Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

te dūtā rāmavākyena coditā laghuvikramāḥ |
prajagmurmadhurāṃ śīghraṃ cakrurvāsaṃ na cādhvani || 1 ||
[Analyze grammar]

tatastribhiraho rātraiḥ saṃprāpya madhurāmatha |
śatrughnāya yathāvṛttamācakhyuḥ sarvameva tat || 2 ||
[Analyze grammar]

lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca |
putrayorabhiṣekaṃ ca paurānugamanaṃ tathā || 3 ||
[Analyze grammar]

kuśasya nagarī ramyā vindhyaparvatarodhasi |
kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā || 4 ||
[Analyze grammar]

śrāvitā ca purī ramyā śrāvatīti lavasya ca |
ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam || 5 ||
[Analyze grammar]

evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane |
viremuste tato dūtāstvara rājanniti bruvan || 6 ||
[Analyze grammar]

śrutvā taṃ ghorasaṃkāśaṃ kulakṣayamupasthitam |
prakṛtīstu samānīya kāñcanaṃ ca purohitam || 7 ||
[Analyze grammar]

teṣāṃ sarvaṃ yathāvṛttamākhyāya raghunandanaḥ |
ātmanaśca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha || 8 ||
[Analyze grammar]

tataḥ putradvayaṃ vīraḥ so'bhyaṣiñcannarādhipaḥ |
subāhurmadhurāṃ lebhe śatrughātī ca vaidiśam || 9 ||
[Analyze grammar]

dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayordvayoḥ |
dhanadhānyasamāyuktau sthāpayāmāsa pārthivau || 10 ||
[Analyze grammar]

tato visṛjya rājānaṃ vaidiśe śatrughātinam |
jagāma tvarito'yodhyāṃ rathenaikena rāghavaḥ || 11 ||
[Analyze grammar]

sa dadarśa mahātmānaṃ jvalantamiva pāvakam |
kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdhamakṣayaiḥ || 12 ||
[Analyze grammar]

so'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ |
uvāca vākyaṃ dharmajño dharmamevānucintayan || 13 ||
[Analyze grammar]

kṛtvābhiṣekaṃ sutayoryuktaṃ rāghavayordhanaiḥ |
tavānugamane rājan viddhi māṃ kṛtaniścayam || 14 ||
[Analyze grammar]

na cānyadatra vaktavyaṃ dustaraṃ tava śāsanam |
tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ || 15 ||
[Analyze grammar]

tasya tāṃ buddhimaklībāṃ vijñāya raghunandanaḥ |
bāḍhamityeva śatrughnaṃ rāmo vacanamabravīt || 16 ||
[Analyze grammar]

tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ |
ṛkṣarākṣasasaṃghāśca samāpeturanekaśaḥ || 17 ||
[Analyze grammar]

devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā |
rāma kṣayaṃ viditvā te sarva eva samāgatāḥ || 18 ||
[Analyze grammar]

te rāmamabhivādyāhuḥ sarva eva samāgatāḥ |
tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ || 19 ||
[Analyze grammar]

yadi rāma vināsmābhirgacchestvaṃ puruṣarṣabha |
yamadaṇḍamivodyamya tvayā sma vinipātitāḥ || 20 ||
[Analyze grammar]

evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām |
vibhīṣaṇamathovāca madhuraṃ ślakṣṇayā girā || 21 ||
[Analyze grammar]

yāvat prajā dhariṣyanti tāvattvaṃ vai vibhīṣaṇa |
rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi || 22 ||
[Analyze grammar]

prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktumarhasi || 23 ||
[Analyze grammar]

tamevamuktvā kākutstho hanūmantamathābravīt |
jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya || 24 ||
[Analyze grammar]

matkathāḥ pracariṣyanti yāval loke harīśvara |
tāvattvaṃ dhārayanprāṇānpratijñāmanupālaya || 25 ||
[Analyze grammar]

tathaivamuktvā kākutsthaḥ sarvāṃstānṛkṣavānarān |
mayā sārdhaṃ prayāteti tadā tān rāghavo'bravīt || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 98

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: