Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā tayoḥ kathayatordurvāsā bhagavānṛṣiḥ |
rāmasya darśanākāṅkṣī rājadvāramupāgamat || 1 ||
[Analyze grammar]

so'bhigamya ca saumitrimuvāca ṛṣisattamaḥ |
rāmaṃ darśaya me śīghraṃ purā me'rtho'tivartate || 2 ||
[Analyze grammar]

munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā |
abhivādya mahātmānaṃ vākyametaduvāca ha || 3 ||
[Analyze grammar]

kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham |
vyagro hi rāghavo brahmanmuhūrtaṃ vā pratīkṣatām || 4 ||
[Analyze grammar]

tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ |
uvāca lakṣmaṇaṃ vākyaṃ nirdahanniva cakṣuṣā || 5 ||
[Analyze grammar]

asmin kṣaṇe māṃ saumitre rāmāya prativedaya |
viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā || 6 ||
[Analyze grammar]

bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ |
na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi || 7 ||
[Analyze grammar]

tacchrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ |
cintayāmāsa manasā tasya vākyasya niścayam || 8 ||
[Analyze grammar]

ekasya maraṇaṃ me'stu mā bhūt sarvavināśanam |
iti buddhyā viniścitya rāghavāya nyavedayat || 9 ||
[Analyze grammar]

lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca |
niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha || 10 ||
[Analyze grammar]

so'bhivādya mahātmānaṃ jvalantamiva tejasā |
kiṃ kāryamiti kākutsthaḥ kṛtāñjalirabhāṣata || 11 ||
[Analyze grammar]

tadvākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ |
pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala || 12 ||
[Analyze grammar]

adya varṣasahasrasya samāptirmama rāghava |
so'haṃ bhojanamicchāmi yathāsiddhaṃ tavānagha || 13 ||
[Analyze grammar]

tacchrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ |
bhojanaṃ munimukhyāya yathāsiddhamupāharat || 14 ||
[Analyze grammar]

sa tu bhuktvā muniśreṣṭhastadannamamṛtopamam |
sādhu rāmeti saṃbhāṣya svamāśramamupāgamat || 15 ||
[Analyze grammar]

tasmin gate mahātejā rāghavaḥ prītamānasaḥ |
saṃsmṛtya kālavākyāni tato duḥkhamupeyivān || 16 ||
[Analyze grammar]

duḥkhena ca susaṃtaptaḥ smṛtvā tadghoradarśanam |
avānmukho dīnamanā vyāhartuṃ na śaśāka ha || 17 ||
[Analyze grammar]

tato buddhyā viniścitya kālavākyāni rāghavaḥ |
naitadastīti coktvā sa tūṣṇīmāsīnmahāyaśāḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 95

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: