Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā |
tadvākyamṛṣiṇā proktaṃ vyāhartumupacakrame || 1 ||
[Analyze grammar]

purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ |
vasiṣṭhasyāśrame puṇye sa vārṣikyamuvāsa ha || 2 ||
[Analyze grammar]

tamāśramaṃ mahātejāḥ pitā te sumahāyaśāḥ |
purodhasaṃ mahātmānaṃ didṛkṣuragamat svayam || 3 ||
[Analyze grammar]

sa dṛṣṭvā sūryasaṃkāśaṃ jvalantamiva tejasā |
upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim |
tau munī tāpasaśreṣṭhau vinītastvabhyavādayat || 4 ||
[Analyze grammar]

sa tābhyāṃ pūjito rājā svāgatenāsanena ca |
pādyena phalamūlaiśca so'pyāste munibhiḥ saha || 5 ||
[Analyze grammar]

teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ |
babhūvuḥ paramarṣīṇāṃ madhyādityagate'hani || 6 ||
[Analyze grammar]

tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ |
uvāca taṃ mahātmānamatreḥ putraṃ tapodhanam || 7 ||
[Analyze grammar]

bhagavan kiṃpramāṇena mama vaṃśo bhaviṣyati |
kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ || 8 ||
[Analyze grammar]

rāmasya ca sutā ye syusteṣāmāyuḥ kiyadbhavet |
kāmyayā bhagavanbrūhi vaṃśasyāsya gatiṃ mama || 9 ||
[Analyze grammar]

tacchrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu |
durvāsāḥ sumahātejā vyāhartumupacakrame || 10 ||
[Analyze grammar]

ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati |
sukhinaśca samṛddhāśca bhaviṣyantyasya cānujāḥ || 11 ||
[Analyze grammar]

kasmiṃścit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm |
saṃtyajiṣyati dharmātmā kālena mahatā kila || 12 ||
[Analyze grammar]

daśavarṣasahasraṇi daśavarṣaśatāni ca |
rāmo rājyamupāsitvā brahmalokaṃ gamiṣyati || 13 ||
[Analyze grammar]

samṛddhairhayamedhaiśca iṣṭvā parapuraṃjayaḥ |
rājavaṃśāṃśca kākutstho bahūn saṃsthāpayiṣyati || 14 ||
[Analyze grammar]

sa sarvamakhilaṃ rājño vaṃśasyāsya gatāgatam |
ākhyāya sumahātejāstūṣṇīmāsīnmahādyutiḥ || 15 ||
[Analyze grammar]

tūṣṇīṃbhūte munau tasmin rājā daśarathastadā |
abhivādya mahātmānau punarāyāt purottamam || 16 ||
[Analyze grammar]

etadvaco mayā tatra muninā vyāhṛtaṃ purā |
śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tadbhaviṣyati || 17 ||
[Analyze grammar]

evaṃ gate na saṃtāpaṃ gantumarhasi rāghava |
sītārthe rāghavārthe vā dṛḍho bhava narottama || 18 ||
[Analyze grammar]

tacchrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam |
praharṣamatulaṃ lebhe sādhu sādhviti cābravīt || 19 ||
[Analyze grammar]

tayoḥ saṃvadatorevaṃ sūtalakṣmaṇayoḥ pathi |
astamarko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 50

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: