Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ |
pramumoda sukhī rājyaṃ dharmeṇa paripālayan || 1 ||
[Analyze grammar]

tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ |
śavaṃ bālamupādāya rājadvāramupāgamat || 2 ||
[Analyze grammar]

rudanbahuvidhā vācaḥ snehākṣarasamanvitāḥ |
asakṛt putraputreti vākyametaduvāca ha || 3 ||
[Analyze grammar]

kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam |
yadahaṃ putramekaṃ tvāṃ paśyāmi nidhanaṃ gatam || 4 ||
[Analyze grammar]

aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam |
akāle kālamāpannaṃ duḥkhāya mama putraka || 5 ||
[Analyze grammar]

alpairahobhirnidhanaṃ gamiṣyāmi na saṃśayaḥ |
ahaṃ ca jananī caiva tava śokena putraka || 6 ||
[Analyze grammar]

na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham |
kena me duṣkṛtenādya bāla eva mamātmajaḥ |
akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam || 7 ||
[Analyze grammar]

nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam |
mṛtyuraprāptakālānāṃ rāmasya viṣaye yathā || 8 ||
[Analyze grammar]

rāmasya duṣkṛtaṃ kiṃ cinmahadasti na saṃśayaḥ |
tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam || 9 ||
[Analyze grammar]

bhrātṛbhiḥ sahito rājandīrghamāyuravāpnuhi |
uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala || 10 ||
[Analyze grammar]

saṃpratyanātho viṣaya ikṣvākūṇāṃ mahātmanām |
rāmaṃ nāthamihāsādya bālāntakaraṇaṃ nṛpam || 11 ||
[Analyze grammar]

rājadoṣairvipadyante prajā hyavidhipālitāḥ |
asadvṛtte tu nṛpatāvakāle mriyate janaḥ || 12 ||
[Analyze grammar]

yadā pureṣvayuktāni janā janapadeśu ca |
kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam || 13 ||
[Analyze grammar]

savyaktaṃ rājadoṣo'yaṃ bhaviṣyati na saṃśayaḥ |
pure janapade vāpi tadā bālavadho hyayam || 14 ||
[Analyze grammar]

evaṃ bahuvidhairvākyairnindayāno muhurmuhuḥ |
rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tamupagūhati || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 64

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: