Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ |
avākśirāstathābhūto vākyametaduvāca ha || 1 ||
[Analyze grammar]

śūdrayonyāṃ prasūto'smi tapa ugraṃ samāsthitaḥ |
devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ || 2 ||
[Analyze grammar]

na mithyāhaṃ vade rājandevalokajigīṣayā |
śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ || 3 ||
[Analyze grammar]

bhāṣatastasya śūdrasya khaḍgaṃ suruciraprabham |
niṣkṛṣya kośādvimalaṃ śiraściccheda rāghavaḥ || 4 ||
[Analyze grammar]

tasminmuhūrte bālo'sau jīvena samayujyata || 5 ||
[Analyze grammar]

tato'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ |
sa gatvā vinayenaiva taṃ natvā mumude sukhī || 6 ||
[Analyze grammar]

so'bhivādya mahātmānaṃ jvalantamiva tejasā |
ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ || 7 ||
[Analyze grammar]

tamuvāca mahātejāḥ kumbhayonirmahātapāḥ |
svāgataṃ te naraśreṣṭha diṣṭyā prāpto'si rāghava || 8 ||
[Analyze grammar]

tvaṃ me bahumato rāma guṇairbahubhiruttamaiḥ |
atithiḥ pūjanīyaśca māma rājan hṛdi sthitaḥ || 9 ||
[Analyze grammar]

surā hi kathayanti tvāmāgataṃ śūdraghātinam |
brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ || 10 ||
[Analyze grammar]

uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava |
prabhāte puṣpakeṇa tvaṃ gantā svapurameva hi || 11 ||
[Analyze grammar]

idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā |
divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā |
pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava || 12 ||
[Analyze grammar]

dattasya hi punardānaṃ sumahat phalamucyate |
tasmāt pradāsye vidhivattat pratīccha nararṣabha || 13 ||
[Analyze grammar]

tad rāmaḥ pratijagrāha munestasya mahātmanaḥ |
divyamābharaṇaṃ citraṃ pradīptamiva bhāskaram || 14 ||
[Analyze grammar]

pratigṛhya tato rāmastadābharaṇamuttamam |
āgamaṃ tasya divyasya praṣṭumevopacakrame || 15 ||
[Analyze grammar]

atyadbhutamidaṃ brahman vapuṣā yuktamuttamam |
kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam || 16 ||
[Analyze grammar]

kutūhalatayā brahmanpṛcchāmi tvāṃ mahāyaśaḥ |
āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān || 17 ||
[Analyze grammar]

evaṃ bruvati kākutsthe munirvākyamathābravīt |
śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 67

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: