Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vartamāne tathābhūte yajñe paramake'dbhute |
saśiṣya ājagāmāśu vālmīkirmunipuṃgavaḥ || 1 ||
[Analyze grammar]

sa dṛṣṭvā divyasaṃkāśaṃ yajñamadbhutadarśanam |
ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān || 2 ||
[Analyze grammar]

sa śiṣyāvabravīddhṛṣṭo yuvāṃ gatvā samāhitau |
kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā || 3 ||
[Analyze grammar]

ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca |
rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca || 4 ||
[Analyze grammar]

rāmasya bhavanadvāri yatra karma ca vartate |
ṛtvijāmagrataścaiva tatra geyaṃ viśeṣataḥ || 5 ||
[Analyze grammar]

imāni ca phalānyatra svādūni vividhāni ca |
jātāni parvatāgreṣu āsvādyāsvādya gīyatām || 6 ||
[Analyze grammar]

na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai |
mūlāni ca sumṛṣṭāni nagarāt parihāsyatha || 7 ||
[Analyze grammar]

yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ |
ṛṣīṇāmupaviṣṭānāṃ tato geyaṃ pravartatām || 8 ||
[Analyze grammar]

divase viṃśatiḥ sargā geyā vai parayā mudā |
pramāṇairbahubhistatra yathoddiṣṭaṃ mayā purā || 9 ||
[Analyze grammar]

lobhaścāpi na kartavyaḥ svalpo'pi dhanakāṅkṣayā |
kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām || 10 ||
[Analyze grammar]

yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau |
vālmīkeratha śiṣyau hi brūtāmevaṃ narādhipam || 11 ||
[Analyze grammar]

imāstantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam |
mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau || 12 ||
[Analyze grammar]

ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam |
pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ || 13 ||
[Analyze grammar]

tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā |
gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam || 14 ||
[Analyze grammar]

iti saṃdiśya bahuśo muniḥ prācetasastadā |
vālmīkiḥ paramodārastūṣṇīmāsīnmahāyaśāḥ || 15 ||
[Analyze grammar]

tāmadbhutāṃ tau hṛdaye kumārau niveśya vāṇīmṛṣibhāṣitāṃ śubhām |
samutsukau tau sukhamūṣaturniśāṃ yathāśvinau bhārgavanītisaṃskṛtau || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 84

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: