Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

dṛṣṭvā tu maithilīṃ sītāmāśramaṃ saṃpraveśitām |
saṃtāpamakarodghoraṃ lakṣmaṇo dīnacetanaḥ || 1 ||
[Analyze grammar]

abravīcca mahātejāḥ sumantraṃ mantrasārathim |
sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ || 2 ||
[Analyze grammar]

ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati |
patnīṃ śuddhasamācārāṃ visṛjya janakātmajām || 3 ||
[Analyze grammar]

vyaktaṃ daivādahaṃ manye rāghavasya vinābhavam |
vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam || 4 ||
[Analyze grammar]

yo hi devān sagandharvānasurān saha rākṣasaiḥ |
nihanyād rāghavaḥ kruddhaḥ sa daivamanuvartate || 5 ||
[Analyze grammar]

purā mama piturvākyairdaṇḍake vijane vane |
uṣito navavarṣāṇi pañca caiva sudāruṇe || 6 ||
[Analyze grammar]

tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam |
paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me || 7 ||
[Analyze grammar]

ko nu dharmāśrayaḥ sūta karmaṇyasminyaśohare |
maithilīṃ prati saṃprāptaḥ paurairhīnārthavādibhiḥ || 8 ||
[Analyze grammar]

etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ |
sumantraḥ prāñjalirbhūtvā vākyametaduvāca ha || 9 ||
[Analyze grammar]

na saṃtāpastvayā kāryaḥ saumitre maithilīṃ prati |
dṛṣṭametat purā vipraiḥ pituste lakṣmaṇāgrataḥ || 10 ||
[Analyze grammar]

bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo'lpasaukhyavān |
tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā |
saṃtyajiṣyati dharmātmā kālena mahatā mahān || 11 ||
[Analyze grammar]

na tvidaṃ tvayi vaktavyaṃ saumitre bharate'pi vā |
rājñā vo'vyāhṛtaṃ vākyaṃ durvāsā yaduvāca ha || 12 ||
[Analyze grammar]

mahārājasamīpe ca mama caiva nararṣabha |
ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau || 13 ||
[Analyze grammar]

ṛṣestu vacanaṃ śrutvā māmāha puruṣarṣabhaḥ |
sūta na kva cidevaṃ te vaktavyaṃ janasaṃnidhau || 14 ||
[Analyze grammar]

tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ |
naiva jātvanṛtaṃ kuryāmiti me saumya darśanam || 15 ||
[Analyze grammar]

sarvathā nāstyavaktavyaṃ mayā saumya tavāgrataḥ |
yadi te śravaṇe śraddhā śrūyatāṃ raghunandana || 16 ||
[Analyze grammar]

yadyapyahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā |
taccāpyudāhariṣyāmi daivaṃ hi duratikramam || 17 ||
[Analyze grammar]

tacchrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat |
tathyaṃ brūhīti saumitriḥ sūtaṃ vākyamathābravīt || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 49

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: