Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam |
papraccha cyavanaṃ vipraṃ lavaṇasya balābalam || 1 ||
[Analyze grammar]

śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ |
anena śūlamukhena dvandvayuddhamupāgatāḥ || 2 ||
[Analyze grammar]

tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ |
pratyuvāca mahātejāścyavano raghunandanam || 3 ||
[Analyze grammar]

asaṃkhyeyāni karmāṇi yānyasya puruṣarṣabha |
ikṣvākuvaṃśaprabhave yadvṛttaṃ tacchṛṇuṣva me || 4 ||
[Analyze grammar]

ayodhyāyāṃ purā rājā yuvanāśvasuto balī |
māndhātā iti vikhyātastriṣu lokeṣu vīryavān || 5 ||
[Analyze grammar]

sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ |
suralokamatho jetumudyogamakaronnṛpaḥ || 6 ||
[Analyze grammar]

indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām |
māndhātari kṛtodyoge devalokajigīṣayā || 7 ||
[Analyze grammar]

ardhāsanena śakrasya rājyārdhena ca pārthivaḥ |
vandyamānaḥ suragaṇaiḥ pratijñāmadhyarohata || 8 ||
[Analyze grammar]

tasya pāpamabhiprāyaṃ viditvā pākaśāsanaḥ |
sāntvapūrvamidaṃ vākyamuvāca yuvanāśvajam || 9 ||
[Analyze grammar]

rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha |
akṛtvā pṛthivīṃ vaśyāṃ devarājyamihecchasi || 10 ||
[Analyze grammar]

yadi vīra samagrā te medinī nikhilā vaśe |
devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ || 11 ||
[Analyze grammar]

indramevaṃ bruvāṇaṃ tu māndhātā vākyamabravīt |
kva me śakra pratihataṃ śāsanaṃ pṛthivītale || 12 ||
[Analyze grammar]

tamuvāca sahasrākṣo lavaṇo nāma rākṣasaḥ |
madhuputro madhuvane nājñāṃ te kurute'nagha || 13 ||
[Analyze grammar]

tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam |
vrīḍito'vāṅmukho rājā vyāhartuṃ na śaśāka ha || 14 ||
[Analyze grammar]

āmantrya tu sahasrākṣaṃ hriyā kiṃ cidavāṅmukhaḥ |
punarevāgamacchrīmānimaṃ lokaṃ nareśvaraḥ || 15 ||
[Analyze grammar]

sa kṛtvā hṛdaye'marṣaṃ sabhṛtyabalavāhanaḥ |
ājagāma madhoḥ putraṃ vaśe kartumaninditaḥ || 16 ||
[Analyze grammar]

sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ |
dūtaṃ saṃpreṣayāmāsa sakāśaṃ lavaṇasya saḥ || 17 ||
[Analyze grammar]

sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam |
vadantamevaṃ taṃ dūtaṃ bhakṣayāmāsa rākṣasaḥ || 18 ||
[Analyze grammar]

cirāyamāṇe dūte tu rājā krodhasamanvitaḥ |
ardayāmāsa tad rakṣaḥ śaravṛṣṭyā samantataḥ || 19 ||
[Analyze grammar]

tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā |
vadhāya sānubandhasya mumocāyudhamuttamam || 20 ||
[Analyze grammar]

tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam |
bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam || 21 ||
[Analyze grammar]

evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ |
śūlasya ca balaṃ vīra aprameyamanuttamam || 22 ||
[Analyze grammar]

śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ |
agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 59

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: