Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha navamaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepānmaṇḍalaṃ sārvakāmikam |
yad jñātvā munayaḥ samyak parāṃ siddhimito gatāḥ || 1 ||
[Analyze grammar]

yāgabhūmiṃ parīkṣyādau sarvadoṣavivarjitām |
śalyairvimocitāṃ yatnāt samāṃ pūrvottaraplavām || 2 ||
[Analyze grammar]

śodhayitvā yathānyāyaṃ maṇḍapaṃ tatra kārayet |
caturaśraṃ caturdvāramekadvāramathāpi vā || 3 ||
[Analyze grammar]

toraṇadhvajasaṃyuktaṃ vitānādivibhūṣitam |
samaṅgalāṅkurādarśalājakumbhāṣṭamaṅgalam || 4 ||
[Analyze grammar]

agnyāyatanasaṃyuktamādarśasamavedikam |
saṃskṛtya mārjanālepagavyagandhākṣatādibhiḥ || 5 ||
[Analyze grammar]

sūtrapātaṃ tataḥ kuryāt digvibhāgānurūpataḥ |
prākpaścimāyate sūtre madhyaṅkobhayapāśvagau || 6 ||
[Analyze grammar]

kṛtvā'ṅkau lāñchayet tābhyāṃ matsyau dakṣiṇasaumyayoḥ |
tayośca sūtramāsphālya lāñchayed dikṣi mānataḥ || 7 ||
[Analyze grammar]

dvābhyāṃ dvābhyāmathāṅkābhyāṃ lāñchayet koṇamatsyakān |
bāhusūtrāṇi cāsphālya caturaśraṃ prasādhayet || 8 ||
[Analyze grammar]

samaṃ ṣoḍaśadhā bhaṅktvā sūtrāṇyāsphālya bhadrakam |
ālikhenmaṇḍalaṃ tatra caturaśraṃ suśobhanam || 9 ||
[Analyze grammar]

pañcavarṇaiścaturdvāraṃ sitābjaṃ tat sapīṭhakam |
caturbhirnavakaiḥ padmaṃ pīṭhaṃ paṅkyaikayā bahiḥ || 10 ||
[Analyze grammar]

dvābhyāṃ vīthīṃ tathā dvārāṇyabjasthānaṃ tu vartayet |
tadardhe dvādaśāṃśone caturdhāvartiteṃ'śakaiḥ || 11 ||
[Analyze grammar]

pṛthivyādīni tattvāni karṇikādiṣu kalpayet |
karṇikāṃ kesarān sandhīn dalānyagrāṇi ca kramāt || 12 ||
[Analyze grammar]

koṇasūtraṃ samāsphālya kuryādaṣṭadalaṃ yathā |
kṣipteṣu sandhisūtreṣu dalasandhyantareṇa tu || 13 ||
[Analyze grammar]

dalānyagrāṇi mānena pārśvasthena ca vartayet |
pīṭhe tribhiścaturbhiśca pādagātrāṇi kalpayet || 14 ||
[Analyze grammar]

dve'ntarbahiśca catvāri dvāre dvāre tu mārjayet |
trīṇyekaṃ caiva śobhārthamupaśobhārthamanyathā || 15 ||
[Analyze grammar]

ṣaḍbhiḥ koṇaṃ latāpatravitānairvīthirujjvalā |
ekahastaṃ dvihastaṃ ca caturhastaṃ ca bhadrakam || 16 ||
[Analyze grammar]

tato'dhikaṃ tu cakrābjamaṣṭahastāntamiṣyate |
dvādaśāratnikā vedirdaśāṣṭāratnireva vā || 17 ||
[Analyze grammar]

tasyā dvādaśabhāgena madhyato'kṣaṃ prakalpayet |
nābhiṃ ca tāvatīṃ kṣetramarāṇāṃ dviguṇaṃ bahiḥ || 18 ||
[Analyze grammar]

nābhivannemivīthyośca kramāt kṣetrāṇi kalpayet |
akṣabhimiṃ tridhā kṛtvā karṇikādi yathākramam || 19 ||
[Analyze grammar]

vartayennābhisaṃsthāni dalānyagrāṇi kalpayet |
trinābhi dvādaśāraṃ taccakrābjaṃ śubhavīthikam || 20 ||
[Analyze grammar]

kalpayed vidiśo'rasthā diśo'rāntaragocarāḥ |
tulyamevobhayormānaṃ sarvatra parikalpayet || 21 ||
[Analyze grammar]

araṃ dvādaśadhā kṛtvā sūtrāṇyūrdhvagatāni ca |
mūlāgrayorarāḥ sthūlā vṛttarūpāśca madhyataḥ || 22 ||
[Analyze grammar]

pipīlikodarāḥ kāryā viparītā yavodarāḥ |
nemikṣetraṃ dvidhā kṛtvā prathayaścādharottarāḥ || 23 ||
[Analyze grammar]

catirviṃśatidhā kāryaste cārāgrānyasandhayaḥ |
bahirāvaraṇaṃ cātra nemimānena kalpayet || 24 ||
[Analyze grammar]

tatra sthānāni kalpyāni dikpālānāṃ yathākramam |
caturaśrāṇi sarvāṇi tālamātrāṇi kalpayet || 25 ||
[Analyze grammar]

bahirdvārādi kartavyaṃ caturaśraṃ yathoditam |
evaṃ maṇḍalāmālikhya rajobhiḥ pūrayet kramāt || 26 ||
[Analyze grammar]

sitaraktāsitāpītaśyāmairevātra pañcabhiḥ |
sarvatra karṇikā pītā sitānyabjadalāni ca || 27 ||
[Analyze grammar]

pṛthulāruṇamadhyāni pītānyeva yathākramam |
kesarāṇyacchabindvagrāṇyujjvalāni prakalpayet || 28 ||
[Analyze grammar]

dalāntarāṇi śyāmāni vyomabāhyo'śrayo'ruṇāḥ |
sitā dharmādayaḥ śyāmāstathā'dharmādayaḥ smṛtāḥ || 29 ||
[Analyze grammar]

dvārāṇi tu sitānyeva caturdikṣu prakalpayet |
uttarādīni sarvāṇi viprādīnāṃ yathākramam || 30 ||
[Analyze grammar]

śobhā raktopaśobhā tu pītā nīlaṃ ca koṇakam |
bhadrake'nyadyathāśobhaṃ sarvavarṇaistu kalpayet || 31 ||
[Analyze grammar]

cakrābje'pi tathā padmaṃ tridhā nābhimathālikhet |
sitaraktāsitaiḥ pītāḥ sarve'rāḥ sitasandhayaḥ || 32 ||
[Analyze grammar]

prathayaḥ śuklakṛṣṇāḥ syurvyatyayāt pītasandhayaḥ |
nānāvarṇāni kāryāṇi dikpānāṃ svastikāni tu || 33 ||
[Analyze grammar]

pītācchapāṭalaśyāmakṛṣṇarekhāstu tadbahiḥ |
sitaraktāsitāstisro bhadrake vihitāḥ kramāt || 34 ||
[Analyze grammar]

dvārādi bhadrake yattat cakrābje'pi bahistathā |
kalpanīyaṃ prayatnena dīkṣāyāṃ deśikottamaiḥ || 35 ||
[Analyze grammar]

yena rūpeṇa yallekhyaṃ vidhivaccakramaṇḍalam |
tadvarṇenaiva rajasā tattatpūraṇamatra tu || 36 ||
[Analyze grammar]

ratnairoṣadhibhirlohargandhairbījaiśca dhātubhiḥ |
patraiśca yājñikairvṛkṣai rajāṃsyetāni kalpayet || 37 ||
[Analyze grammar]

muktyai nyāso'pasavyena devatīrthena tu śriyai |
sarvakāmasamṛddhyarthaṃ kartavyo'ṅgulibhistu saḥ || 38 ||
[Analyze grammar]

granthivakrakṛśasthūlanimnonnatavimiśraṇaiḥ |
chidraiśca bahavo doṣā rekhācchedo na sarvathā || 39 ||
[Analyze grammar]

pramādādyatra śiṣyāṇāṃ maṇḍalasya tu lekhane |
granthyādi syādatandrī tu samaye kuśalo guruḥ || 40 ||
[Analyze grammar]

karṇikākesarādīni lalitāni prayojayet |
sakṛdarpaṇamātreṇa na punaḥ parivartanaiḥ || 41 ||
[Analyze grammar]

karṇikāmucchritāṃ kuryāt patrarekhāśca sarvataḥ |
kaniṣṭhāmadhyamāṅguṣṭhamitā rekhāstridhocchritāḥ || 42 ||
[Analyze grammar]

mukhye madhye'dhame'bjādikramādūhyaśca tatkṣayaḥ |
tanmadhyeṣu rajonyāsastattatpādocchrito bhavet || 43 ||
[Analyze grammar]

granthyādiparihāreṇa prayatnād deśikottamaḥ |
sarvatra samarūpāṇi rajāṃsi vikiret kramāt || 44 ||
[Analyze grammar]

kuḍye paṭe ca tactakraṃ likhitaṃ mānayogataḥ |
pūjanīyaṃ gṛhe nityaṃ kṣudrabhūtādiśāntaye || 45 ||
[Analyze grammar]

kāle svayaṃ tu sampaśyenna tat sādhāraṇo janaḥ |
tasyānudhyānamātreṇa sarvameno viśīryate || 46 ||
[Analyze grammar]

tasyāntike na tiṣṭhanti vetālā brahmarākṣasāḥ |
idaṃ cakramupārūḍho viṣṇuḥ sarvajagatprabhuḥ || 47 ||
[Analyze grammar]

pūjyo bhaktaiḥ prayatnena sadā sarvārthasiddhaye |
asambhave dvihastādimānenāpyarcanādiṣu || 48 ||
[Analyze grammar]

cakrābjaṃ vartayedvidvānalpaṃ nānalpasambhave |
asambhave'pi sthānāni nemyantāni na hāpayet || 49 ||
[Analyze grammar]

bahirāvaraṇaṃ tvalpe kalpanīyaṃ yathepsitam |
varṇāḥ sitāruṇāḥ pītāḥ pṛṣṇāḥ śāntyādidevatāḥ || 50 ||
[Analyze grammar]

yojyā yugeṣu vedeṣu varṇeṣu ca yathākramam |
yugāntarānulomāṅkarūpaṃ śyāmaṃ tu pañcamam || 51 ||
[Analyze grammar]

pañcavarṇamayaṃ viśvaṃ tanmātrā mūrtibhedataḥ |
viṣayendriyabhedācca pañcadhedamavasthitam || 52 ||
[Analyze grammar]

nādarūpeṇa vijñeyaṃ vyāptamādyakṣareṇa tu |
varṇādikalpanātītaṃ tadviṣṇoḥ paramaṃ padam || 53 ||
[Analyze grammar]

vyāpinī tu parā śaktirarūpā sarvatomukhī |
avimuktastayā devo draṣṭavyaḥ sādhakaiḥ sadā || 54 ||
[Analyze grammar]

avarmā sā samākhyātā sarvavarṇā ca sādhakaiḥ |
tadbījaṃ sā parā māyā prakṛtiḥ sā guṇātmikā || 55 ||
[Analyze grammar]

ekaiva sā parā sūkṣmā guṇabhedāt tridhā bhavet |
tadbhedāddevabhedo'pi brahmopendraharātmakaḥ || 56 ||
[Analyze grammar]

pañcadhā sā bhavet paścād yathā pūrvaṃ mayoditam |
tadbhedānuvidhāyitvaṃ devasya śrutidarśanāt || 57 ||
[Analyze grammar]

kalpitaṃ munibhirbhedāstvasaṃkhyeyā guṇodbhavāḥ |
puruṣaṃ maṇḍalaṃ vidyāt padmaṃ hṛdayamasya tu || 58 ||
[Analyze grammar]

bāhvantaragataṃ madhyaṃ nābhimūle'bjanālakam |
pade dve paścimadvāre jñātavye dakṣiṇottare || 59 ||
[Analyze grammar]

padmanālaṃ navacchidraṃ vimalādikalāśrayam |
tasya mūlaṃ bhavet sūkṣmo bījarūpo janārdanaḥ || 60 ||
[Analyze grammar]

ādhārabhūtaṃ sarvasya mahimni sve vyavasthitam |
padmamūlaṃ vijānīyādyato'kārādayo'bhavan || 61 ||
[Analyze grammar]

marutaḥ kaṇṭakā nālaṃ granthirguṇamayo mahān |
buddhibhedā dalānyaṣṭau dharmādharmādayastataḥ || 62 ||
[Analyze grammar]

nālānte'haṃkṛto'nantastanmātrendriyabhūtabhṛt |
padmo'vyaktamakārādibhedo'rkendvagnimaṇḍalam || 63 ||
[Analyze grammar]

buddhigarvamanomātrā dakṣiṇādidalāṣṭakam |
ityanye vimalādyaṣṭaśaktijaṃ cāpare viduḥ || 64 ||
[Analyze grammar]

aṇḍamadhyagataṃ padmaṃ piśvasyāyatanaṃ mahat |
māyāṇḍādhaḥkapālasthā vidyā cordhvaṃ vyavasthitā || 65 ||
[Analyze grammar]

purītataṃ hṛdabjasya kalpayet prativāraṇam |
tadbāhyataḥ purākāro vairājo deva ucyate || 66 ||
[Analyze grammar]

pītācchāruṇakṛṣṇeṣu śyāme ca kṣmādayaḥ sthitāḥ |
vasavo'bjadalāgrasthā rudrādityāśca kesarāḥ || 67 ||
[Analyze grammar]

maruto dalasandhisthā reṇavo grahatārakāḥ |
dalāntarāgrarekhāsu saritaḥ sāgarāstathā || 68 ||
[Analyze grammar]

merustu karṇikāntastho bījeṣu munayaḥ sthitāḥ |
sūryendvagnigato viṣṇustānatītya sthitastviṣā || 69 ||
[Analyze grammar]

tastvarūpaṃ paraṃ nityaṃ yaḥ paśyati sa paśyati |
ātmānamantarātmānaṃ paramātmānamityapi || 70 ||
[Analyze grammar]

tasya turyaṃ paraṃ rūpaṃ yaḥ paśyati sa eva saḥ |
yakṣādyāḥ kaṇṭakā nāle romāṇyapsarasaḥ smṛtāḥ || 71 ||
[Analyze grammar]

sūtraṃ prajāpatiḥ patramūle prāṇādivāyavaḥ |
cakramaṇḍalamadhyastha ātmā sarveśvaro hariḥ || 72 ||
[Analyze grammar]

niṣkalastu samākhyātaḥ parame vyomni saṃsthitaḥ |
evaṃ yo vetti devaṃ taṃ maṇḍalāntargataṃ tathā || 73 ||
[Analyze grammar]

sa hitvā vaiṣṇavīṃ māyāmāpnuyāt paramaṃ padam |
avidhāne'pi yo devaṃ maṇḍalāntaḥ sthitaṃ yajet || 74 ||
[Analyze grammar]

paśyed vā tena deveśaḥ sākṣād dṛṣṭo bhaved dhruvam |
maṇḍale'tra bhavennityaṃ sānnidhyaṃ sarvarūpiṇaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 9

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: