Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha saptamaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepānmudrāṇāṃ lakṣaṇaṃ param |
nyāsādiṣu prayujyante yatā mudrāḥ sugopitāḥ || 1 ||
[Analyze grammar]

añjaliḥ prathamā mudrā kṣipraṃ devaprasādanī |
vandanī hṛdayāsaktā kiñcid dakṣiṇato natā || 2 ||
[Analyze grammar]

ūrdhvāṅguṣṭho vāmamuṣṭirdakṣiṇo'ṅguṣṭhabandhanaḥ |
vāmasya tasya cāṅguṣṭho bhavatyūrdhvamukhaḥ sthitaḥ || 3 ||
[Analyze grammar]

tisraḥ sādhāraṇā mudrā mūrtīnāmiha kirtitāḥ |
padmāsanagato mūrdhni kuryādañjalibandhanam || 4 ||
[Analyze grammar]

mudrā brahmāñjalirnāma devasānnidhyakāriṇī |
anayā baddhayā caiva nityaṃ tuṣyanti devatāḥ || 5 ||
[Analyze grammar]

tasmāt tu sarvadevānāṃ mudrāmenāṃ pradarśayet |
sammukhau prasṛtau kṛtvā kiñcidākuñcitāṅgulī || 6 ||
[Analyze grammar]

aṅguṣṭhābhyāṃ likhedantarmuṃdraiṣā'vāhinī smṛtā |
kṛtvā natāṅgulī hastāvūrdhvaṅguṣṭhau tu cālayet || 7 ||
[Analyze grammar]

sānnidyamudrikā jñeyā nyastavat sthāpanī bhavet |
ubhāvantargatāṅguṣṭhai muṣṭī kuryānnirodhinī || 8 ||
[Analyze grammar]

saṃhatau tu karau kṛtvā madhye'ṅguṣṭhau nipīḍayet |
prasārya cāṅgulīḥ sarvā mudreyaṃ parameṣṭhinaḥ || 9 ||
[Analyze grammar]

ekaikasya kramādanyā aṅgalīśca niyojayet |
puruṣādikrameṇaiva sarvamudrāḥ prakalpayet || 10 ||
[Analyze grammar]

saptajanmakṛtaṃ pāpaṃ yacca pātakapañcakam |
mudrāpañcakavijñānānnaśyatyeva na saṃśayaḥ || 11 ||
[Analyze grammar]

vāmahastena muṣṭiṃ tu kṛtvā'ṅguṣṭhaṃ samucchritam |
hṛdi saṃyojayedetāṃ gṛhītvetaramuṣṭinā || 12 ||
[Analyze grammar]

yonimudrā tviyaṃ proktā vaiṣṇavī bhuktimuktidā |
darśayed devadevasya baddhvā padmāsanaṃ puraḥ || 13 ||
[Analyze grammar]

dṛṣṭvaivaṃ darśitāṃ sadyaḥ praṇāmaṃ yānti devatāḥ |
yakṣavidyādharādyāśca bhramanti bhayamohitāḥ || 14 ||
[Analyze grammar]

vāmahastamathottānaṃ kṛtvottānaṃ ca dakṣiṇam |
saṃśliṣya bhrāmayet paścād grathitvā cāṅgulīḥ kramāt || 15 ||
[Analyze grammar]

koṭimudrā tviyaṃ proktā devadevasya ca priyā |
anāmāmadhyayormadhye niveśyāṅguṣṭhamāyatam || 16 ||
[Analyze grammar]

dakṣiṇasya tu hastasya mudreyaṃ hṛdaye smṛtā |
nirvartya muṣṭimāhanyādaṅguṣṭhāgreṇa tarjanīm || 17 ||
[Analyze grammar]

sthāpayet tu lalāṭānte mudreyaṃ śirasi smṛtā |
vartayitvā dṛḍhāṃ muṣṭiṃ kuryādaṅguṣṭhamūrdhvagam || 18 ||
[Analyze grammar]

sthāpayet tāṃ śikhādeśe śikhāmudrā prakīrtitā |
sampraveśyāntaraṅguṣṭhau veṣṭayitvā samantataḥ || 19 ||
[Analyze grammar]

saṃharet tatpradeśinyau mudreyaṃ kavace smṛtā |
agrahastaṃ parāvṛtya baddhvā nārācamuṣṭivat || 20 ||
[Analyze grammar]

visṛjet tiryagāyamya mudrāstrasyeyamīritā |
bhrūmadhye sthāpayed baddhvā śikhāmudrāmadhomukhīm || 21 ||
[Analyze grammar]

netramudreyamākhyātā ṣaḍetāstvaṅgamudrikāḥ |
ātmarakṣaṇametābhiḥ kartavyaṃ sādhakaiḥ sadā || 22 ||
[Analyze grammar]

kṛtvā'ṅguṣṭhau samāvūrdhvaṃ badhvā hastau parasparam |
yogasampuṭamudreyaṃ dhyāne sarvatra yujyate || 23 ||
[Analyze grammar]

tathaivācchidravat kṛtvā kuryānmūrdhanyadhomukhīm |
abhiṣeke prayoktavyā mudreyaṃ pāvanī parā || 24 ||
[Analyze grammar]

maṇibandhasamau hastāvūrdhvaṃ śākhāḥ prasāritāḥ |
antaḥ praveśitāṅguṣṭhau padmamudrāsane smṛtā || 25 ||
[Analyze grammar]

maṇibandhasamau hastau tiryak sambhrāmya cakravat |
paryāyeṇa prayoktavyā cakramudrā mahodayā || 26 ||
[Analyze grammar]

muṣṭiṃ kṛtvā tu hastābhyāmaṅguṣṭhau vinatāvubhau |
yuktvā sambhrāmya nirmuktau gadākhyā vighnanāśinī || 27 ||
[Analyze grammar]

nibadhya dakṣiṇāṅguṣṭhaṃ vāmahastasthamuṣṭigam |
kṛtvā cāṅguṣṭhatarjanyau saṃyukte prasṛte same || 28 ||
[Analyze grammar]

tisrastu dakṣiṇasyānyā badhnīyurmuṣṭimūrdhvataḥ |
śaṅkhamudreyamuddiṣṭā dravyāṇāṃ sthāpane parā || 29 ||
[Analyze grammar]

dhanuṣastu dhanurmuṣṭiḥ śaramuṣṭiḥ śarasya ca |
khaṅgasya kośaviśleṣo mudrā kheṭasya maṇḍalam || 30 ||
[Analyze grammar]

ubhe kaniṣṭhike baddhvā pradeśinyāvubhe tathā |
hastāvubhau parāvṛttāvaṅguṣṭhau sahitāvadhaḥ || 31 ||
[Analyze grammar]

madhyamānāmike yukte cālayet pakṣayugmavat |
baddhā garuḍamudreyaṃ vāhanādau balāvahā || 32 ||
[Analyze grammar]

viralordhvāṅguliṃ hastaṃ kṛtvā'yāmena darśayet |
mudrānantasya vijñeyā śayanādau prayujyate || 33 ||
[Analyze grammar]

kṛtvottānāvubhau hastau sampuṭāgrau prasāritau |
kurvīta prārthanāmudrāṃ sānnidhyādiṣu sarvadā || 34 ||
[Analyze grammar]

śrīvatsakaustubhārthaḥ syāduraḥsparśo dvipārśvagaḥ |
ūrdhvamudrāṃ prayujyādāvuttānīkṛtya tāṃ punaḥ || 35 ||
[Analyze grammar]

muñced vāmakaniṣṭhādikramānmūrticatuṣṭaye |
kiñcidākuñcitāgrāstu yojayitvā'ṅgulīḥ śanaiḥ || 36 ||
[Analyze grammar]

tarjanyau madhyamāpṛṣṭhe yojayitvā vicakṣaṇaḥ |
aṅguṣṭhābhyāṃ likhedantaḥ śaktīnāṃ yonisaṃjñitā || 37 ||
[Analyze grammar]

vāmahastena saṅgṛhya karaṃ tiryakprasāritam |
saṃhataṃ cālayedeṣā dhvajamudrā prakīrtitā || 38 ||
[Analyze grammar]

madhyānāmāntare'ṅguṣṭho nirgato madhyamānatā |
dakṣiṇasya tu muṣṭau syānmudrā vaināyakī smṛtā || 39 ||
[Analyze grammar]

ūrdhvāṅguṣṭho bhavenmuṣṭirliṅgamudrā śive smṛtā |
tarjayed vāmatarjanyā nāsāgrāsannayā jagat || 40 ||
[Analyze grammar]

viṣvaksenasya sā mudrā jīrṇoddhārādiṣu smṛtā |
mānaso rūpasaṅkalpo mudrā mokṣārthināṃ smṛtā || 41 ||
[Analyze grammar]

itareṣāṃ tu hastābhyāṃ prayogaḥ śasyate budhaiḥ |
nānyasandarśane mudrā nānimittaṃ ca bandhayet || 42 ||
[Analyze grammar]

guhyametaddhi tantreṣu tasmād rahasi yojayet |
mudaṃ kurvanti devānāṃ rākṣasān drāvayanti ca || 43 ||
[Analyze grammar]

ityevaṃ sarvamudrāṇāṃ mudrātvaṃ tāntrikā viduḥ |
paṭānte bandhayenmudrā nacāpi kathayed budhaḥ || 44 ||
[Analyze grammar]

kathanājjāyate sraṃsastasmād gopyāḥ sadā budhaiḥ |
ānantyādakhilā mudrā vaktuṃ brahman na śakyate || 45 ||
[Analyze grammar]

devatānāṃ bahutvācca mudroddeśo mayeritaḥ |
praṇāmaprārthanādyāstu mudrāḥ sarvadivaukasām || 46 ||
[Analyze grammar]

acyutasyāpi pūjāyāmajñānāṃ kalpayedimāḥ |
alābhe sarvamudrāṇāmañjalirhidi mūrdhni vā || 47 ||
[Analyze grammar]

sāmānyamudrā vijñeyā sarveṣāṃ ca divaukasām |
mantraśca praṇavo yojyaḥ siddhirevaṃ bhaviṣyati || 48 ||
[Analyze grammar]

pūrvaṃ kṛtvā karanyāsaṃ mudrābandhaḥ śubho bhavet |
anyathā viphalāḥ sarvā bhaviṣyanti na saṃśayaḥ || 49 ||
[Analyze grammar]

vṛthā'nyadarśane vā'pi prayuktā viphalāstathā |
kupyanti devatāścāsya siddhimāśu haranti ca || 50 ||
[Analyze grammar]

guptaṃ mudrāgaṇaṃ yastu yathākālaṃ pradarśayet |
kāmāḥ sarve'sya sidhyanti prīyante cāsya devatāḥ || 51 ||
[Analyze grammar]

sāmānyākhyā viśeṣākhyāstathāṅgākhyāśca kīrtitāḥ |
tathaiva parivārākhyā mudrā hyetāścaturvidhāḥ || 52 ||
[Analyze grammar]

madhyamānāmike vidvānaṅguṣṭhābhyāṃ tu pīḍayet |
kaniṣṭhā tarjanīyojyā śrīvatsasya pradarśayet || 53 ||
[Analyze grammar]

anāmā pṛṣṭhasaṃlagnā dakṣiṇasya kaniṣṭhikā |
kaniṣṭhayā tu saṅgṛhya tarjanyā'nāmikāṃ tathā || 54 ||
[Analyze grammar]

gṛhītvā'nāmikāṃ madhyāmaṅguṣṭhaṃ cochritaṃ kuru |
tasminnaṅguṣṭhake śliṣṭā vāmahastasya tarjanī || 55 ||
[Analyze grammar]

madhyame madhyamāṃ kṛtvā cāṅuṣṭhaṃ maṇibandhane |
kaustubhasya tviyaṃ mudrā darśanīyā ca sādhakaiḥ || 56 ||
[Analyze grammar]

sammukhāvucchritau hastau vyomamadhye vimocayet |
tarjanyaṅguṣṭhakau śliṣya mālāmudrāṃ pradarśayet || 57 ||
[Analyze grammar]

evaṃ caturvidhā mudrā gopyā yatnena sarvadā |
prayojyāśca yathākālaṃ sādhakaiḥ siddhikāṅkṣibhiḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 7

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: