Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

adhyardhayojanaṃ gatvā nadīṃ paścānmukhāśritām |
sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ || 1 ||
[Analyze grammar]

atha tasminmuhūrte tu brahmā lokapitāmahaḥ |
sarvaiḥ parivṛto devairṛṣibhiśca mahātmabhiḥ || 2 ||
[Analyze grammar]

āyayau yatra kākutsthaḥ svargāya samupasthitaḥ |
vimānaśatakoṭībhirdivyābhirabhisaṃvṛtaḥ || 3 ||
[Analyze grammar]

papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat || 4 ||
[Analyze grammar]

tasmiṃstūryaśatākīrṇe gandharvāpsarasaṃkule |
sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame || 5 ||
[Analyze grammar]

tataḥ pitāmaho vāṇīmantarikṣādabhāṣata |
āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto'si rāghava || 6 ||
[Analyze grammar]

bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum |
vaiṣṇavīṃ tāṃ mahātejastadākāśaṃ sanātanam || 7 ||
[Analyze grammar]

tvaṃ hi lokagatirdeva na tvāṃ ke cit prajānate |
ṛte māyāṃ viśālākṣa tava pūrvaparigrahām || 8 ||
[Analyze grammar]

tvamacintyaṃ mahadbhūtamakṣayaṃ sarvasaṃgraham |
yāmicchasi mahātejastāṃ tanuṃ praviśa svayam || 9 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ |
viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ || 10 ||
[Analyze grammar]

tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ |
sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ || 11 ||
[Analyze grammar]

ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ |
suparṇanāgayakṣāśca daityadānavarākṣasāḥ || 12 ||
[Analyze grammar]

sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham |
sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam || 13 ||
[Analyze grammar]

atha viṣṇurmahātejāḥ pitāmahamuvāca ha |
eṣāṃ lokāñjanaughānāṃ dātumarhasi suvrata || 14 ||
[Analyze grammar]

ime hi sarve snehānmāmanuyātā manasvinaḥ |
bhaktā bhājayitavyāśca tyaktātmānaśca matkṛte || 15 ||
[Analyze grammar]

tacchrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ |
lokān sāntānikānnāma yāsyantīme samāgatāḥ || 16 ||
[Analyze grammar]

yacca tiryaggataṃ kiṃ cid rāmamevānucintayat |
prāṇāṃstyakṣyati bhaktyā vai saṃtāne tu nivatsyati |
sarvaireva guṇairyukte brahmalokādanantare || 17 ||
[Analyze grammar]

vānarāśca svakāṃ yonimṛkṣāścaiva tathā yayuḥ || 18 ||
[Analyze grammar]

yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ |
ṛṣibhyo nāgayakṣebhyastāṃstāneva prapedire || 19 ||
[Analyze grammar]

tathoktavati deveśe gopratāramupāgatāḥ |
bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ || 20 ||
[Analyze grammar]

avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat |
mānuṣaṃ dehamutsṛjya vimānaṃ so'dhyarohata || 21 ||
[Analyze grammar]

tiryagyonigatāścāpi saṃprāptāḥ sarayūjalam |
divyā divyena vapuṣā devā dīptā ivābhavan || 22 ||
[Analyze grammar]

gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca |
prāpya tattoyavikledaṃ devalokamupāgaman || 23 ||
[Analyze grammar]

devānāṃ yasya yā yonirvānarā ṛṣkarākṣasāḥ |
tāmeva viviśuḥ sarve dehānnikṣipya cāmbhasi || 24 ||
[Analyze grammar]

tathā svargagataṃ sarvaṃ kṛtvā lokagururdivam |
jagāma tridaśaiḥ sārdhaṃ hṛṣṭairhṛṣṭo mahāmatiḥ || 25 ||
[Analyze grammar]

etāvadeva ākhyānaṃ sottaraṃ brahmapūjitam |
rāmāyaṇamiti khyātaṃ mukhyaṃ vālmīkinā kṛtam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 100

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: