Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato dvādaśame varṣe śatrughno rāmapālitām |
ayodhyāṃ cakame gantumalpabhṛtyabalānugaḥ || 1 ||
[Analyze grammar]

mantriṇo balamukhyāṃśca nivartya ca purodhasaṃ |
jagāma rathamukhyena hayayuktena bhāsvatā || 2 ||
[Analyze grammar]

sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ |
ayodhyāmagamattūrṇaṃ rāghavotsukadarśanaḥ || 3 ||
[Analyze grammar]

sa praviśya purīṃ ramyāṃ śrīmānikṣvākunandanaḥ |
praviveśa mahābāhuryatra rāmo mahādyutiḥ || 4 ||
[Analyze grammar]

so'bhivādya mahātmānaṃ jvalantamiva tejasā |
uvāca prāñjalirbhūtvā rāmaṃ satyaparākramam || 5 ||
[Analyze grammar]

yadājñaptaṃ mahārāja sarvaṃ tat kṛtavānaham |
hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā || 6 ||
[Analyze grammar]

dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana |
notsaheyamahaṃ vastuṃ tvayā virahito nṛpa || 7 ||
[Analyze grammar]

sa me prasādaṃ kākutstha kuruṣvāmitavikrama |
mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham || 8 ||
[Analyze grammar]

evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedamabravīt |
mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam || 9 ||
[Analyze grammar]

nāvasīdanti rājāno vipravāseṣu rāghava |
prajāśca paripālyā hi kṣatradharmeṇa rāghava || 10 ||
[Analyze grammar]

kāle kāle ca māṃ vīra ayodhyāmavalokitum |
āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava || 11 ||
[Analyze grammar]

mamāpi tvaṃ sudayitaḥ prāṇairapi na saṃśayaḥ |
avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam || 12 ||
[Analyze grammar]

tasmāttvaṃ vasa kākutstha pañcarātraṃ mayā saha |
ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ || 13 ||
[Analyze grammar]

rāmasyaitadvacaḥ śrutvā dharmayuktaṃ mano'nugam |
śatrughno dīnayā vācā bāḍhamityeva cābravīt || 14 ||
[Analyze grammar]

sa pañcarātraṃ kākutstho rāghavasya yathājñayā |
uṣya tatra maheṣvāso gamanāyopacakrame || 15 ||
[Analyze grammar]

āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam |
bharataṃ lakṣmaṇaṃ caiva mahārathamupāruhat || 16 ||
[Analyze grammar]

dūraṃ tābhyāmanugato lakṣmaṇena mahātmanā |
bharatena ca śatrughno jagāmāśu purīṃ tadā || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 63

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: