Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ |
prādravanyatra bhagavānāste vālmīkiragryadhīḥ || 1 ||
[Analyze grammar]

abhivādya muneḥ pādau muniputrā maharṣaye |
sarve nivedayāmāsustasyāstu ruditasvanam || 2 ||
[Analyze grammar]

adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ |
patnī śrīriva saṃmohādvirauti vikṛtasvarā || 3 ||
[Analyze grammar]

bhagavan sādhu paśyemāṃ devatāmiva khāccyutām |
na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām || 4 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā buddhyā niścitya dharmavit |
tapasā labdhacakṣuṣmānprādravad yatra maithilī || 5 ||
[Analyze grammar]

taṃ tu deśamabhipretya kiṃ cit padbhyāṃ mahāmuniḥ |
arghyamādāya ruciraṃ jāhvanītīramāśritaḥ |
dadarśa rāghavasyeṣṭāṃ patnīṃ sītāmanāthavat || 6 ||
[Analyze grammar]

tāṃ sītāṃ śokabhārārtāṃ vālmīkirmunipuṃgavaḥ |
uvāca madhurāṃ vāṇīṃ hlādayanniva tejasā || 7 ||
[Analyze grammar]

snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī |
janakasya sutā rājñaḥ svāgataṃ te pativrate || 8 ||
[Analyze grammar]

āyāntyevāsi vijñātā mayā dharmasamādhinā |
kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam || 9 ||
[Analyze grammar]

apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā |
viśuddhabhāvā vaidehi sāmprataṃ mayi vartase || 10 ||
[Analyze grammar]

āśramasyāvidūre me tāpasyastapasi sthitāḥ |
tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ || 11 ||
[Analyze grammar]

idamarghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā |
yathā svagṛhamabhyetya viṣādaṃ caiva mā kṛthāḥ || 12 ||
[Analyze grammar]

śrutvā tu bhāṣitaṃ sītā muneḥ paramamadbhutam |
śirasā vandya caraṇau tathetyāha kṛtāñjaliḥ || 13 ||
[Analyze grammar]

taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato'nvagāt |
anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ || 14 ||
[Analyze grammar]

taṃ dṛṣṭvā munimāyāntaṃ vaidehyānugataṃ tadā |
upājagmurmudā yuktā vacanaṃ cedamabruvan || 15 ||
[Analyze grammar]

svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho |
abhivādayāmaḥ sarvāstvāmucyatāṃ kiṃ ca kurmahe || 16 ||
[Analyze grammar]

tāsāṃ tadvacanaṃ śrutvā vālmīkiridamabravīt |
sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ || 17 ||
[Analyze grammar]

snuṣā daśarathasyaiṣā janakasya sutā satī |
apāpā patinā tyaktā paripālyā mayā sadā || 18 ||
[Analyze grammar]

imāṃ bhavatyaḥ paśyantu snehena parameṇa ha |
gauravānmama vākyasya pūjyā vo'stu viśeṣataḥ || 19 ||
[Analyze grammar]

muhurmuhuśca vaidehīṃ parisāntvya mahāyaśāḥ |
svamāśramaṃ śiṣyavṛtaḥ punarāyānmahātapāḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 48

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: