Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śṛṇu rāma mahābāho yadarthamahamāhataḥ |
pitāmahena devena preṣito'smi mahābala || 1 ||
[Analyze grammar]

tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya |
māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ || 2 ||
[Analyze grammar]

pitāmahaśca bhagavānāha lokapatiḥ prabhuḥ |
samayaste mahābāho svarlokānparirakṣitum || 3 ||
[Analyze grammar]

saṃkṣipya ca purā lokānmāyayā svayameva hi |
mahārṇave śayāno'psu māṃ tvaṃ pūrvamajījanaḥ || 4 ||
[Analyze grammar]

bhogavantaṃ tato nāgamanantamudake śayam |
māyayā janayitvā tvaṃ dvau ca sattvau mahābalau || 5 ||
[Analyze grammar]

madhuṃ ca kaiṭabhaṃ caiva yayorasthicayairvṛtā |
iyaṃ parvatasaṃbādhā medinī cābhavanmahī || 6 ||
[Analyze grammar]

padme divyārkasaṃkāśe nābhyāmutpādya māmapi |
prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam || 7 ||
[Analyze grammar]

so'haṃ saṃnyastabhāro hi tvāmupāse jagatpatim |
rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān || 8 ||
[Analyze grammar]

tatastvamapi durdharṣastasmādbhāvāt sanātanāt |
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvamupajagmivān || 9 ||
[Analyze grammar]

adityāṃ vīryavānputro bhrātṝṇāṃ harṣavardhanaḥ |
samutpanneṣu kṛtyeṣu lokasāhyāya kalpase || 10 ||
[Analyze grammar]

sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara |
rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano'dadhāḥ || 11 ||
[Analyze grammar]

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
kṛtvā vāsasya niyatiṃ svayamevātmanaḥ purā || 12 ||
[Analyze grammar]

sa tvaṃ manomayaḥ putraḥ pūrṇāyurmānuṣeṣviha |
kālo naravaraśreṣṭha samīpamupavartitum || 13 ||
[Analyze grammar]

yadi bhūyo mahārāja prajā icchasyupāsitum |
vasa vā vīra bhadraṃ te evamāha pitāmahaḥ || 14 ||
[Analyze grammar]

atha vā vijigīṣā te suralokāya rāghava |
sanāthā viṣṇunā devā bhavantu vigatajvarāḥ || 15 ||
[Analyze grammar]

śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam |
rāghavaḥ prahasan vākyaṃ sarvasaṃhāramabravīt || 16 ||
[Analyze grammar]

śrutaṃ me devadevasya vākyaṃ paramamadbhutam |
prītirhi mahatī jātā tavāgamanasaṃbhavā || 17 ||
[Analyze grammar]

bhadraṃ te'stu gamiṣyāmi yata evāhamāgataḥ |
hṛdgato hyasi saṃprāpto na me'styatra vicāraṇā || 18 ||
[Analyze grammar]

mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām |
sthātavyaṃ sarvasaṃhāre yathā hyāha pitāmahaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 94

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: