Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ |
āruroha samāyuktāṃ pūrvamāropya maithilīm || 1 ||
[Analyze grammar]

sumantraṃ caiva sarathaṃ sthīyatāmiti lakṣmaṇaḥ |
uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam || 2 ||
[Analyze grammar]

tatastīramupāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ |
uvāca maithilīṃ vākyaṃ prāñjalirbāṣpagadgadaḥ || 3 ||
[Analyze grammar]

hṛdgataṃ me mahacchalyaṃ yadasmyāryeṇa dhīmatā |
asminnimitte vaidehi lokasya vacanīkṛtaḥ || 4 ||
[Analyze grammar]

śreyo hi maraṇaṃ me'dya mṛtyorvā yat paraṃ bhavet |
na cāsminnīdṛśe kārye niyojyo lokanindite || 5 ||
[Analyze grammar]

prasīda na ca me roṣaṃ kartumarhasi suvrate |
ityañjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ || 6 ||
[Analyze grammar]

rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyumātmanaḥ |
maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyamabravīt || 7 ||
[Analyze grammar]

kimidaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa |
paśyāmi tvāṃ ca na svasthamapi kṣemaṃ mahīpateḥ || 8 ||
[Analyze grammar]

śāpito'si narendreṇa yattvaṃ saṃtāpamātmanaḥ |
tadbrūyāḥ saṃnidhau mahyamahamājñāpayāmi te || 9 ||
[Analyze grammar]

vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ |
avāṅmukho bāṣpagalo vākyametaduvāca ha || 10 ||
[Analyze grammar]

śrutvā pariṣado madhye apavādaṃ sudāruṇam |
pure janapade caiva tvatkṛte janakātmaje || 11 ||
[Analyze grammar]

na tāni vacanīyāni mayā devi tavāgrataḥ |
yāni rājñā hṛdi nyastānyamarṣaḥ pṛṣṭhataḥ kṛtaḥ || 12 ||
[Analyze grammar]

sā tvaṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau |
paurāpavādabhītena grāhyaṃ devi na te'nyathā || 13 ||
[Analyze grammar]

āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi |
rājñaḥ śāsanamājñāya tavaivaṃ kila daurhṛdam || 14 ||
[Analyze grammar]

tadetajjāhnavītīre brahmarṣīṇāṃ tapovanam |
puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe || 15 ||
[Analyze grammar]

rājño daśarathasyaiṣa piturme munipuṃgavaḥ |
sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ || 16 ||
[Analyze grammar]

pādacchāyāmupāgamya sukhamasya mahātmanaḥ |
upavāsaparaikāgrā vasa tvaṃ janakātmaje || 17 ||
[Analyze grammar]

pativratātvamāsthāya rāmaṃ kṛtvā sadā hṛdi |
śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 46

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: