Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā |
paraṃ viṣādamāgamya vaidehī nipapāta ha || 1 ||
[Analyze grammar]

sā muhūrtamivāsaṃjñā bāṣpavyākulitekṣaṇā |
lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā || 2 ||
[Analyze grammar]

māmikeyaṃ tanurnūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa |
dhātrā yasyāstathā me'dya duḥkhamūrtiḥ pradṛśyate || 3 ||
[Analyze grammar]

kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārairviyojitaḥ |
yāhaṃ śuddhasamācārā tyaktā nṛpatinā satī || 4 ||
[Analyze grammar]

purāhamāśrame vāsaṃ rāmapādānuvartinī |
anurudhyāpi saumitre duḥkhe viparivartinī || 5 ||
[Analyze grammar]

sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā |
ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā || 6 ||
[Analyze grammar]

kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe |
kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā || 7 ||
[Analyze grammar]

na khalvadyaiva saumitre jīvitaṃ jāhnavījale |
tyajeyaṃ rājavaṃśastu bharturme parihāsyate || 8 ||
[Analyze grammar]

yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm |
nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama || 9 ||
[Analyze grammar]

śvaśrūṇāmaviśeṣeṇa prāñjaliḥ pragraheṇa ca |
śirasā vandya caraṇau kuśalaṃ brūhi pārthivam || 10 ||
[Analyze grammar]

yathā bhrātṛṣu vartethāstathā paureṣu nityadā |
paramo hyeṣa dharmaḥ syādeṣā kīrtiranuttamā || 11 ||
[Analyze grammar]

yattvaṃ paurajanaṃ rājandharmeṇa samavāpnuyāḥ |
ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha |
yathāpavādaṃ paurāṇāṃ tathaiva raghunandana || 12 ||
[Analyze grammar]

evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ |
śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha || 13 ||
[Analyze grammar]

pradakṣiṇaṃ ca kṛtvā sa rudanneva mahāsvanam |
āruroha punarnāvaṃ nāvikaṃ cābhyacodayat || 14 ||
[Analyze grammar]

sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ |
saṃmūḍha iva duḥkhena rathamadhyāruhaddrutam || 15 ||
[Analyze grammar]

muhurmuhurapāvṛtya dṛṣṭvā sītāmanāthavat |
veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha || 16 ||
[Analyze grammar]

dūrasthaṃ rathamālokya lakṣmaṇaṃ ca muhurmuhuḥ |
nirīkṣamāṇāmudvignāṃ sītāṃ śokaḥ samāviśat || 17 ||
[Analyze grammar]

sā duḥkhabhārāvanatā tapasvinī yaśodharā nāthamapaśyatī satī |
ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 47

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: