Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tacchrutvā harṣamāpede rāghavo bhrātṛbhiḥ saha |
vākyaṃ cādbhutasaṃkāśaṃ bhrātṝnprovāca rāghavaḥ || 1 ||
[Analyze grammar]

imau kumārau saumitre tava dharmaviśāradau |
aṅgadaścandraketuśca rājyārhau dṛḍhadhanvinau || 2 ||
[Analyze grammar]

imau rājye'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām |
ramaṇīyo hyasaṃbādho rametāṃ yatra dhanvinau || 3 ||
[Analyze grammar]

na rājñāṃ yatra pīdā syānnāśramāṇāṃ vināśanam |
sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā || 4 ||
[Analyze grammar]

tathoktavati rāme tu bharataḥ pratyuvāca ha |
ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ || 5 ||
[Analyze grammar]

niveśyatāṃ tatra puramaṅgadasya mahātmanaḥ |
candraketośca ruciraṃ candrakāntaṃ nirāmayam || 6 ||
[Analyze grammar]

tadvākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ |
taṃ ca kṛtā vaśe deśamaṅgadasya nyaveśayat || 7 ||
[Analyze grammar]

aṅgadīyā purī ramyā aṅgadasya niveśitā |
ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā || 8 ||
[Analyze grammar]

candraketustu mallasya mallabhūmyāṃ niveśitā |
candrakānteti vikhyātā divyā svargapurī yathā || 9 ||
[Analyze grammar]

tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇastathā |
yayuryudhi durādharṣā abhiṣekaṃ ca cakrire || 10 ||
[Analyze grammar]

abhiṣicya kumārau dvau prasthāpya sabalānugau |
aṅgadaṃ paścimā bhūmiṃ candraketumudaṅmukham || 11 ||
[Analyze grammar]

aṅgadaṃ cāpi saumitrirlakṣmaṇo'nujagāma ha |
candraketostu bharataḥ pārṣṇigrāho babhūva ha || 12 ||
[Analyze grammar]

lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaramathoṣitaḥ |
putre sthite durādharṣe ayodhyāṃ punarāgamat || 13 ||
[Analyze grammar]

bharato'pi tathaivoṣya saṃvatsaramathādhikam |
ayodhyāṃ punaragamya rāmapādāv upāgamat || 14 ||
[Analyze grammar]

ubhau saumitribharatau rāmapādāvanuvratau |
kālaṃ gatamapi snehānna jajñāte'tidhārmikau || 15 ||
[Analyze grammar]

evaṃ varṣasahasrāṇi daśateṣāṃ yayustadā |
dharme prayatamānānāṃ paurakāryeṣu nityadā || 16 ||
[Analyze grammar]

vihṛtya lākaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ |
trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 92

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: