavyāḥ prayatnena yāvajjīvaṃ mamājñayā |
ācāryo vaiṣṇave tantre tvaṃ bhava prāṇināṃ priyaḥ || 56 ||
[Analyze grammar]

śiṣyāstvāmupasarpantu teṣu vartasva śāstravat |
nārthalobhena vartethā nāśayā na bhayena vā || 57 ||
[Analyze grammar]

pañcarātre viśeṣeṇa devaṃ ca satataṃ smara |
ayanādiṣu kāleṣu yaṣṭavyo viṣṇuravyayaḥ || 58 ||
[Analyze grammar]

guravaḥ pūjanīyāśca manovākkāyakarmabhiḥ |
vṛthaṣā hiṃsā na kartavyā bhartavyāśca svaśaktitaḥ || 59 ||
[Analyze grammar]

dīnānāthāstathāndhāśca pūjyā viprāśca sarvadā |
udyuktaḥ sarvadā tiṣṭhennityakarmaṇyatandritaḥ || 60 ||
[Analyze grammar]

svalpamahnā japaṃ kuryāt svalpamagnau ca homayet |
svalpaṃ vai dhyānamātiṣṭhet satrametat sadā guroḥ || 61 ||
[Analyze grammar]

evamuktvā guruḥ śiṣyaṃ devāgrasthaṃ sucetasam |
tantraṃ caivākhilaṃ dadyāt sādhake mantrameva tu || 62 ||
[Analyze grammar]

devasya purato gandhapuṣpākṣatayutairjalaiḥ |
culukaṃ pūrayitvā tu mantramuccārya tatkare || 63 ||
[Analyze grammar]

pradadyāt sidhyatāṃ śīghraṃ taveṣṭaṃ mantrajaṃ phalam |
ityuktaḥ svayamutthāya kaॉtvā'cāryaṃ pradakṣiṇam || 64 ||
[Analyze grammar]

āsane sthāpayitvā'sya pādau prakṣālya bhaktitaḥ |
toṣayed dhanadhānyena śaktibhaktivaśād gurum || 65 ||
[Analyze grammar]

paritoṣya tu pāṇibhyāmupasaṅgṛhya pādayoḥ |
prārthya pūjaya devaṃ tvamityanujñāpayet gurum || 66 ||
[Analyze grammar]

labdhānujñaḥ sa śiṣyo'pi tataḥ prabhṛti bhūjayet |
evaṃ tenānanujñāto yaḥ pūjāṃ kurute naraḥ || 67 ||
[Analyze grammar]

na tasya pūjayā siddhiriti śāstrasya niścayaḥ |
tasmānmaṇḍalamadhyasthaṃ devamācāryapūjitam || 68 ||
[Analyze grammar]

dṛṣṭvā'nujñānaṃ guroḥ prāpya pūjayet puruṣottamam |
evaṃ yo vaiṣṇavīṃ dīkṣāṃ kuryāt kārayitā ca yaḥ || 69 ||
[Analyze grammar]

tāvubhau gacchataḥ svargaṃ narakaṃ ca viparyaye |
viṣvaksenaṃ ca yāgānte diśyaiśānyāṃ prapūjayet || 70 ||
[Analyze grammar]

piṅgaśmaśruṃ vivṛttākṣaṃ gadāpāṇiṃ caturbhujam |
śaṅkhacakradharaṃ devaṃ jagatsaṃrakṣaṇe sthitam || 71 ||
[Analyze grammar]

tarjayan vāmatarjanyā nāsāgrāsannayā jagat |
vāruṇe maṇḍale sāṅgaṃ śiṣṭadravyaistu pūjayet || 72 ||
[Analyze grammar]

visṛjyoktena vidhinā maṇḍalasthamadhokṣajam |
nirmālyaṃ sakalaṃ tasmai samāhṛtya nivedayet || 73 ||
[Analyze grammar]

tasya viṃ vaṃ namaḥ ṣvāṃ vīṃ svāheti ca yathākramam |
kseṃ vaṣaṭ tathā viṣvaṃ vaiṃ humityapi kalpayet || 74 ||
[Analyze grammar]

knena vaḥ phaḍitīmāni pañcāṅgāni tadarcane |
praṇītasthaṃ jalaṃ siktvā prastaropari tena tu || 75 ||
[Analyze grammar]

ātmānaṃ saha śiṣyaistu prokṣyāgniṃ ca visarjayet |
viṣvaksenaṃ visṛjyāsmai nirmālyaṃ sakalaṃ tataḥ || 76 ||
[Analyze grammar]

pūrvadattaṃ jale'gādhe dhṛtamanyairnidhāpayet |
vaiṣṇavān pūjayecchaktyā brāhmaṇāṃstu viśeṣataḥ || 77 ||
[Analyze grammar]

anivāritamannādyaṃ sārvajanyaṃ ca kārayet |
evamācāryatāṃ prāptau dīkṣito dharmavatsalaḥ || 78 ||
[Analyze grammar]

varṇāśramarato bhakto vinītaḥ samayānvitaḥ |
ekakālaṃ dvikālaṃ vā trikālaṃ vā'rcayeddharim || 79 ||
[Analyze grammar]

śiṣyānathānuguhṇīyād dīkṣāpūjābhiṣecanaiḥ |
sthāpanādikriyāyāṃ ca tathā'cāryatvamarhati || 80 ||
[Analyze grammar]

dīkṣānte cābhiṣekānte śaktyā sampūjya vaiṣṇavān |
prabhāte'vabhūthaṃ gacched yatra tīrthaṃ paraṃ bhavet || 81 ||
[Analyze grammar]

tatra snātvā'rcayitvā ca brāhmaṇaiḥ svasti vācayet || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 11

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: