Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha daśamaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepād dīkṣāpūjādyanugraham |
śiṣyādhikārasiddhyarthaṃ nirvāṇārthaṃ ca yoginām || 1 ||
[Analyze grammar]

dīyante siddhayaḥ sarvāḥ kṣīyante granthayo'pyataḥ |
dīkṣātvamevaṃ dīkṣāyā dharmādharmahṛdātmanaḥ || 2 ||
[Analyze grammar]

vasantagrīṣmayordīkṣā kāryā vā kārttikādiṣu |
śaradāṣāḍhayoścokto varṇajānāmanugrahaḥ || 3 ||
[Analyze grammar]

jātiśaucaguṇān pūrvaṃ parīkṣya svayamādarāt |
śuddhān gururvijānīyāt srīśūdrāṃstu viśeṣataḥ || 4 ||
[Analyze grammar]

te tu bhaktiṃ tato jñātvā kartavyā parameśvare |
devavad bhaktimanto'sya kuryuḥ śuśrūṣaṇaṃ ciram || 5 ||
[Analyze grammar]

bhagavaṃstvatprasādena saṃsārārṇavatāraṇam |
icchāmaścaihikīṃ siddhiṃ viśeṣeṇa tapodhana || 6 ||
[Analyze grammar]

iti vijñāpya santoṣya dānānugamasāntvanaiḥ |
tadicchayoktasambhārānāhareyuryathābalam || 7 ||
[Analyze grammar]

dravyāṇyānāyya saṃśodhya pūrvodyuradhivāsya ca |
dvādaśyāṃ dīkṣayecchiṣyāniṣṭvā devavidhānataḥ || 8 ||
[Analyze grammar]

devālayanadītīrthagoṣṭhārāmādisannidhau |
brāhmaṇādivibhāgena yāgasthānaṃ prakalpayet || 9 ||
[Analyze grammar]

dīkṣārthinastu yāvantaḥ sambhavantyatra vaiṣṇavāḥ |
te sarve samamevātra yaterannātmaśaktitaḥ || 10 ||
[Analyze grammar]

yatno'rtho vā'dhiko yasya phalaṃ tasyādhikaṃ tathā |
vittaśāṭhyaṃ tu yaḥ kuryānnarake sa pated dhruvam || 11 ||
[Analyze grammar]

vaiṣṇavairabhyanujñāto dīkṣitaiḥ kuśalaiḥ saha |
snātvā'camya śucirbhūtvā kṛtinityaḥ svalaṃkṛtaḥ || 12 ||
[Analyze grammar]

yāgārthaṃ kalpitāṃ bhūmimācāryaḥ svayamāviśet |
sañcintya manasā devaṃ sakalaṃ maṇḍalātmakam || 13 ||
[Analyze grammar]

saṃskṛtya vidhinā vediṃ kalaśanyāsamārabhet |
nṛsiṃhajaptān siddhārthān phaḍantena vikīrya tu || 14 ||
[Analyze grammar]

mūlena vikirān japtvā pañcagavyaṃ tu sādhayet |
gomūtraṃ praṇavenaiva visargeṇa tu gomayam || 15 ||
[Analyze grammar]

bindvantena payo dadyāddadhi dīrgheṇa viṣṇunā |
ghṛtamādyena śuddhena viṣṇubījena pūjayet || 16 ||
[Analyze grammar]

gomūtrād gomayaṃ tvardhaṃ kṣīramaṣṭaguṇaṃ tataḥ |
dadhi saptaguṇaṃ dadyādājyaṃ caiva caturguṇam || 17 ||
[Analyze grammar]

tribījena kuśaiḥ prokṣya mūlena vikirān kṣipet |
trireva prāṅmukhastiṣṭhaṃstaṃ dhyātvottānapāṇinā || 18 ||
[Analyze grammar]

pīṭhanyāsakramādīśe kalaśaṃ karkarīyutam |
saratnaṃ nirvraṇaṃ ramyaṃ lohajaṃ sūtraveṣṭitam || 19 ||
[Analyze grammar]

pūrayitvā'rcayed vidvān gandhapuṣpairyathākramam |
dharmādharmādipīṭhasthaṃ paṅkajaṃ kalaśe nyaset || 20 ||
[Analyze grammar]

kṣādimūrtiśiphānāḷasaraḥ kaṇṭakarandhrakam |
dharmādyantaḥsthayuggranthisādharmyādinapuṃsakam || 21 ||
[Analyze grammar]

kādyaisribhisribhiḥ patraiḥ karṇikāntaiḥ samanvitam |
visargabindudīptāgrapūrvādisvarakesaram || 22 ||
[Analyze grammar]

tārāṃśatritayopetamātmavidyāparakramāt |
nādaśaktiyutaṃ madhye tatrāvāhyārcayet prabhum || 23 ||
[Analyze grammar]

vardhanyāṃ cāsane siddhe tasmādāvāhanaṃ bhavet |
ājye'rghye ca praṇītāyāṃ sruksruveṣu viśeṣataḥ || 24 ||
[Analyze grammar]

pañcagavye carau kuṇḍe maṇḍale viṣṇuhastake |
pūjayitvā tathā sāṅgaṃ kalaśasthaṃ tu keśavam || 25 ||
[Analyze grammar]

agrato'streṇa vardhanyā maṇḍapasya samantataḥ |
acchinnāṃ pātayed dhārāmīśādyantaṃ pradakṣiṇam || 26 ||
[Analyze grammar]

paścāt tenaiva mārgeṇa sādhakaḥ kalaśaṃ nayet |
saṃhṛtya vikirān sarvān vikīrṇān pātragaiḥ saha || 27 ||
[Analyze grammar]

sarvadhānyasthitaṃ kumbhaṃ pūjayed vardhanīṃ tathā |
navenāṃśukayugmena veṣṭayet taṃ sitena tu || 28 ||
[Analyze grammar]

ghaṭikāṃ ca tathaikena rakṣāṃ cāstreṇa kalpayet |
vikiredastrajaptaiśca sarvadhānyaiḥ samantataḥ || 29 ||
[Analyze grammar]

sammṛjya mūrtibhiścāgnau saṃskṛte śrapayeccarum |
mūlena mūrtibhiścāgnau saṃskṛte śrapayeccarum || 30 ||
[Analyze grammar]

kṣālitājyāktasakṣīrānukhāmāropya taṇḍulān |
kṣālitān samupastīrṇān nyasyāloḍyāvaghaṭya ca || 31 ||
[Analyze grammar]

upastīryodagudvāsya kṣālitaṃ prokṣya pūjayet |
kuryād bhasmordhvapuṇḍraṃ ca tatpārśve'ṣṭākṣareṇa tu || 32 ||
[Analyze grammar]

upastīrya śubhe pātre kṣiptaṃ pratyabhighārya ca |
abhighārya kṣataṃ cādyaṃ bhāgaṃ devāya kalpayet || 33 ||
[Analyze grammar]

dvitīyaṃ kalaśasthāya vahnisthāya tṛtīyakam |
ghṛtāplutaṃ tu mūlena juhuyādāhutitrayam || 34 ||
[Analyze grammar]

taccheṣeṇa baliṃ pītvā pañcagavyaṃ caturthakam |
praṇavena purā pītvā pañcagavyaṃ caturthakam || 35 ||
[Analyze grammar]

bhāgaṃ śiṣyaiḥ sahāśnīyād guruḥ kāyaviśodhanam |
saptābhimantritaṃ prācyāṃ nikhātaṃ dvādaśāṅgulam || 36 ||
[Analyze grammar]

bhakṣyaṃ tairdantakāṣṭhaṃ ca kṣīravṛkṣajamavraṇam |
śubhaṃ parīkṣayet tena śāntihomo'śubhe smṛtaḥ || 37 ||
[Analyze grammar]

ācāntaḥ sakalo bhūtvā prārthayed gururacyutam |
pradakṣiṇamupāvṛtya namaskṛtya prasādya ca || 38 ||
[Analyze grammar]

saṃsārārṇavamagnānāṃ paśūnāṃ pāśamuktaye |
tvameva śaraṇaṃ deva sadā tvaṃ bhaktavatsala || 39 ||
[Analyze grammar]

devadevānujānīhi prākṛtaiḥ pāśabandhanaiḥ |
pāśitān mokṣayiṣyāmi tvatprasādāt paśūnimān || 40 ||
[Analyze grammar]

labdhānujñastu saṃśodhya dhāraṇābhirupoṣitān |
astreṇa prokṣya liṅgasthān paśūn svātmani yojayet || 41 ||
[Analyze grammar]

samprokṣya taṃ punardehaṃ vātāgnidhṛtamagrataḥ |
bhasmakūṭamiva dhyātvā plāvayed vāriṇā'khilam || 42 ||
[Analyze grammar]

udakaikanidhiṃ samyag dhyātvā saṃsāramaṇḍalam |
kalpayet pārthivīṃ śaktiṃ brahmāṇḍaikasvarūpiṇīm || 43 ||
[Analyze grammar]

tanmātrāsambhṛtāṃ śubhrāṃ vṛttāṃ budbudasannibhām |
liṅge saṃkrāmite dhyāyet puruṣaṃ praṇavātmakam || 44 ||
[Analyze grammar]

vibhaktendriyasaṃsthānaṃ buddhyā'bdenāṇḍabhedanam |
śakale rodasī madhye prajāpatimimaṃ smaret || 45 ||
[Analyze grammar]

praṇavena punaḥ prokṣya sakalīkṛtya deśikaḥ |
svahaste sakalaṃ dhyāyenmaṇḍalādikamādarāt || 46 ||
[Analyze grammar]

caturdvāraṃ puraṃ tacca brahmatīrthādyanukramāt |
madhye padmaṃ yathāproktaṃ patrāṇyaṅgulayaḥ smṛtāḥ || 47 ||
[Analyze grammar]

karṇikā talamadhyaṃ tu parvāṇyasya tu kesarāḥ |
agnisthānaṃ ca madhye'tra tanmadhye keśavaḥ sthitaḥ || 48 ||
[Analyze grammar]

maṇḍalatritayasyāntaḥ sūryakoṭisamaprabham |
taṃ dhyātvā pūjayenmadhye gandhapuṣpairyathākramam || 49 ||
[Analyze grammar]

taṃ hastaṃ dāpayenmūrdhni śiṣyasya susamāhitaḥ |
haste viṣṇuḥ sthito yasmin viṣṇuhastastu sa smṛtaḥ || 50 ||
[Analyze grammar]

janmāntarasahasraistu yat pāpaṃ sañcitaṃ purā |
sarvaṃ tat sparśamātreṇa vilayaṃ yātyasaṃśayam || 51 ||
[Analyze grammar]

evamekaṃ bahūn vāpi janayed dhyānayogataḥ |
evaṃ saṃśuddhadehaṃ taṃ gandhapuṣpaiḥ prapūjayet || 52 ||
[Analyze grammar]

karau sammṛjya mūlena netre baddhvā suvāsasā |
netramantreṇa medhāvī sadaśenāhatena tu || 53 ||
[Analyze grammar]

śiṣyaṃ puṣpāñjalidharaṃ prāṅmukhaṃ tu praveśayet |
brāhmaṇādikrameṇaiva bahavaśced vivikṣavaḥ || 54 ||
[Analyze grammar]

dvāraṃ tu dakṣiṇaṃ śreṣṭhaṃ maṇḍapasya praveśane |
uttarādīni catvāri viprādīnāṃ viśeṣataḥ || 55 ||
[Analyze grammar]

purapraveśanaṃ kāryaṃ śiṣyakāmānurūpataḥ |
prajābalārthasaubhāgyaṃ ratnānnavijayastriyaḥ || 56 ||
[Analyze grammar]

dhṛtimokṣāyurārogyaṃ paśuputrasukhādi ca |
pūrvādiṣu praveśe syāt karaṃ dattvā praveśayet || 57 ||
[Analyze grammar]

kṛtapradakṣiṇaṃ śiṣyaṃ kramād vanditadikpatim |
devābhimukhamānīya prāḍmukhaṃ sthāpayet tataḥ || 58 ||
[Analyze grammar]

tūṣṇīṃ sa guruṇoddiṣṭo yatavākkāyamānasaḥ |
jānudvayena bhūmiṃ tu viṣṭabhya natipūrvakam || 59 ||
[Analyze grammar]

dhyātvā devaṃ hariṃ bhaktyā sūryakoṭisamaprabham |
lakṣmyā samanvitaṃ saumyamaṣṭabāhumalaṅkṛtam || 60 ||
[Analyze grammar]

samāhitaḥ kṣipenmālyaṃ gurvadeśapratīkṣayā |
tannetrāvaraṇaṃ muktvā puṣpapātaṃ vilokayet || 61 ||
[Analyze grammar]

puṣpapātānūrūpeṇa mūrtināmnā tamāhvayet |
amantramarcanaṃ tatra kārayed devamūrtiṣu || 62 ||
[Analyze grammar]

devāntaṃ brāhmaṇasyoktaṃ varmāntaṃ kṣatriyasya tu |
guptāntaṃ nāma vaiśyasya śūdre dāsāntamuddiśet || 63 ||
[Analyze grammar]

strīṇāṃ devīti nāma syāt sā mūrtistasya kāmadā |
dṛṣṭamātre praṇaśyanti maṇḍale pāpasañcayāḥ || 64 ||
[Analyze grammar]

dhūpaṃ dīpaṃ kramād dattvā nivedyaṃ cātra kalpayet |
prakṛtyādipṛthivyantaṃ sādhibhūtādhidaivatam || 65 ||
[Analyze grammar]

adhyātmasaṃhṛtaṃ sarvaṃ kramācchiṣyatanau nyaset |
dakṣiṇenopaveśyainaṃ darbhapāṇiṃ tu vāgyatam || 66 ||
[Analyze grammar]

anvārabdhena hotavyamācāryeṇa vijānatā |
agnau sampātavidhinā tattvānāṃ tu śataṃ śatam || 67 ||
[Analyze grammar]

dattvā pūrṇāhutiṃ sarvaṃ kumbheśāya nivedayet |
karaṇīṃ kartarīṃ cātha rajāṃsi ghaṭikāṃ tathā || 68 ||
[Analyze grammar]

yaccānyadupayogi syāt sarvaṃ tad vāyugocare |
sāṅgena mūlamantreṇa parāmṛśyādhivāsayet || 69 ||
[Analyze grammar]

tataḥ śayīta taiḥ śiṣyaiḥ kuśānāstīrya taṃ smaran |
duḥsvapnādiṣu śāntiḥ syānnānyathā siddhiraihikī || 70 ||
[Analyze grammar]

prātaḥ snātvā visṛjyeśaṃ maṇḍale punararcayet |
pravālamuktābhāraṇahemapuṣpairmanoharaiḥ || 71 ||
[Analyze grammar]

nivedyairvividhaiścāgniṃ santarpyāhūya tān kramāt |
pūrvavat kṛtadevārcānagre padmāsanasthitān || 72 ||
[Analyze grammar]

samprokṣya sakalīkṛtya viṣṇuhastena ke spṛśet |
prakṛtyādipṛthivyantāṃ sṛṣṭiṃ dhyātvā'khilāṃ kramāt || 73 ||
[Analyze grammar]

tanmātrabhūtāṃ taddehe jīvena samatāṃ gatām |
tāreṇātmani saṃyojya dhyātvā samarasīkṛtam || 74 ||
[Analyze grammar]

jīvaṃ taddehakālāgniśaktiyonisamarpaṇāt |
garbhaṃ janmādhikāraṃ ca bhogaṃ nāśaṃ ca pañcabhiḥ || 75 ||
[Analyze grammar]

aṣṭāṣṭāhutirbhirhutvā narake ca tathā punaḥ |
pātāle bhuvi śaṃśodhya sthāvaratvādijanmabhiḥ || 76 ||
[Analyze grammar]

vilomaṃ śūdraviṭkṣatrabrāhmaṇatveṣu yojayet |
kriyāḥ ṣoḍaśa mūlena pākayajñādibhiḥ kramāt || 77 ||
[Analyze grammar]

śodhayitvā'śvamedhāntaiḥ kalpayedantyamāśramam |
kṛtvā'ntyeṣṭiṃ piśācādiyonyaṣṭakavibhāgataḥ || 78 ||
[Analyze grammar]

trisurāntaṃ kramānnītvā nāśayet karmabandhanam |
tataḥ samprokṣya taddehamāhutīnāṃ śatena tam || 79 ||
[Analyze grammar]

sṛṣṭīśvaramudāsīnaṃ pūrṇāhutyā ca kalpayet |
mūlajaptena śuklena rajasā hṛdi tāḍayet || 80 ||
[Analyze grammar]

viyuṅkṣvahuṃphaḍantena nāmnā tattvākṣarādinā |
viśleṣyāyāhihāmantabījādyāmantritena ca || 81 ||
[Analyze grammar]

ādāya samatāṃ nītvā yuṅkṣvahuṃphaḍiti kramāt |
prakṛtyākṛtya tenaiva saṃhārāntena homayet || 82 ||
[Analyze grammar]

vahnāvakhilatattvānāmālaye'vyākṛte harau |
līyamānaṃ kramāt sarvaṃ tattvādhvānaṃ smared budhaḥ || 83 ||
[Analyze grammar]

śuddhaṃ pareṇa tattvena pūrṇāhutyā ca sandhayet |
evaṃ tattvāni saṃśodhya prakṛtiṃ paramātmani || 84 ||
[Analyze grammar]

vilāpya jñānayogena dadyāt pūrṇāhutiṃ budhaḥ |
nirvāme prakṛtiṃ dagdhvā sandadhyāt pūrṇayā pare || 85 ||
[Analyze grammar]

adhikāre samādadhyānnaraṃ prākṛtamīśvare |
iṣṭvā devamaśaktau tu sarvopakaraṇānvitam || 86 ||
[Analyze grammar]

sadyo'dhivāsya dvādaśyāṃ dīkṣayet sthaṇḍile'pi vā |
aṣṭāṣṭāhutibhiḥ pūrvaṃ kramāt tattvāni śodhayet || 87 ||
[Analyze grammar]

manaso vāsanā yeyaṃ sā mukteḥ paripanthinī |
tacchuddhyā śudhyati kṣetrī duṣṭayā dūṣyateca saḥ || 88 ||
[Analyze grammar]

manaso vāsanocchedaḥ karmabandhavimocanāt |
nirbījakaraṇaṃ tasya śodhanaṃ samudāhṛtam || 89 ||
[Analyze grammar]

guruṇā yojito nityaṃ yogī yogaṃ samabhyaset |
na sidhyati vinā tena yogo nāstyatra saṃśayaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 10

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: