Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

avāṅmukhamatho dīnaṃ dṛṣṭvā somamivāplutam |
rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuramabravīt || 1 ||
[Analyze grammar]

na saṃtāpaṃ mahābāho madarthaṃ kartumarhasi |
pūrvanirmāṇabaddhā hi kālasya gatirīdṛśī || 2 ||
[Analyze grammar]

jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya |
hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ || 3 ||
[Analyze grammar]

yadi prītirmahārāja yadyanugrāhyatā mayi |
jahi māṃ nirviśaṅkastvaṃ dharmaṃ vardhaya rāghava || 4 ||
[Analyze grammar]

lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ |
mantriṇaḥ samupānīya tathaiva ca purodhasaṃ || 5 ||
[Analyze grammar]

abravīcca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ |
durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca || 6 ||
[Analyze grammar]

tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata |
vasiṣṭhastu mahātejā vākyametaduvāca ha || 7 ||
[Analyze grammar]

dṛṣṭametanmahābāho kṣayaṃ te lomaharṣaṇam |
lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ || 8 ||
[Analyze grammar]

tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ |
vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet || 9 ||
[Analyze grammar]

tato dharme vinaṣṭe tu trailokye sacarācaram |
sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ || 10 ||
[Analyze grammar]

sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam |
lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha || 11 ||
[Analyze grammar]

teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam |
śrutvā pariṣado madhye rāmo lakṣmaṇamabravīt || 12 ||
[Analyze grammar]

visarjaye tvāṃ saumitre mā bhūddharmaviparyayaḥ |
tyāgo vadho vā vihitaḥ sādhūnāmubhayaṃ samam || 13 ||
[Analyze grammar]

rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ |
lakṣmaṇastvaritaḥ prāyāt svagṛhaṃ na viveśa ha || 14 ||
[Analyze grammar]

sa gatvā sarayūtīramupaspṛśya kṛtāñjaliḥ |
nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha || 15 ||
[Analyze grammar]

anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ |
devāḥ sarṣigaṇāḥ sarve puṣpairavakiraṃstadā || 16 ||
[Analyze grammar]

adṛśyaṃ sarvamanujaiḥ saśarīraṃ mahābalam |
pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha || 17 ||
[Analyze grammar]

tato viṣṇoścaturbhāgamāgataṃ surasattamāḥ |
hṛṣṭāḥ pramuditāḥ sarve'pūjayanṛṣibhiḥ saha || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 96

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: