Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatra tāṃ rajanīmuṣya gomatyāṃ raghunandanaḥ |
prabhāte punarutthāya lakṣmaṇaḥ prayayau tadā || 1 ||
[Analyze grammar]

tato'rdhadivase prāpte praviveśa mahārathaḥ |
ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām || 2 ||
[Analyze grammar]

saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ |
rāmapādau samāsādya vakṣyāmi kimahaṃ gataḥ || 3 ||
[Analyze grammar]

tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham |
rāmasya paramodāraṃ purastāt samadṛśyata || 4 ||
[Analyze grammar]

rājñastu bhavanadvāri so'vatīrya narottamaḥ |
avāṅmukho dīnamanāḥ prāviveśānivāritaḥ || 5 ||
[Analyze grammar]

sa dṛṣṭvā rāghavaṃ dīnamāsīnaṃ paramāsane |
netrābhyāmaśrupūrṇābhyāṃ dadarśāgrajamagrataḥ || 6 ||
[Analyze grammar]

jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ |
uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ || 7 ||
[Analyze grammar]

āryasyājñāṃ puraskṛtya visṛjya janakātmajām |
gaṅgātīre yathoddiṣṭe vālmīkerāśrame śubhe |
punarasmyāgato vīra pādamūlamupāsitum || 8 ||
[Analyze grammar]

mā śucaḥ puruṣavyāghra kālasya gatirīdṛśī |
tvadvidhā na hi śocanti sattvavanto manasvinaḥ || 9 ||
[Analyze grammar]

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam || 10 ||
[Analyze grammar]

śaktastvamātmanātmānaṃ vijetuṃ manasaiva hi |
lokān sarvāṃśca kākutstha kiṃ punarduḥkhamīdṛśam || 11 ||
[Analyze grammar]

nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ |
yadarthaṃ maithilī tyaktā apavādabhayānnṛpa || 12 ||
[Analyze grammar]

sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ |
tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha || 13 ||
[Analyze grammar]

evamuktastu kākutstho lakṣmaṇena mahātmanā |
uvāca parayā prītyā saumitriṃ mitravatsalam || 14 ||
[Analyze grammar]

evametannaraśreṣṭha yathā vadasi lakṣmaṇa |
paritoṣaśca me vīra mama kāryānuśāsane || 15 ||
[Analyze grammar]

nirvṛtiśca kṛtā saumya saṃtāpaśca nirākṛtaḥ |
bhavadvākyaiḥ sumadhurairanunīto'smi lakṣmaṇa || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 51

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: