Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tacchrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ |
krodhamāhārayattīvraṃ tiṣṭha tiṣṭheti cābravīt || 1 ||
[Analyze grammar]

pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca |
lavaṇo raghuśārdūlamāhvayāmāsa cāsakṛt || 2 ||
[Analyze grammar]

taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam |
śatrughno deva śatrughna idaṃ vacanamabravīt || 3 ||
[Analyze grammar]

śatrughno na tadā jāto yadānye nirjitāstvayā |
tadadya bāṇābhihato vraja taṃ yamasādanam || 4 ||
[Analyze grammar]

ṛṣayo'pyadya pāpātmanmayā tvāṃ nihataṃ raṇe |
paśyantu viprā vidvāṃsastridaśā iva rāvaṇam || 5 ||
[Analyze grammar]

tvayi madbāṇanirdagdhe patite'dya niśācara |
puraṃ janapadaṃ cāpi kṣemametadbhaviṣyati || 6 ||
[Analyze grammar]

adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ |
pravekṣyate te hṛdayaṃ padmamaṃśurivārkajaḥ || 7 ||
[Analyze grammar]

evamukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ |
śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat || 8 ||
[Analyze grammar]

taddṛṣṭvā viphalaṃ karma rākṣasaḥ punareva tu |
pādapān subahūn gṛhya śatrughne vyasṛjadbalī || 9 ||
[Analyze grammar]

śatrughnaścāpi tejasvī vṛkṣānāpatato bahūn |
tribhiścaturbhirekaikaṃ ciccheda nataparvabhiḥ || 10 ||
[Analyze grammar]

tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasorasi |
śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ || 11 ||
[Analyze grammar]

tataḥ prahasya lavaṇo vṛkṣamutpāṭya līlayā |
śirasyabhyahanacchūraṃ srastāṅgaḥ sa mumoha vai || 12 ||
[Analyze grammar]

tasminnipatite vīre hāhākāro mahānabhūt |
ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasāmapi || 13 ||
[Analyze grammar]

tamavajñāya tu hataṃ śatrughnaṃ bhuvi pātitam |
rakṣo labdhāntaramapi na viveśa svamālayam || 14 ||
[Analyze grammar]

nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam |
tato hata iti jñātvā tānbhakṣān samudāvahat || 15 ||
[Analyze grammar]

muhūrtāl labdhasaṃjñastu punastasthau dhṛtāyudhaḥ |
śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ || 16 ||
[Analyze grammar]

tato divyamamoghaṃ taṃ jagrāha śaramuttamam |
jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa || 17 ||
[Analyze grammar]

vajrānanaṃ vajravegaṃ merumandara gauravam |
nataṃ parvasu sarveṣu saṃyugeṣvaparājitam || 18 ||
[Analyze grammar]

asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam |
dānavendrācalendrāṇāmasurāṇāṃ ca dāruṇam || 19 ||
[Analyze grammar]

taṃ dīptamiva kālāgniṃ yugānte samupasthite |
dṛṣṭvā sarvāṇi bhūtāni paritrāsamupāgaman || 20 ||
[Analyze grammar]

sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam |
jagaddhi sarvamasvasthaṃ pitāmahamupasthitam || 21 ||
[Analyze grammar]

ūcuśca devadeveśaṃ varadaṃ prapitāmaham |
kaccil lokakṣayo deva prāpto vā yugasaṃkayaḥ || 22 ||
[Analyze grammar]

nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha |
devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho || 23 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā brahmā lokapitāmanaḥ |
bhayakāraṇamācaṣṭe devānāmabhayaṃkaraḥ || 24 ||
[Analyze grammar]

vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ |
tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ || 25 ||
[Analyze grammar]

eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ |
śarastejomayo vatsā yena vai bhayamāgatam || 26 ||
[Analyze grammar]

eṣa vai kaiṭabhasyārthe madhunaśca mahāśaraḥ |
sṛṣṭo mahātmanā tena vadhārthaṃ daityayostayoḥ || 27 ||
[Analyze grammar]

evametaṃ prajānīdhvaṃ viṣṇostejomayaṃ śaram |
eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ || 28 ||
[Analyze grammar]

ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā |
rāmānujena vīreṇa lavaṇaṃ rākṣasottamam || 29 ||
[Analyze grammar]

tasya te devadevasya niśamya madhurāṃ giram |
ājagmuryatra yudhyete śatrughnalavaṇāv ubhau || 30 ||
[Analyze grammar]

taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam |
dadṛśuḥ sarvabhūtāni yugāntāgnimivotthitam || 31 ||
[Analyze grammar]

ākāśamāvṛtaṃ dṛṣṭvā devairhi raghunandanaḥ |
siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ || 32 ||
[Analyze grammar]

āhūtaśca tatastena śatrughnena mahātmanā |
lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ || 33 ||
[Analyze grammar]

ākarṇāt sa vikṛṣyātha taddhanurdhanvināṃ varaḥ |
sa mumoca mahābāṇaṃ lavaṇasya mahorasi |
urastasya vidāryāśu praviveśa rasātalam || 34 ||
[Analyze grammar]

gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ |
punarevāgamattūrṇamikṣvākukulanandanam || 35 ||
[Analyze grammar]

śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ |
papāta sahasā bhūmau vajrāhata ivācalaḥ || 36 ||
[Analyze grammar]

tacca divyaṃ mahacchūlaṃ hate lavaṇarākṣase |
paśyatāṃ sarvabhūtānāṃ rudrasya vaśamanvagāt || 37 ||
[Analyze grammar]

ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ |
vinirbabhāv udyatacāpabāṇastamaḥ praṇudyeva sahasraraśmiḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 61

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: