Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ṛṣervacanamājñāya rāmaḥ saṃdhyāmupāsitum |
upākrāmat saraḥ puṇyamapsarobhirniṣevitam || 1 ||
[Analyze grammar]

tatrodakamupaspṛṣśya saṃdhyāmanvāsya paścimām |
āśramaṃ prāviśad rāmaḥ kumbhayonermahātmanaḥ || 2 ||
[Analyze grammar]

asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ |
śākāni ca pavitrāṇi bhojanārthamakalpayat || 3 ||
[Analyze grammar]

sa bhuktavānnaraśreṣṭhastadannamamṛtopamam |
prītaśca parituṣṭaśca tāṃ rātriṃ samupāvasat || 4 ||
[Analyze grammar]

prabhāte kālyamutthāya kṛtvāhnikamariṃdamaḥ |
ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ || 5 ||
[Analyze grammar]

abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam |
āpṛcche tvāṃ gamiṣyāmi māmanujñātumarhasi || 6 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi darśanena mahātmanaḥ |
draṣṭuṃ caivāgamiṣyāmi pāvanārthamihātmanaḥ || 7 ||
[Analyze grammar]

tathā vadati kākutsthe vākyamadbhutadarśanam |
uvāca paramaprīto dharmanetrastapodhanaḥ || 8 ||
[Analyze grammar]

atyadbhutamidaṃ vākyaṃ tava rāma śubhākṣaram |
pāvanaḥ sarvalokānāṃ tvameva raghunandana || 9 ||
[Analyze grammar]

muhūrtamapi rāma tvāṃ ye nu paśyanti ke cana |
pāvitāḥ svargabhūtāste pūjyante divi daivataiḥ || 10 ||
[Analyze grammar]

ye ca tvāṃ ghoracakṣurbhirīkṣante prāṇino bhuvi |
hatāste yamadaṇḍena sadyo nirayagāminaḥ || 11 ||
[Analyze grammar]

gaccha cāriṣṭamavyagraḥ panthānamakutobhayam |
praśādhi rājyaṃ dharmeṇa gatirhi jagato bhavān || 12 ||
[Analyze grammar]

evamuktastu muninā prāñjaliḥ prpagraho nṛpaḥ |
abhyavādayata prājñastamṛṣiṃ puṇyaśīlinam || 13 ||
[Analyze grammar]

abhivādya muniśreṣṭhaṃ tāṃśca sarvāṃstapodhanān |
adhyārohattadavyagraḥ puṣpakaṃ hemabhūṣitam || 14 ||
[Analyze grammar]

taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ |
apūjayanmahendrābhaṃ sahasrākṣamivāmarāḥ || 15 ||
[Analyze grammar]

svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite |
śaśī meghasamīpastho yathā jaladharāgame || 16 ||
[Analyze grammar]

tato'rdhadivase prāpte pūjyamānastatastataḥ |
ayodhyāṃ prāpya kākutstho vimānādavarohata || 17 ||
[Analyze grammar]

tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam |
kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo'bravīdvacaḥ || 18 ||
[Analyze grammar]

lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau |
mamāgamanamākhyāya śabdāpaya ca māṃ ciram || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 73

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: