Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kasya cittvatha kālasya rāme dharmapathe sthite |
kālastāpasarūpeṇa rājadvāramupāgamat || 1 ||
[Analyze grammar]

so'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam |
māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt || 2 ||
[Analyze grammar]

dūto hyatibalasyāhaṃ maharṣeramitaujasaḥ |
rāmaṃ didṛkṣurāyātaḥ kāryeṇa hi mahābala || 3 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā saumitristvarayānvitaḥ |
nyavedayata rāmāya tāpasasya vivakṣitam || 4 ||
[Analyze grammar]

jayasva rājandharmeṇa ubhau lokau mahādyute |
dūtastvāṃ draṣṭumāyātastapasvī bhāskaraprabhaḥ || 5 ||
[Analyze grammar]

tadvākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha |
praveśyatāṃ munistāta mahaujāstasya vākyadhṛk || 6 ||
[Analyze grammar]

saumitristu tathetyuktvā prāveśayata taṃ munim |
jvalantamiva tejobhiḥ pradahantamivāṃśubhiḥ || 7 ||
[Analyze grammar]

so'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā |
ṛṣirmadhurayā vācā vardhasvetyāha rāghavam || 8 ||
[Analyze grammar]

tasmai rāmo mahātejāḥ pūjāmarghya purogamām |
dadau kuśalamavyagraṃ praṣṭuṃ caivopacakrame || 9 ||
[Analyze grammar]

pṛṣṭhaśca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ |
āsane kāñcane divye niṣasāda mahāyaśāḥ || 10 ||
[Analyze grammar]

tamuvāca tato rāmaḥ svāgataṃ te mahāmune |
prāpayasva ca vākyāni yato dūtastvamāgataḥ || 11 ||
[Analyze grammar]

codito rājasiṃhena munirvākyamudīrayat |
dvandvametat pravaktavyaṃ na ca cakṣurhataṃ vacaḥ || 12 ||
[Analyze grammar]

yaḥ śṛṇoti nirīkṣedvā sa vadhyastava rāghava |
bhavedvai munimukhyasya vacanaṃ yadyavekṣase || 13 ||
[Analyze grammar]

tatheti ca pratijñāya rāmo lakṣmaṇamabravīt |
dvāri tiṣṭha mahābāho pratihāraṃ visarjaya || 14 ||
[Analyze grammar]

sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām |
ṛṣermama ca saumitre paśyedvā śṛṇuyā ca yaḥ || 15 ||
[Analyze grammar]

tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe |
tamuvāca muniṃ vākyaṃ kathayasveti rāghavaḥ || 16 ||
[Analyze grammar]

yatte manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ |
kathayasva viśaṅkastvaṃ mamāpi hṛdi vartate || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 93

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: