Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa muhūrtādupaśrutya devarṣiramitaprabhaḥ |
svamāśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata || 1 ||
[Analyze grammar]

so'paśyadarajāṃ dīnāṃ rajasā samabhiplutām |
jyotsnāmivāruṇagrastāṃ pratyūṣe na virājatīm || 2 ||
[Analyze grammar]

tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ |
nirdahanniva lokāṃstrīñ śiṣyāṃścedamuvāca ha || 3 ||
[Analyze grammar]

paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ |
vipattiṃ ghorasaṃkāśāṃ kruddhāmagniśikhāmiva || 4 ||
[Analyze grammar]

kṣayo'sya durmateḥ prāptaḥ sānugasya durātmanaḥ |
yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭumicchati || 5 ||
[Analyze grammar]

yasmāt sa kṛtavānpāpamīdṛśaṃ ghoradarśanam |
tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ || 6 ||
[Analyze grammar]

saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ |
pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ || 7 ||
[Analyze grammar]

samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ |
dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ || 8 ||
[Analyze grammar]

sarvasattvāni yānīha sthāvarāṇi carāṇi ca |
mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ || 9 ||
[Analyze grammar]

daṇḍasya viṣayo yāvattāvat sarvasamucchrayaḥ |
pāṃsubhuta ivālakṣyaḥ saptarātrādbhaviṣyati || 10 ||
[Analyze grammar]

ityuktvā krodhasaṃtapastamāśramanivāsinam |
janaṃ janapadānteṣu sthīyatāmiti cābravīt || 11 ||
[Analyze grammar]

śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ |
niṣkrānto viṣayāttasya sthānaṃ cakre'tha bāhyataḥ || 12 ||
[Analyze grammar]

sa tathoktvā munijanamarajāmidamabravīt |
ihaiva vasa durmedhe āśrame susamāhitā || 13 ||
[Analyze grammar]

idaṃ yojanaparyantaṃ saraḥ suruciraprabham |
araje vijvarā bhuṅkṣva kālaścātra pratīkṣyatām || 14 ||
[Analyze grammar]

tvatsamīpe tu ye sattvā vāsameṣyanti tāṃ niśām |
avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā || 15 ||
[Analyze grammar]

ityuktvā bhārgavo vāsamanyatra samupākramat |
saptāhādbhasmasādbhūtaṃ yathoktaṃ brahmavādinā || 16 ||
[Analyze grammar]

tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu |
śapto brahmarṣiṇā tena purā vaidharmake kṛte || 17 ||
[Analyze grammar]

tataḥ prabhṛti kākutstha daṇḍakāraṇyamucyate |
tapasvinaḥ sthitā yatra janasthānamatho'bhavat || 18 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yanmāṃ pṛcchasi rāghava |
saṃdhyāmupāsituṃ vīra samayo hyativartate || 19 ||
[Analyze grammar]

ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ |
kṛtodako naravyāghra ādityaṃ paryupāsate || 20 ||
[Analyze grammar]

sa tairṛṣibhirabhyastaḥ sahitairbrahmasattamaiḥ |
ravirastaṃ gato rāma gacchodakamupaspṛśa || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 72

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: