Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ sumantrastvāgamya rāghavaṃ vākyamabravīt |
ete nivāritā rājandvāri tiṣṭhanti tāpasāḥ || 1 ||
[Analyze grammar]

bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ |
darśanaṃ te mahārāja codayanti kṛtatvarāḥ |
prīyamāṇā naravyāghra yamunātīravāsinaḥ || 2 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit |
praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ || 3 ||
[Analyze grammar]

rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ |
praveśayāmāsa tatastāpasān saṃmatānbahūn || 4 ||
[Analyze grammar]

śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā |
praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām || 5 ||
[Analyze grammar]

te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbu satkṛtam |
gṛhītvā phalamūlaṃ ca rāmasyābhyāharanbahu || 6 ||
[Analyze grammar]

pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ |
tīrthodakāni sarvāṇi phalāni vividhāni ca || 7 ||
[Analyze grammar]

uvāca ca mahābāhuḥ sarvāneva mahāmunīn |
imānyāsanamukhyāni yathārhamupaviśyatām || 8 ||
[Analyze grammar]

rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ |
bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te || 9 ||
[Analyze grammar]

upaviṣṭānṛṣīṃstatra dṛṣṭvā parapuraṃjayaḥ |
prayataḥ prāñjalirbhūtvā rāghavo vākyamabravīt || 10 ||
[Analyze grammar]

kimāgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ |
ājñāpyo'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham || 11 ||
[Analyze grammar]

idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam |
sarvametaddvijārthaṃ me satyametadbravīmi vaḥ || 12 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sādhuvādo mahānabhūt |
ṛṣīṇāmugratapasāṃ yamunātīravāsinām || 13 ||
[Analyze grammar]

ūcuśca te mahātmāno harṣeṇa mahatānvitāḥ |
upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ || 14 ||
[Analyze grammar]

bahavaḥ pārthivā rājannatikrāntā mahābalāḥ |
kāryagauravamaśrutvā pratijñāṃ nābhyarocayan || 15 ||
[Analyze grammar]

tvayā punarbrāhmaṇagauravādiyaṃ kṛtā pratijñā hyanavekṣya kāraṇam |
kuruṣva kartā hyasi nātra saṃśayo mahābhayāttrātumṛṣīṃstvamarhasi || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 52

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: