Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā tu karuṇaṃ tasya dvijasya paridevitam |
śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam || 1 ||
[Analyze grammar]

sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat |
vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃśca sahanaigamān || 2 ||
[Analyze grammar]

tato dvijā vasiṣṭhena sārdhamaṣṭau praveśitāḥ |
rājānaṃ devasaṃkāśaṃ vardhasveti tato'bruvan || 3 ||
[Analyze grammar]

mārkaṇḍeyo'tha maudgalyo vāmadevaśca kāśyapaḥ |
kātyāyano'tha jābālirgautamo nāradastathā || 4 ||
[Analyze grammar]

ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ |
mantriṇo naigamāścaiva yathārhamanukūlataḥ || 5 ||
[Analyze grammar]

teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām |
raghavaḥ sarvamācaṣṭe dvijo yasmāt praroditi || 6 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ |
pratyuvāca śubhaṃ vākyamṛṣīṇāṃ saṃnidhau nṛpam || 7 ||
[Analyze grammar]

śṛṇu rājanyathākāle prāpto'yaṃ bālasaṃkṣayaḥ |
śrutvā kartavyatāṃ vīra kuruṣva raghunandana || 8 ||
[Analyze grammar]

purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ |
abrāhmaṇastadā rājanna tapasvī kathaṃ cana || 9 ||
[Analyze grammar]

tasminyuge prajvalite brahmabhūte anāvṛte |
amṛtyavastadā sarve jajñire dīrghadarśinaḥ || 10 ||
[Analyze grammar]

tatastretāyugaṃ nāma mānavānāṃ vapuṣmatām |
kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ || 11 ||
[Analyze grammar]

vīryeṇa tapasā caiva te'dhikāḥ pūrvajanmani |
mānavā ye mahātmānastasmiṃstretāyuge yuge || 12 ||
[Analyze grammar]

brahmakṣatraṃ tu tat sarvaṃ yat pūrvamaparaṃ ca yat |
yugayorubhayorāsīt samavīryasamanvitam || 13 ||
[Analyze grammar]

apaśyantastu te sarve viśeṣamadhikaṃ tataḥ |
sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ || 14 ||
[Analyze grammar]

adharmaḥ pādamekaṃ tu pātayat pṛthivītale |
adharmeṇa hi saṃyuktāstena mandābhavandvijāḥ || 15 ||
[Analyze grammar]

tataḥ prāduṣkṛtaṃ pūrvamāyuṣaḥ pariniṣṭhitam |
śubhānyevācaraṃl lokāḥ satyadharmaparāyaṇāḥ || 16 ||
[Analyze grammar]

tretāyuge tvavartanta brāhmaṇāḥ kṣatriyaśca ye |
tapo'tapyanta te sarve śuśrūṣāmapare janāḥ || 17 ||
[Analyze grammar]

sa dharmaḥ paramasteṣāṃ vaiśyaśūdramathāgamat |
pūjāṃ ca sarvavarṇānāṃ śūdrāścakrurviśeṣataḥ || 18 ||
[Analyze grammar]

tataḥ pādamadharmasya dvitīyamavatārayat |
tato dvāparasaṃkhyā sā yugasya samajāyata || 19 ||
[Analyze grammar]

tasmindvāparasaṃkhye tu vartamāne yugakṣaye |
adharmaścānṛtaṃ caiva vavṛdhe puruṣarṣabha || 20 ||
[Analyze grammar]

tasmindvāparasaṃkhyāte tapo vaiśyān samāviśat |
na śūdro labhate dharmamugraṃ taptaṃ nararṣabha || 21 ||
[Analyze grammar]

hīnavarṇo naraśreṣṭha tapyate sumahattapaḥ |
bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge || 22 ||
[Analyze grammar]

adharmaḥ paramo rāma dvāpare śūdradhāritaḥ |
sa vai viṣayaparyante tava rājanmahātapāḥ |
śūdrastapyati durbuddhistena bālavadho hyayam || 23 ||
[Analyze grammar]

yo hyadharmamakāryaṃ vā viṣaye pārthivasya hi |
karoti rājaśārdūla pure vā durmatirnaraḥ |
kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ || 24 ||
[Analyze grammar]

sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam |
duṣkṛtaṃ yatra paśyethāstatra yatnaṃ samācara || 25 ||
[Analyze grammar]

evaṃ te dharmavṛddhiśca nṛṇāṃ cāyurvivardhanam |
bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 65

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: